________________
90 ॥३॥18तत्संस्कारादेषा दीक्षा सम्पद्यते महापुंसः । पापविषापगमात् खलु सम्यग्गुरुधारणायोगात् ॥१०॥ श्रीषोडशक
1 सम्पन्नायां चास्यां लिङ्गं व्यावर्णयन्ति समयविदः । धर्मैकनिष्ठतैव हि शेषत्यागेन विधिपूर्वम् ॥ ११ ॥ प्रकरणम्॥
वचनक्षान्तिरिहादौ धर्मक्षान्त्यादिसाधनं भवति।शुद्धं च तपो नियमाद्यमश्च सत्यं च शौचंच ॥१२॥ ॥४५॥ आकिञ्चन्यं मुख्यं ब्रह्मापि परंसदागमविशुद्धम् । सर्वं शुक्लमिदं खलु नियमात्संवत्सरादूर्ध्वम् ॥ १३॥
ध्यानाध्ययनाभिरतिः प्रथमं पश्चात्तु भवति तन्मयता। सूक्ष्मार्थालोचनया संवेगः स्पर्शयोगश्च ॥ १४ ॥ 18| स्पर्शस्तत्तत्त्वाप्तिः संवेदनमात्रमविदितं त्वन्यत् । वन्ध्यमपि स्यादेतत्स्पर्शस्त्वक्षेपतत्फलदः ॥१५॥ | व्याध्यभिभूतो यद्वन्निविण्णस्तेन तक्रियां यत्नात्।सम्यक्करोति तद्वद्दीक्षित इव साधुसच्चेष्टाम् ॥१६॥ | १३ गुरुविनयःस्वाध्यायो योगाभ्यासः परार्थकरणं च । इतिकर्त्तव्यतया सह विज्ञेया साधुसच्चेष्टा ॥१॥
औचित्याद् गुरुवृत्तिर्बहुमानस्तत्कृतज्ञताचित्तम् । आज्ञायोगस्तत्सत्यकरणता चेति गुरुविनयः ॥२॥ यत्तु खलु वाचनादेरासेवनमत्र भवति विधिपूर्वम् ।धर्मकथान्तं क्रमशस्तत्स्वाध्यायो विनिर्दिष्टः॥३॥ स्थानोर्णालम्बनतदन्ययोगपरिभावनं सम्यक्। परतत्त्वयोजनमलं योगाभ्यास इति तत्त्वविदः ॥४॥
॥ द्वादशं दीक्षाधिकारिस्वरूपषोडशकम् ॥
NAGAR
॥४५॥
Jain Education
For Personal & Private Use Only
www.jainelibrary.org