________________
फफफफफफफफ
卐
फ्र
卐
जो सुदणाणं सव्वं जाणदि सुदकेवलिं तमाहु जिणा । गाणं अप्पा सव्वं जह्मा सुदकेवली तया ॥१०॥
卐
यो हि श्रुतेनाभिगच्छत आत्मानमिमं तु केवलं शुद्धम् । तं श्रुतलियो भणन्ति लोकप्रदीपकराः ॥ ९ ॥ यः श्रुतज्ञानं सर्वं जानाति श्रुतकेवलिनं तमाहुजिनाः । ज्ञानमात्मा सर्वं यस्माच्छ्र, तकेवली तस्मात् ॥ १० ॥
फ्रफ़ फ्रफ़ फफफफफ फ्र
卐
प्रा
卐
भ्रात्मख्यातिः:--- यः श्रुतेन केवलं शुद्धमात्मानं जानाति स श्रुतीति तावत्परमार्थे यः श्रुतज्ञानं सर्व जानाति स फ 5 श्रुतकेवलीति व्यवहारः । तदत्र सर्वमंत्र तावत् ज्ञानं निरूप्यमाणं किमात्मा किमनात्मा, न तावदनात्मा समस्तस्याप्यनात्मनश्येतनेतरपदार्थपंचतयस्य ज्ञानादात्म्यानुपपत्तेः । ततो गत्यंतराभावाद ज्ञानमात्मेत्यायात्यतः श्रुतज्ञानमप्यात्मैव 5 5 स्यात् । एवं सति यः आत्मानं जानाति स श्रुतकेबलीत्यायाति स तु परमार्थ एव । एवं ज्ञानज्ञानिनो मेदेन व्यपदिश्यता व्यवहारेणापि परमार्थमात्रमेव प्रतिपद्यते न किंचिदप्यतिरिक्तं अथ च यः श्रुतेन केवलशुद्धमात्मानं जानाति स श्रुतकेवलीसि 5 परमार्थस्य प्रतिपादयितुमशक्यत्वाद्यः श्रुतज्ञानं सर्वं जानाति स श्रुतकेवलीति व्यवहारः परमार्थप्रतिपादकत्वेनात्मानं प्रतिष्ठापयति ॥ ६-१० ॥ कुतो व्यवहारनयो नानुसर्त्तव्य इति चेत्
अर्थ - जो जीव निश्चयकरि श्रुतज्ञानकरि इस अनुभवगोचर केवल एक शुद्ध आत्माकं सन्मुख होयकरि जाने, तिसकूं लोकके प्रगट जाननेवाले ऋषीश्वर हैं ते श्रुतकेवली ऐसा कहे हैं। बहुरि 5 जो जीव सर्वश्रुतज्ञानकूं जाने है, ताकूं जिनदेव श्रुतकेवली कहे हैं। काहतें, जातें ज्ञान है सो सर्व आत्माही है, तातें आत्माही जान्या यातें श्रुतकेवली कहे हैं ।
टीका - जो श्रुतकरि केवल शुद्ध आत्माकूं जाने है सो श्रुतकेवली है, यह तो प्रथम परमार्थ क है | बहुरि जो श्रुतज्ञान सर्वकूं जाने है सो श्रुतकेवली है, यह व्यवहार है। सो इहां परीक्षा दोब पक्षकार कहे है। जो यह कया हुवा सर्व ही ज्ञान आत्मा है कि अनात्मा है ? तहां प्रथमपक्ष 5 लीजिये, जो अनात्मा है तो अनात्मा तौ नाहीं है । जातें समस्त ही जे जड़रूप अनात्मा आका
卐
卐
卐