SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ ॥२ योग- | योगा बिन्दुः॥ धिकारिस्वरूपम् ॥ नवनीतादिकल्पस्तत्तद्भावेऽत्र निबन्धनम् । पुद्गलानां परावर्तश्चरमो न्यायसङ्गतम् ॥९६ ॥ अत एवेह निर्दिष्टा पूर्वसेवापि या परैः । सासन्नान्यगता मन्ये भवाभिष्वङ्गभावतः ॥९७ ॥ अपुनर्बन्धकादीनां भवाब्धौ चलितात्मनाम् । नासौ तथाविधा युक्ता वक्ष्यामो युक्तिमत्रतु ॥ ९८ ॥ मुक्तिमार्गपरं युक्त्या युज्यते विमलं मनः । सबुद्धयासन्नभावेन यदमीषां महात्मनाम् ॥ ९९ ॥ तथा चान्यैरपि ह्येतद्योगमार्गकृतश्रमैः । सङ्गीतमुक्तिभेदेन यद्गौपेन्द्रमिदं वचः। ॥१०॥ अनिवृत्ताधिकारायां प्रकृतौ सर्वथैव हि । न पुंसस्तत्त्वमार्गेऽस्मिञ्जिज्ञासापि प्रवर्तते ॥१०१॥ | | क्षेत्ररोगाभिभूतस्य यथात्यन्तं विपर्ययः। तद्वदेवास्य विज्ञेयस्तदावर्तनियोगतः ॥१०२ ॥ जिज्ञासायामपि ह्यत्र कश्चित्सर्गो निवर्तते । नाक्षीणपाप एकान्तादाप्नोति कुशलां धियम् ॥ १०३ ।। ततस्तदात्वे कल्याणमायत्यां तु विशेषतः । मन्त्राद्यपि सदा चारु सर्वावस्थाहितं मतम् ॥ १०४ ॥ उभयोस्तत्वभावत्वात्तदावर्तनियोगतः। युज्यते सर्वमेवैतन्नान्यथेति मनीषिणः ॥ १०५ ॥ अत्राप्येतद्विचित्रायाः प्रकृतेयुज्यते परम् । इत्थमावर्तभेदेन यदि सम्यग्निरूप्यते ॥१०६॥ Jain Education For Personal & Private Use Only Airw.jainelibrary.org
SR No.600195
Book TitleHaribhadrasuri Granth Sangraha
Original Sutra AuthorJain Granth Prakashak Sabha
Author
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy