________________
13
॥ अथ षोडशकप्रकरणम् ॥३॥ १ प्रणिपत्य जिनं वीरं सद्धर्मपरीक्षकादिभावानाम् । लिङ्गादिभेदतः खलु वक्ष्ये किञ्चित् समासेन ।१॥ बालः पश्यति लिङ्गं मध्यमबुद्धिर्विचारयति वृत्तम् । आगमतत्त्वं तु बुधः परीक्षते सर्वयत्नेन ॥२॥ | बालो ह्यसदारम्भो मध्यमबुद्धिस्तु मध्यमाचारः । ज्ञेय इह तत्त्वमार्गे बुधस्तु मार्गानुसारी यः॥३॥ बाह्य लिङ्गमसारं तत्प्रतिबद्धान धर्मनिष्पत्तिः। धारयति कार्यवशतो यस्माच्च विडम्बकोऽप्येतत् ॥४॥ |
बाह्यग्रन्थत्यागान्न चारु नन्वत्र तदितरस्यापि। कञ्चुकमात्रत्यागान्न हि भुजगो निर्विषो भवति ॥ ५॥ II मिथ्याचारफलमिदं ह्यपरैरपि गीतमशुभभावस्य । सूत्रेऽप्यविकलमेतत्प्रोक्तममेध्योत्करस्यापि ॥६॥
वृत्तं चारित्रं खल्वसदारम्भविनिवृत्तिमत् तच्च । सदनुष्ठानं प्रोक्तं कार्य हेतूपचारेण ॥७॥ परिशुद्धमिदं नियमादान्तरपरिणामतः सुपरिशुद्धात्।अन्यदतोऽन्यस्मादपि बुधविज्ञेयं त्वचारुतया।८। | गुरुदोषारम्भितया लवकरणयत्नतो निपुणधीभिः । सन्निन्दादेश्च तथा ज्ञायत एतन्नियोगेन ॥९॥
SARKAR
+A5
Jain Education intenanomal
For Personal & Private Use Only
www.jainelibrary.org