SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ 52 ॥२ योग विपश्चितां न युक्तोऽयमैदम्पर्मप्रिया हि ते। यथोक्तास्तत्पुनश्चारु हन्तात्रापि निरूप्यताम् ॥ ३०९ ॥ योगविन्दुः॥ उभयोः परिणामित्वं तथाभ्युपगमाद् ध्रुवम् । अनुग्रहात्प्रवृत्तेश्च तथाद्धाभेदतः स्थितम् ॥ ३१० ॥ पूर्वसेवा ॥२६॥ सर्वेषां तत्स्वभावत्वात्तदेतदुपपद्यते । नान्यथाऽतिप्रसङ्गेन सूक्ष्मबुद्धया निरूप्यताम् ॥३११ ॥ स्वरूपम् ॥ आत्मनां तत्स्वभावत्वे प्रधानस्यापिसंस्थिते। ईश्वरस्यापि सन्यायाद्विशेषोऽधिकृतो भवेत् ॥ ३१२ ॥ सांसिद्धिकं च सर्वेषामेतदाहुर्मनीषिणः । अन्ये 'नियतभावत्वादन्यथा न्यायवादिनः ॥३१३ ॥ सांसिद्धिकमदोऽप्येवमन्यथा नोपपद्यते । योगिनो वा विजानन्ति किमस्थानग्रहेण नः ॥ ३१४ ॥3 अस्थानं रूपमन्धस्य यथा सन्निश्चयं प्रति। तथैवतीन्द्रियं वस्तु च्छद्मस्थस्यापि तत्त्वतः॥ ३१५ ॥ हस्तस्पर्शसमं शास्त्रं तत एव कथञ्चन । अत्र तन्निश्चयोऽपि स्यात्तथा चन्द्रोपरागवत् ॥ ३१६ ॥ है। ग्रहं सर्वत्र सन्त्यज्य तद् गम्भीरेण चेतसा । शास्त्रगर्भः समालोच्यो ग्राह्यश्चेष्टार्थसङ्गतः॥ ३१७ ॥ १ प्राप्तव्यो नियतिबलाश्रयेण योऽर्थः सोऽवश्यं भवति नृणां शुभो शुभो वा ॥ भूतानां महति कृतेऽपि हि प्रयत्ने नाऽभाव्यं भवति न भाविनोऽस्ति नाशः॥ Struttura +%AAKASHARABANKA ॥२६॥ Jain Education in For Personal & Private Use Only w .jainelibrary.org
SR No.600195
Book TitleHaribhadrasuri Granth Sangraha
Original Sutra AuthorJain Granth Prakashak Sabha
Author
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy