SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ 146 शास्त्रवार्ता समुच्चयः॥ अष्टम: स्तबकः॥ | सर्वज्ञतानिषेधक मनखण्डनम् ॥ ॥७५॥ ॥४४॥ ॥४॥ न चागमेन यदसौ विध्यादिप्रतिपादकः । अप्रत्यक्षत्वतो नैवोपमानेनापि गम्यते ॥ ४० ॥ ५८२ ॥ श्री . नार्थापत्त्यापि सर्वोऽर्थस्तं विनाप्युपपद्यते । प्रमाणपञ्चकावृत्तेस्तत्राभावप्रमाणता ॥४१ धर्माधर्मव्यवस्था तु वेदाख्यादागमात् किल । अपौरुषेयोऽसौ यस्माद्धेतुदोषविवर्जितः ॥ ४२ ॥ आह चालोकवद्वेदे सर्वसाधारणे सति । धर्माधर्मपरिज्ञाता किमर्थं कल्प्यते नरः ॥४३॥ 8| इष्टापूर्तादिभेदोऽस्मात्सर्वलोकप्रतिष्ठितः । व्यवहारप्रसिद्धयैव यथैव दिवसादयः BI ऋत्विम्भिर्मन्त्रसंस्कारैर्वाह्मणानां समक्षतः । अन्तर्वेद्यान्तु यदत्तमिष्टं तदभिधीयते ॥४५ ६ वापीकूपतडागानि देवतायतनानि च । अन्नप्रदानमित्येतत्पूर्तमित्यभिधीयते ॥४६॥ है। अतोऽपि शुक्लं यद्वृत्तं निरीहस्य महात्मनः । ध्यानादिमोक्षफलदं श्रेयस्तदभिधीयते ॥४७॥ है। वर्णाश्रमव्यवस्थापि सर्वा तत्प्रभवैव हि । अतीन्द्रियार्थद्रष्ट्रा तन्नास्ति किञ्चित्प्रयोजनम् ॥४८॥ PI अत्रापि त्रुवते केचिदित्थं सर्वज्ञवादिनः । प्रमाणपञ्चकावृत्तिः कथं तत्रोपपद्यते ॥४९॥ का सर्वार्थविषयं तच्चेत्प्रत्यक्षं तनिषेधकृत् । अभावः कथमेतस्य न चेदत्राप्यदः समम् ॥५०॥ ५९२॥ ॥ ७५॥ Jain Education a l For Personal & Private Use Only W ww.jainelibrary.org
SR No.600195
Book TitleHaribhadrasuri Granth Sangraha
Original Sutra AuthorJain Granth Prakashak Sabha
Author
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy