________________
॥२ योग बिन्दुः॥ ॥३२॥
मीमांसकसांख्यादिमतनिरासस्वरूपम् ॥
CSCR55%
64 एवं च तत्त्वतोऽसारं यदुक्तं मतिशालिना । इह व्यतिकरे किञ्चिच्चारुबुद्धया सुभाषितम् ॥ ४३७ ॥ ज्ञानवान्मृग्यते कश्चित्तदुक्तप्रतिपत्तये । अज्ञोपदेशकरणे विप्रलम्भनशङ्किभिः ॥४३८॥ तस्मादनुष्ठानगतं ज्ञानमस्य विचार्यताम् । कीटसंख्यापरिज्ञानं तस्य नः क्वोपयुज्यते ॥४३९ ॥ हेयोपादेयतत्त्वस्य साभ्युपायस्य वेदकः। यः प्रमाणमसाविष्टो न तु सर्वस्य वेदकः ॥४४०॥ दूरं पश्यतु वा मा वा तत्त्वमिष्टं तु पश्यतु । प्रमाणं दूरदर्शी चेदेत गृध्रानुपास्महे . ॥४४१ ॥ एवमायुक्तसन्नीत्या हेयाद्यपि च तत्वतः। तत्त्वस्यासर्वदर्शी न वेत्त्यावरणभावतः ॥४४२ ॥ बुद्धयध्यवसितं यस्मादर्थं चेतयते पुमान् । इतीष्टं चेतना चेह संवित्सिद्धा जगत्रये ॥४४३ ॥ चैतन्यं च निजं रूपं पुरुषस्योदितं यतः। तत आवरणाभावे नैतत्स्वफलकृत्कुतः ॥४४४ ॥ न निमित्तवियोगेन तद्धयावरणसङ्गतम् । न च तत्तत्स्वभावत्वात्संवेदनमिदं यतः ॥४४५ ॥ चैतन्यमेव विज्ञानमिति नास्माकमागमः । किन्तु तन्महतो धर्मः प्राकृतश्च महानपि ॥ ४४६ ॥ १ प्रकृतेर्महांस्ततोऽङ्कारस्तस्माद्गणश्च षोडशकः । तस्मादपि षोडशकात्पञ्चभ्यः पञ्च भूतानि ॥ १ ॥ इति सांख्याः ।।
॥३२॥
Jain Education in
For Personal & Private Use Only
www.jainelibrary.org