________________
52 ॥२ योग विपश्चितां न युक्तोऽयमैदम्पर्मप्रिया हि ते। यथोक्तास्तत्पुनश्चारु हन्तात्रापि निरूप्यताम् ॥ ३०९ ॥ योगविन्दुः॥ उभयोः परिणामित्वं तथाभ्युपगमाद् ध्रुवम् । अनुग्रहात्प्रवृत्तेश्च तथाद्धाभेदतः स्थितम् ॥ ३१० ॥
पूर्वसेवा ॥२६॥ सर्वेषां तत्स्वभावत्वात्तदेतदुपपद्यते । नान्यथाऽतिप्रसङ्गेन सूक्ष्मबुद्धया निरूप्यताम् ॥३११ ॥
स्वरूपम् ॥ आत्मनां तत्स्वभावत्वे प्रधानस्यापिसंस्थिते। ईश्वरस्यापि सन्यायाद्विशेषोऽधिकृतो भवेत् ॥ ३१२ ॥ सांसिद्धिकं च सर्वेषामेतदाहुर्मनीषिणः । अन्ये 'नियतभावत्वादन्यथा न्यायवादिनः ॥३१३ ॥ सांसिद्धिकमदोऽप्येवमन्यथा नोपपद्यते । योगिनो वा विजानन्ति किमस्थानग्रहेण नः ॥ ३१४ ॥3 अस्थानं रूपमन्धस्य यथा सन्निश्चयं प्रति। तथैवतीन्द्रियं वस्तु च्छद्मस्थस्यापि तत्त्वतः॥ ३१५ ॥
हस्तस्पर्शसमं शास्त्रं तत एव कथञ्चन । अत्र तन्निश्चयोऽपि स्यात्तथा चन्द्रोपरागवत् ॥ ३१६ ॥ है। ग्रहं सर्वत्र सन्त्यज्य तद् गम्भीरेण चेतसा । शास्त्रगर्भः समालोच्यो ग्राह्यश्चेष्टार्थसङ्गतः॥ ३१७ ॥
१ प्राप्तव्यो नियतिबलाश्रयेण योऽर्थः सोऽवश्यं भवति नृणां शुभो शुभो वा ॥ भूतानां महति कृतेऽपि हि प्रयत्ने नाऽभाव्यं भवति न भाविनोऽस्ति नाशः॥
Struttura
+%AAKASHARABANKA
॥२६॥
Jain Education in
For Personal & Private Use Only
w
.jainelibrary.org