SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ *** ॥६॥ श्री अष्टक प्रकरणम् ॥ एकोनविंशं मद्यपान दूषणाटकम् ॥ OK* ॥९१॥ 178 यथाविधि नियुक्तस्तु, यो मांसं नाति वै द्विजः। स प्रेत्य पशुतां याति, सम्भवानेकविंशतिम् ॥७॥१४३॥ पारिवाज्यं निवृत्तिश्चे-धस्तदप्रतिपत्तितः । फलाभावः स एवास्य, दोषो निर्दोषतैव न ॥ ८॥ 2 १९ मा पुनः प्रमादाङ्गं, तथा सच्चित्तनाशनम् । सन्धानदोषवत्तत्र, न दोष इति साहसम् ॥१॥ | किं वेह बहनोक्तेन, प्रत्यक्षेणेव दृश्यते । दोषोऽस्य वर्तमानेऽपि, तथाभण्डनलक्षणः ॥२॥ | श्रूयते च ऋषिर्मद्यात् , प्राप्तज्योतिर्महातपाः । स्वर्गाङ्गनाभिराक्षिप्तो, मूर्खवन्निधनं गतः ॥३॥ | कश्चिदृषिस्तपस्तेपे, भीत इन्द्रः सुरस्त्रियः । क्षोभाय प्रेषयामास, तस्यागत्य च तास्तकम् ॥४॥ विनयेन समाराध्य, वरदाभिमुखं स्थितम् । जगुर्मा तथा हिंसां, सेवस्वाब्रह्म वेच्छया ॥५॥ स एवं गदितस्ताभि-योनरकहेतुताम् । आलोच्य मद्यरूपं च, शुद्धकारणपूर्वकम् ॥६॥ मयं प्रपद्य तद्भोगा-नष्टधर्मस्थितिर्मदात् । विदंशार्थमजं हत्वा, सर्वमेव चकार सः ॥७॥ ततश्च भ्रष्टसामर्थ्यः, स मृत्वा दुर्गतिं गतः। इत्थं दोषाकरो मद्य, विज्ञेयं धर्मचारिभिः ॥८॥ २० रागादेव नियोगेन, मैथुनं जायते यतः। ततः कथं न दोषोऽत्र, येन शास्त्रे निषिध्यते॥१॥१५३॥ *** * ॥९१॥ Jain Education in For Personal & Private Use Only sww.jainelibrary.org
SR No.600195
Book TitleHaribhadrasuri Granth Sangraha
Original Sutra AuthorJain Granth Prakashak Sabha
Author
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy