SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ 96 * ॥३॥ ऐदम्पर्य शुद्धयति यत्रासावागमः सुपरिशुद्धः । तदभावे तद्देशः कश्चित्स्यादन्यथाग्रहणात् ॥ १२॥ षोडशं श्रीषोडशक | तत्रापि च न द्वेषः कार्यों विषयस्तु यत्नतो मृग्यः। तस्यापि न सद्वचनं सर्वं यत्प्रवचनादन्यत् ॥ १३॥ | समरसमाप्रकरणम् ॥ वप्राप्त्यादि अद्वेषो जिज्ञासा शुश्रूषा श्रवणबोधमीमांसाः। परिशुद्धा प्रतिपत्तिः प्रवृत्तिरष्टाङ्गिकी तत्त्वे ॥ १४ ॥ स्वरूपषो॥४८॥ गर्भार्थं स्वल्वेषां भावानां यत्नतः समालोच्य । पुंसा प्रवर्तितव्यं कुशले न्यायः सतामेषः ॥१५॥ | डशकम् ॥ एते प्रवचनतः खलु समुद्धृता मन्दमतिहितार्थं तु।आत्मानुस्मरणाय च भावा भवविरहसिद्धिफलाः १६/५ धर्मश्रवणे यत्नः सततं कार्यो बहुश्रुतसमीपे। हितकाङ्गिभिर्नृसिंहैर्वचनं ननु हारिभद्रमिदम् ॥१७॥ धर्मपरिक्षाषोडशकम् ॥ २ देशनाषो० ॥ ३ धर्मलक्षणषो०॥४ धर्मेच्छुलिङ्गषो०॥५ लोकोत्तरतत्त्वप्राप्तिषो० ॥ ६ जिनमन्दिरनिर्मापणषो०॥७जिनबिम्बनिर्मापणषो०॥८प्रतिष्ठाषो०॥९ पूजास्वरूपषो०॥ १० पूजाफलषो०॥ ११ श्रुतज्ञानलिङ्गषो०॥ १२ दीक्षाधिकारिषो०॥ १३ गुरुविनयषो०॥ १४ योगभेदषो०॥ १५ ध्येयस्वरूपषो०॥१६ समरसषो॥ * * ॥ षोडशकनामकं प्रकरणं सम्पूर्णम् ॥ ॥ ॥४८॥ Jain Education Intene For Persons & Private Use Only ww.jainelibrary.org
SR No.600195
Book TitleHaribhadrasuri Granth Sangraha
Original Sutra AuthorJain Granth Prakashak Sabha
Author
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy