________________
96
*
॥३॥ ऐदम्पर्य शुद्धयति यत्रासावागमः सुपरिशुद्धः । तदभावे तद्देशः कश्चित्स्यादन्यथाग्रहणात् ॥ १२॥ षोडशं श्रीषोडशक | तत्रापि च न द्वेषः कार्यों विषयस्तु यत्नतो मृग्यः। तस्यापि न सद्वचनं सर्वं यत्प्रवचनादन्यत् ॥ १३॥ |
समरसमाप्रकरणम् ॥
वप्राप्त्यादि अद्वेषो जिज्ञासा शुश्रूषा श्रवणबोधमीमांसाः। परिशुद्धा प्रतिपत्तिः प्रवृत्तिरष्टाङ्गिकी तत्त्वे ॥ १४ ॥
स्वरूपषो॥४८॥ गर्भार्थं स्वल्वेषां भावानां यत्नतः समालोच्य । पुंसा प्रवर्तितव्यं कुशले न्यायः सतामेषः ॥१५॥ |
डशकम् ॥ एते प्रवचनतः खलु समुद्धृता मन्दमतिहितार्थं तु।आत्मानुस्मरणाय च भावा भवविरहसिद्धिफलाः १६/५ धर्मश्रवणे यत्नः सततं कार्यो बहुश्रुतसमीपे। हितकाङ्गिभिर्नृसिंहैर्वचनं ननु हारिभद्रमिदम् ॥१७॥
धर्मपरिक्षाषोडशकम् ॥ २ देशनाषो० ॥ ३ धर्मलक्षणषो०॥४ धर्मेच्छुलिङ्गषो०॥५ लोकोत्तरतत्त्वप्राप्तिषो० ॥ ६ जिनमन्दिरनिर्मापणषो०॥७जिनबिम्बनिर्मापणषो०॥८प्रतिष्ठाषो०॥९ पूजास्वरूपषो०॥ १० पूजाफलषो०॥ ११ श्रुतज्ञानलिङ्गषो०॥ १२ दीक्षाधिकारिषो०॥ १३ गुरुविनयषो०॥ १४ योगभेदषो०॥ १५ ध्येयस्वरूपषो०॥१६ समरसषो॥
*
*
॥ षोडशकनामकं प्रकरणं सम्पूर्णम् ॥ ॥
॥४८॥
Jain Education Intene
For Persons & Private Use Only
ww.jainelibrary.org