SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ 45 | सिद्धघन्तरस्य सद्बीजं या सा सिद्धिरिहोच्यते। ऐकान्तिक्यन्यथा नैव पातशक्त्यनुवेधतः ॥ २३३ ॥ सिद्धयन्तरं न सन्धत्ते या सावश्यं पतत्यतः। तच्छक्त्याप्यनुविद्वैव पातोऽसौ तत्त्वतो मतः ॥ २३४ ॥ सिद्धयन्तराङ्गसंयोगात्साध्वी चैकान्तिकी भृशम्।आत्मादिप्रत्ययोपेता तदेषा नियमेन तु॥ २३५ ॥ न ह्युपायान्तरोपेयमुपायान्तरतोऽपि हि । हाठिकानामपि यतस्तत्प्रत्ययपरो भवेत् ॥ २३६ ॥ पठितः सिद्धिदतोऽयं प्रत्ययो ह्यत एव हि सिद्धिहस्तावलम्बश्च तथान्यैर्मख्ययोगिभिः॥ २३७ ॥ अपेक्षते ध्रुवं ह्येनं सद्योगारम्भकस्तु यः। नान्यः प्रवर्तमानोऽपि तत्र दैवनियोगतः ॥२३८ ॥ आगमात्सर्व एवायं व्यवहारः स्थितो यतः। तत्रापिहाठिको यस्तु हन्ताज्ञानांस शेखरः ॥ २३९ ॥ P] तत्कारी स्यात्स नियमात्तद्वेषी चेति यो जडः। आगमार्थे तमुल्लङ्घय तत एव प्रवर्तते ॥ २४० ॥ न च सद्योगभव्यस्य वृत्तिरेवंविधापि हि । न जात्वजात्यधर्मान्यजात्यः सन् भजते शिखी॥ २४१ ॥ 8 एतस्य गर्भयोगेऽपि मातृणां श्रूयते परः। औचित्यारम्भनिष्पत्तौ जनश्लाघ्यो महोदयः ॥ २४२ ॥ | जात्यकाञ्चनतुल्यास्तत्प्रतिपच्चन्द्रसन्निभाः । सदोजोरत्नतुल्याश्च लोकाभ्युदयहेतवः ॥ २४३ ॥ AASHAKAASHARA Jain Education na For Personal & Private Use Only Twww.jainelibrary.org
SR No.600195
Book TitleHaribhadrasuri Granth Sangraha
Original Sutra AuthorJain Granth Prakashak Sabha
Author
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy