Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका २० १०४० २ सू. २ योनिस्वरूपनिरूपणम् ७ प्रज्ञापनाया नवमं पदं निरवशेषं सर्व भणितव्यम् , तथाचोक्तं प्रज्ञापनायां नवमे पदे. 'नेरइयाणं भंते ! कि सीया जोणी, उसिणा जोणी, सीओसिणा जोणी ? गोयमा! सीयाविजोणी, उसिणावि जोणी, णोसीओसिणा जोगी' इत्यादि, नैरयिकाणां भद. न्त ! कि शीता योनिः ? उष्णा योनिः, शीतोष्णा योनिः गौतम ! शीताऽपि योनिः, उष्णापि योनिः, नोशीतोष्णा योनिः, इत्यादि, अयमाशयः-आधासु तिसृषु रत्न प्रभा-शर्कराप्रभा-वालुकापमासु नारकपृथिवीषु चतुर्थ्यां च पङ्कप्रभायां केषुचित्नरकावासेषु नैरपिकाणां यदुत्पत्तिक्षेत्रं तच्छीतस्पर्शपरिणमिति तेषां शीताऽपि योनिरस्ति । अथच शेषासु धूमप्रभाधासु पृथिवीषु चतुर्थपृथिवीनरकावासेषु च केषु प्रज्ञापना का नौवां पद सम्पूर्ण रूपसे कहना चाहिये - प्रज्ञापनाके नौवें पद में ऐसा ही कहा है - 'नेरइयाणं भंते! कि सीया जोणी, उसिणा जोणी, सीओसिणा जोणी ? गोयमा! सीया वि जोणी, उसिणा वि जोणी, णो सीओसिणा जोणी' इत्यादि गौतम ने यहां प्रभु से ऐसा पूछा है-हे भदन्त ! नैरयिकोंको क्या शीतयोनि होती है ? अथवा उष्णयोनि होती है ? वा शीतोष्णयोनि होती है ? इसके उत्तर में गौतम से प्रभु ऐसा कहते हैं - हे गौतम नैरयिकोंको शीत भी योनि होती है, उष्ण भी योनि होती है और नोशीतोष्ण योनि होती है। इत्यादि। इसका आशय इस प्रकारसे है - आदि की तीन पृथिवियों में रत्नप्रभा, शर्कराप्रभा और बालुकाप्रभा में तथा चाथी पङ्कप्रभा में कितनेक नरकावासों में नैरयिकोंका जो उत्पत्ति क्षेत्र है वह शीतस्पर्श परिणत होता है इस कारण उनको शीन भी योनि होती है। तथा शेष धूमप्रभा विषय मनुसक्षात - प्रभा युछ-नेरइयाणं भंते ! कि सीया जोणी, उसिणा जोणी, सीओसिणा जोणी ?” “गोयमा! सीया वि जोणी, उसिणा वि जोणी, णो सिओसिणा जोणी" त्या:
ગૌતમ અણગારને પ્રશ્ન–હે ભગવન્! નારકોને શું શીતનિ હોય છે? કે ઉણનિ હોય છે? કે શીતષ્ણનિ હોય છે?
મહાવીર પ્રભુને ઉત્તર–હે ગૌતમ! નારકને શીતયોનિ પણ હોય છે, ઉષ્ણનિ પણ હોય છે અને તે શીતેણુનિ હોય છે. આ કથનનું સ્પષ્ટી કરણ નીચે પ્રમાણે છે-પહેલી ત્રણ પૃથ્વીઓમાં (રત્નપ્રભામાં, શર્કરામભામાં અને વાલુકાપ્રભામાં) તથા ચેથા પંકપ્રભાના કેટલાક નારકાવાસમાં નૈરયિકોનાં જે ઉત્પત્તિ ક્ષેત્ર છે, તે શીતપર્શ પરિણત હોય છે, તે કારણે નારકેને શીત એનિ પણ હોય છે, એમ કહેવામાં આવ્યું છે. તથા બાકીની ધૂમપ્રભા, તમઃ
શ્રી ભગવતી સૂત્ર : ૯