________________
श्री
द्वात्रिंशं मोक्षस्वरूपाष्टकम् ।।
अष्टक प्रकरणम् ॥
*SHA
188 ॥ ६॥ यन्न दुःखेन सम्भिन्नं, न च भ्रष्टमनन्तरम् । अभिलाषापनीतं यत् , तज्ज्ञेयं परमं पदम् ॥२॥२५॥ IPL कश्चिदाहान्नपानादि-भोगाभावादसङ्गतम् । सुखं वै सिद्धिनाथानां, प्रष्टव्यः स पुमानिदम् ॥३॥
किम्फलोऽन्नादिसम्भोगो, बुभुक्षादिनिवृत्तये। तन्निवृत्तेः फलं किं स्यात्, स्वास्थ्यं तेषां तु तत्सदा॥४॥ अस्वस्थस्यैव भैषज्यं, स्वस्थस्य तु न दीयते । अवाप्तस्वास्थ्यकोटीनां, भोगोऽन्नादेरपार्थकः ॥५॥18 अकिञ्चित्करकं ज्ञेयं, मोहाभावाद्रताद्यपि । तेषां कण्ड्वाद्यभावेन, हन्त कण्डूयनादिवत् ॥६॥ अपरायत्तमौत्सुक्य-रहितं निष्प्रतिक्रियम् । सुखं स्वाभाविकं तत्र, नित्यं भयविवर्जितम् ॥७॥ परमानन्दरूपं तद, गीयतेऽन्यैर्विचक्षणैः । इत्थं सकलकल्याण-रूपत्वात्साम्प्रतं ह्यदः । संवेद्यं योगिनामेत-दन्येषां श्रुतिगोचरः॥ उपमाऽभावतो व्यक्त-मभिधातुं न शक्यते ॥९॥ | अष्टकाख्यं प्रकरणं, कृत्वा यत्पुण्यमर्जितम् ॥ विरहात्तेन पापस्य, भवन्तु सुखिनो जनाः॥१०॥२५८॥ सुविहिताग्रणी सकलसूरिपुरन्दरपूर्वधरनिकटकालवर्ति भगवद्-हरिभद्रसूरिप्रवरप्रणीतं
अष्टकप्रकरणं समाप्तम् ॥
SAAAAA%5CA
RE-
%
Jain Education
For Persons & Private Use Only
%%
Jwww.jainelibrary.org