SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ ॥२ योग बिन्दुः॥ ॥३२॥ मीमांसकसांख्यादिमतनिरासस्वरूपम् ॥ CSCR55% 64 एवं च तत्त्वतोऽसारं यदुक्तं मतिशालिना । इह व्यतिकरे किञ्चिच्चारुबुद्धया सुभाषितम् ॥ ४३७ ॥ ज्ञानवान्मृग्यते कश्चित्तदुक्तप्रतिपत्तये । अज्ञोपदेशकरणे विप्रलम्भनशङ्किभिः ॥४३८॥ तस्मादनुष्ठानगतं ज्ञानमस्य विचार्यताम् । कीटसंख्यापरिज्ञानं तस्य नः क्वोपयुज्यते ॥४३९ ॥ हेयोपादेयतत्त्वस्य साभ्युपायस्य वेदकः। यः प्रमाणमसाविष्टो न तु सर्वस्य वेदकः ॥४४०॥ दूरं पश्यतु वा मा वा तत्त्वमिष्टं तु पश्यतु । प्रमाणं दूरदर्शी चेदेत गृध्रानुपास्महे . ॥४४१ ॥ एवमायुक्तसन्नीत्या हेयाद्यपि च तत्वतः। तत्त्वस्यासर्वदर्शी न वेत्त्यावरणभावतः ॥४४२ ॥ बुद्धयध्यवसितं यस्मादर्थं चेतयते पुमान् । इतीष्टं चेतना चेह संवित्सिद्धा जगत्रये ॥४४३ ॥ चैतन्यं च निजं रूपं पुरुषस्योदितं यतः। तत आवरणाभावे नैतत्स्वफलकृत्कुतः ॥४४४ ॥ न निमित्तवियोगेन तद्धयावरणसङ्गतम् । न च तत्तत्स्वभावत्वात्संवेदनमिदं यतः ॥४४५ ॥ चैतन्यमेव विज्ञानमिति नास्माकमागमः । किन्तु तन्महतो धर्मः प्राकृतश्च महानपि ॥ ४४६ ॥ १ प्रकृतेर्महांस्ततोऽङ्कारस्तस्माद्गणश्च षोडशकः । तस्मादपि षोडशकात्पञ्चभ्यः पञ्च भूतानि ॥ १ ॥ इति सांख्याः ।। ॥३२॥ Jain Education in For Personal & Private Use Only www.jainelibrary.org
SR No.600195
Book TitleHaribhadrasuri Granth Sangraha
Original Sutra AuthorJain Granth Prakashak Sabha
Author
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy