________________
+
hhhh
+
+
5 फेरि प्रश्न उपजे है, जो, ऐसें है तो एक परमार्थहीका उपदेश क्यों न करिये ? व्यवहार काहे• 5 प, कहना ? ताका उत्तरका गाथासूत्र कहे हैं । गाथा
जह णवि सक्कमणजो अणजभासं विणा दु गाहेहूँ। तह ववहारेण विणा परमत्थुवदेसणमसकं ॥८॥
यथा नापि शक्योऽनार्योऽनार्यभाषां विना तु ग्राहयितुम् ।
तथा व्यवहारेण विना परमार्थोपदेशनमशक्यम् ॥ ८॥ 卐 आत्मख्यातिः—यथा खलु म्लेच्छ स्वस्तीत्यभिहिते सति तथाविधवाच्यवाचकसंबंधामोधवहिष्कृतत्वाम किंचदपिक .. प्रतिपद्यमानो मेप इवानिमेपोन्मपितचक्षुः प्रेक्षत एव । यदा तु स एव तदेतद्भापासंबंधैकार्थनान्येन तेनैव या म्लेच्छमाष म समुदाय स्वस्तिपदस्याविनाशो भवतो भवतित्यभिधेयं प्रतिपाद्यते तदा सधएवोद्यदमंदानंदमयाबृजलझलज्मललोचनपात्र
स्तत्प्रतियत एव । तथा फिल लोकोप्यात्मेत्यभिहि ते सति यथावस्थितात्मस्वरूपपरिज्ञानरहितत्वान किंचिदपि प्रति। पद्यमानो मष इवानिमेवोन्भेषितचक्षुः प्रक्षेत एव । यदा तु म एव व्यवहारपरमार्थपथप्रस्थापितसम्यन्योधमहारथरथिनान्येन - तनेर वा व्यवहारपथमास्थाय दर्शनशानवारित्राण्यततोत्यात्मेत्यात्मपदस्याभिधेयं प्रतिपाद्यते तदा सद्य एवोधदमंदानंदतः " सुन्दरखंधुरखोधतरंगस्तत्प्रतिपद्यत एव । एवं म्लेच्छभापास्थानीयत्वेन परमार्थप्रतिपादकत्वादुपन्यसनोयोऽथ च ब्राह्मणो - न म्लेच्छितव्य इति वचनावधाहारनपो नानुसर्सपः ।। ८ । कथं व्यवहारस्य प्रतिपादकत्वमिति चेत्" अर्थ-जैसे अनार्य कहिये म्लेच्छ है सो म्लेच्छभाषा विना कि वस्तूका स्वरूप ग्रहण करा." " बनेकू असमर्थ हजिये, तैसें व्यवहार विना परमार्थका उपदेश करनेकू समर्थ न हृजिये है।
टीका-जैसे प्रगटपणे कोई म्लेच्छवं काह ब्राह्मण स्वस्ति होऊ ऐसा शब्द कह्या, सो, म्लेच्छ 5 तिस शब्दका वाच्यवाचकसंबंधका ज्ञान बाह्य है, तातें ताका अर्थ किछू भी न पावता संता॥ ... ब्राह्मणकी तरफ मीढाकोज्यों नेत्र उघाडि टिमकारें। विना देखता रह्या जो याने कहा कया, .. +तब तिस ब्राह्मणकी भाषा तथा म्लेच्छकी भाषा वोऊका एक अर्थ जाननेवाला सो ही ब्राह्मण + तथा अन्य कोई तिस म्लेच्छभाषाकू लेकर स्वस्तिशब्दका अर्थ ऐसा कह्या-जो, तेरा अविनाश
乐
乐
$
$
$ $
$