________________
***
॥६॥
श्री अष्टक प्रकरणम् ॥
एकोनविंशं मद्यपान दूषणाटकम् ॥
OK*
॥९१॥
178 यथाविधि नियुक्तस्तु, यो मांसं नाति वै द्विजः। स प्रेत्य पशुतां याति, सम्भवानेकविंशतिम् ॥७॥१४३॥
पारिवाज्यं निवृत्तिश्चे-धस्तदप्रतिपत्तितः । फलाभावः स एवास्य, दोषो निर्दोषतैव न ॥ ८॥ 2 १९ मा पुनः प्रमादाङ्गं, तथा सच्चित्तनाशनम् । सन्धानदोषवत्तत्र, न दोष इति साहसम् ॥१॥ | किं वेह बहनोक्तेन, प्रत्यक्षेणेव दृश्यते । दोषोऽस्य वर्तमानेऽपि, तथाभण्डनलक्षणः ॥२॥ | श्रूयते च ऋषिर्मद्यात् , प्राप्तज्योतिर्महातपाः । स्वर्गाङ्गनाभिराक्षिप्तो, मूर्खवन्निधनं गतः ॥३॥ | कश्चिदृषिस्तपस्तेपे, भीत इन्द्रः सुरस्त्रियः । क्षोभाय प्रेषयामास, तस्यागत्य च तास्तकम् ॥४॥ विनयेन समाराध्य, वरदाभिमुखं स्थितम् । जगुर्मा तथा हिंसां, सेवस्वाब्रह्म वेच्छया ॥५॥ स एवं गदितस्ताभि-योनरकहेतुताम् । आलोच्य मद्यरूपं च, शुद्धकारणपूर्वकम् ॥६॥ मयं प्रपद्य तद्भोगा-नष्टधर्मस्थितिर्मदात् । विदंशार्थमजं हत्वा, सर्वमेव चकार सः ॥७॥ ततश्च भ्रष्टसामर्थ्यः, स मृत्वा दुर्गतिं गतः। इत्थं दोषाकरो मद्य, विज्ञेयं धर्मचारिभिः ॥८॥ २० रागादेव नियोगेन, मैथुनं जायते यतः। ततः कथं न दोषोऽत्र, येन शास्त्रे निषिध्यते॥१॥१५३॥
***
*
॥९१॥
Jain Education in
For Personal & Private Use Only
sww.jainelibrary.org