SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ 68 चौद्धादिमत निरासपूर्वक स्वमतस्थापन स्वरूपम्॥ ॥२ योग ॥ एवमेकान्तनित्योऽपि हन्तात्मा नोपपद्यते। स्थिरस्वभाव एकान्ताद्यतो नित्योऽभिधीयते ॥ ४७७ ॥ विन्दुः॥ | तदयं कर्तृभावः स्याद्भोक्तभावोऽथवा भवेत्। उभयानुभयभावो वा सर्वथापि न युज्यते ॥ ४७८ ॥ ॥३४॥ एकान्तकर्तृभावत्वे कथं भोक्तृत्वसम्भवः। भोक्तभावनियोगेऽपि कर्तृत्वं ननु दुःस्थितम् ॥ ४७९ ॥ न चाकृतस्य भोगोऽस्ति कृतं चाऽभोगमित्यपि । उभयानुभयभावत्वे विरोधासम्भवौ ध्रुवौ॥ ४८० ॥ यत्तथोभयभावत्वेऽप्यभ्युपेतं विरुध्यते । परिणामित्वसङ्गत्या न त्वागोऽत्रापरोऽपि वः ॥ ४८१ ॥ एकान्तनित्यतायां तु तत्तथैकत्वभावतः । भवापवर्गभेदोऽपि न मुख्य उपपद्यते ॥४८२ ॥ स्वभावापगमे यस्माट्यक्तैव परिणामिता । तयाऽनुपगमे त्वस्य रूपमेकं सदैव हि ॥४८३॥ | तत्पुन विकं वा स्यादापर्गिकमेव वा । आकालमेकमेतद्धि भवमुक्ती न सङ्गते ॥४८४ ॥ बन्धाच्च भवसंसिद्धिः सम्बन्धश्चित्रकार्यतः। तस्यैकान्तकभावत्वे न त्वेषोऽप्यनिबन्धनः॥ ४८५ ॥ नृपस्येवाभिधानाद्यः साताबन्धः प्रकीर्त्यते । अहिशङ्काविषज्ञाताच्चेतरोऽसौ निरर्थकः ॥ ४८६ ॥ एवं च योगमार्गोऽपि मुक्तये यः प्रकल्प्यते । सोऽपि निर्विषयत्वेन कल्पनामात्रभद्रकः ॥ ४८७ ॥ AC4%ACROCRACANCHA ॥३४॥ For Persons & Private Use Only Jan Education in Pww.jainelibrary.org
SR No.600195
Book TitleHaribhadrasuri Granth Sangraha
Original Sutra AuthorJain Granth Prakashak Sabha
Author
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy