SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ 90 ॥३॥18तत्संस्कारादेषा दीक्षा सम्पद्यते महापुंसः । पापविषापगमात् खलु सम्यग्गुरुधारणायोगात् ॥१०॥ श्रीषोडशक 1 सम्पन्नायां चास्यां लिङ्गं व्यावर्णयन्ति समयविदः । धर्मैकनिष्ठतैव हि शेषत्यागेन विधिपूर्वम् ॥ ११ ॥ प्रकरणम्॥ वचनक्षान्तिरिहादौ धर्मक्षान्त्यादिसाधनं भवति।शुद्धं च तपो नियमाद्यमश्च सत्यं च शौचंच ॥१२॥ ॥४५॥ आकिञ्चन्यं मुख्यं ब्रह्मापि परंसदागमविशुद्धम् । सर्वं शुक्लमिदं खलु नियमात्संवत्सरादूर्ध्वम् ॥ १३॥ ध्यानाध्ययनाभिरतिः प्रथमं पश्चात्तु भवति तन्मयता। सूक्ष्मार्थालोचनया संवेगः स्पर्शयोगश्च ॥ १४ ॥ 18| स्पर्शस्तत्तत्त्वाप्तिः संवेदनमात्रमविदितं त्वन्यत् । वन्ध्यमपि स्यादेतत्स्पर्शस्त्वक्षेपतत्फलदः ॥१५॥ | व्याध्यभिभूतो यद्वन्निविण्णस्तेन तक्रियां यत्नात्।सम्यक्करोति तद्वद्दीक्षित इव साधुसच्चेष्टाम् ॥१६॥ | १३ गुरुविनयःस्वाध्यायो योगाभ्यासः परार्थकरणं च । इतिकर्त्तव्यतया सह विज्ञेया साधुसच्चेष्टा ॥१॥ औचित्याद् गुरुवृत्तिर्बहुमानस्तत्कृतज्ञताचित्तम् । आज्ञायोगस्तत्सत्यकरणता चेति गुरुविनयः ॥२॥ यत्तु खलु वाचनादेरासेवनमत्र भवति विधिपूर्वम् ।धर्मकथान्तं क्रमशस्तत्स्वाध्यायो विनिर्दिष्टः॥३॥ स्थानोर्णालम्बनतदन्ययोगपरिभावनं सम्यक्। परतत्त्वयोजनमलं योगाभ्यास इति तत्त्वविदः ॥४॥ ॥ द्वादशं दीक्षाधिकारिस्वरूपषोडशकम् ॥ NAGAR ॥४५॥ Jain Education For Personal & Private Use Only www.jainelibrary.org
SR No.600195
Book TitleHaribhadrasuri Granth Sangraha
Original Sutra AuthorJain Granth Prakashak Sabha
Author
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy