SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ ॥२ योग- विन्दुः॥ ॥३१॥ ॥ योगसिद्धिहेतु स्वरूपम् ॥ 62 अन्यथाऽऽत्यन्तिको मृत्युर्भूयस्तत्र गतिस्तथा। न युज्यते हि सन्न्यायादित्यादि समयोदितम् ॥ ४१६ ॥ हेतुमस्य परं भावं सत्त्वाद्यागोनिवर्तनम् । प्रधानकरुणारूपं ब्रुवते सूक्ष्मदर्शिनः ॥ ४१७ ॥ समाधिरेष एवाऽन्यः सम्प्रज्ञातोऽभिधीयते । सम्यक्प्रकर्षरूपेण वृत्त्यर्थज्ञानतस्तथा ॥४१८ ॥ एवमासाद्य चरमं जन्माऽजन्मत्वकारणम् । श्रेणिमाप्य ततः क्षिप्रं केवलं लभते क्रमात् ॥ ४१९ ॥ असम्प्रज्ञात एषोऽपि समाधिर्गीयते परैः। निरुद्धाऽशेषवृत्त्यादि तत्स्वरूपानुवेधतः ॥४२०॥ धर्ममेघोऽमृतात्मा च भवशकशिवोदयः । सत्त्वानन्दः परश्चेति योज्योऽत्रैवार्थयोगतः ॥४२१ ॥ | मण्डकभस्मन्यायेन वृत्तिबीजं महामुनिः। योग्यताऽपगमाइग्ध्वा ततः कल्याणमश्नुते ॥ ४२२ ॥ यथोदितायाःसामग्र्यास्तत्स्वाभाव्यनियोगतः।योग्यतापगमोऽप्येवं सम्यग्ज्ञेयो महात्मभिः॥४२३॥ साक्षादतीन्द्रियानर्थान्दृष्ट्वा केवलचक्षुषा। अधिकारवशात्कश्चिद्देशनायां प्रवर्तते ॥४२४ ॥ प्रकृष्टपुण्यसामर्थ्यात्प्रातिहार्यसमन्वितः । अवन्ध्यदेशनः श्रीमान्यथाभव्यं नियोगतः ॥४२५॥ | 'केचित्तु योगिनोऽप्येतदित्थं नेच्छन्ति केवलम् । अन्ये तु मुक्त्यवस्थायां सहकारिवियोगतः॥ ४२६ ॥ SHARIREYSICA ॥३१॥ Jain Education d Dina For Personal & Private Use Only W ww.jainelibrary.org
SR No.600195
Book TitleHaribhadrasuri Granth Sangraha
Original Sutra AuthorJain Granth Prakashak Sabha
Author
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy