________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ श्रीवीतरागाय नमः ॥ जैनाचार्य-जैनधर्मदिवाकर-पूज्यश्री-घासीलाल-वति-विरचितया
सुर्शिन्याख्यया व्याख्यया समलङ्कतं श्री-प्रश्नव्याकरणसूत्रम्
(मङ्गलाचरणम्) ( इन्द्रवज्राभेद-धुद्विवृत्तम् ) श्रीसिद्धाजं स्थिरसिद्धिराज्यपदं गतं सिद्धिगतिं विशुद्धम्। निरञ्जनं शाश्वतसौधमध्ये, विराजमानं सततं नमामि ॥१॥
(शार्दूलविक्रीडितवृत्तम् ) नानालब्धिधरं सुरासुरनुतं सन्देहमोहच्छिदंदीप्तं शासनभास्करं गणधरं शुद्धं विपद्वारकम् । ज्ञाताशेषविशेषवस्तुनिचयं तेजस्विनं मुक्तिगं, वन्दे तं सततं विशुद्धचरितं श्री गौतमं सर्वथा ॥२॥ " प्रश्नव्याकरणसूत्रका हिन्दी अनुवाद "
मङ्गलाचरणमैं उन सिद्ध भगवन्तको नित्य नमस्कार करता हूं कि जो निरञ्जनअष्टकर्ममल रूप अंजन से सर्वथा विहीन-हो चुके हैं और इसी कारण जो मुक्तिरूप सौधके मध्य में विराजमान हो रहे हैं। जिनके सन्मार्गपर चलने से जीवोंको स्थिर सिद्धरूपी राज्यकी प्राप्ति हो जाती है। जो स्वयं अत्यंत विशुद्ध बन चुके हैं। और सिद्धि नामक गति प्राप्तकर चुके हैं॥१॥
પ્રશ્નવ્યાકરણુસૂત્રો ગુજરાતી અનુવાદ
मगणाय२५હું તે સિદ્ધ ભગવાનને હંમેશા નમસ્કાર કરું છું કે જે નિરંજન અષ્ટકર્મમળરૂપ અંજનથી તદ્દન રહિત થઈ ગયાં છે, અને એ જ કારણે જે મુક્તિરૂપ ભવનની મધ્યમાં વિરાજમાન થયેલ છે, જેમને બતાવેલ સન્માર્ગે ચાલવાથી જીને સ્થિર સિદ્ધિરૂપી રાજ્યની પ્રાપ્તિ થાય છે. જેઓ પિતે અત્યંત વિશુદ્ધ सनी गये छ, भने सिद्व नामनी गतिने पास ४री यूश्यां छ. ॥१॥
For Private And Personal Use Only