________________
SSC
%
स्थूरसूक्ष्मा यतश्चेष्टा आत्मनो वृत्तयो मताः । अन्यसंयोगजाश्चैता योग्यताबीजमस्य तु ॥ ४०५॥ तदभावेऽपि तद्भावो युक्तो नातिप्रसङ्गतः । मुख्यैषा भवमातेति तदस्या अयमुत्तमः ॥४०६ ॥ पल्लवाद्यपुनर्भावो न स्कन्धापगमे तरोः । स्यान्मूलापगमे यद्वत्तद्वद्भवतरोरपि ॥४०७॥ मूलं च योग्यता ह्यस्य विज्ञेयोदितलक्षणा । पल्लवा वृत्तयश्चित्रा हन्त तत्त्वमिदं परम् ॥ ४०८ ॥ उपायोपगमे चास्या एतदाक्षिप्त एव हि । तत्त्वतोऽधिकृतो योग उत्साहादिस्तथास्य तु ॥ ४०९ ॥ उत्साहान्निश्चयाद्धैर्यात्सन्तोषात्तत्त्वदर्शनात् । मुनेर्जनपदत्यागात्पनियोगः प्रसिध्यति ॥१०॥
आगमेनानमानेन ध्यानाभ्यासरसेन च। त्रिधा प्रकल्पयन्प्रज्ञां लभते योगमुत्तमम् ॥४११॥ | आत्मा कर्माणि तद्योगः सहेतुरखिलस्तथा । फलं द्विधा वियोगश्च सर्वं तत्तत्स्वभावतः ॥ ४१२ ॥
अस्मिन्पुरुषकारोऽपि सत्येव सफलो भवेत् । अन्यथा न्यायवैगुण्याद्भवन्नपि न शस्यते ॥ ४१३ ॥ | अतोऽकरणनियमात्तत्तद्वस्तुगतात्तथा। वृत्तयोऽस्मिन्निरुध्यन्ते तास्तास्तद्वीजसम्भवाः ॥ ४१४ ॥ ग्रन्थिभेदे यथैवाऽयं बन्धहेतुं परं प्रति। नरकादिगतिष्वेवं ज्ञेयस्त तुगोचरः ॥४१५॥
5454
Jain Education
For Personal & Private Use Only
W
ww.jainelibrary.org