________________
अष्टमः स्तबकः। सर्वज्ञता
सिद्धिनिरूपणम्॥
॥७६॥
1.48 ॥४॥ स्वयं रागादिमानार्थं वेत्ति वेदस्य नान्यतः। न वेदयति वेदोऽपि वेदार्थस्य कुतो गतिः ॥६२॥६०४॥
तेनाग्निहोत्रं जुहुयात्स्वर्गकाम इति श्रुतौ । खादेत्स्वमांसमित्येष नार्थ इत्यत्र का प्रमा ॥ ६३ ॥ शास्त्रवार्ता
प्रदीपादिवदिष्टश्चेत्तच्छब्दोऽर्थप्रकाशकः । स्वत एव प्रमाणं न किञ्चिदत्रापि विद्यते ॥६४ ॥ समुच्चयः॥
| विपरीतप्रकाशश्च ध्रुवमापद्यते क्वचित् । तथाहीन्दीवरे दीपः प्रकाशयति रक्तताम् ॥६५॥ तस्मान्न चाविशेषेण प्रतीतिरुपजायते । सङ्केतसव्यपेक्षत्वे स्वत एवेत्ययुक्तिमत् ॥६६॥ साधुर्न वेतिसङ्केतो न चाशङ्का निवर्तते । तद्वैचित्र्योपलब्धेश्च स्वाशयाभिनिवेशतः ॥६७ ॥ व्याख्याप्यपौरुषेयस्य मानाभावान्न सङ्गता । मिथो विरुद्धभावाच्च तत्साधुत्वाद्यनिश्चितेः ॥ ६८ ॥ | नान्यप्रमाणसंवादात्तत्साधुत्वविनिश्चयः । सोऽतीन्द्रिये न यन्याय्यस्तत्तद्भावविरोधतः ॥ ६९ ॥ PI तस्माद्व्याख्यानमस्येदं स्वाभिप्रायनिवेदनम् ।जैमिन्यादेर्न तुल्यं किं वचनेनापरेण च(वः) ॥ ७० ॥ ४ एष स्थाणुरयं मार्ग इति वक्तीह कश्चन । अन्यः स्वयं ब्रवीमीति तयोर्भेदः परीक्ष्यताम् ॥ ७१ ॥ | न चाप्यपौरुषेयोऽसौ घटते सूपपत्तितः । वक्तृव्यापारवैकल्ये तच्छब्दानुपलब्धितः ॥७२॥६१४॥
NESCARRORSCORA
KAROK
M
७६॥
Jain Education
na
For Personal & Private Use Only
ww.jainelibrary.org