Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श० १० उ० २ सू० २ योनिस्वरूपनिरूपणम् ४५ गच्छति वर्तन करोति, तत्-तेनार्थेन यावत्-संतृतस्य खलु अनगारस्य अवीचिपथे स्थित्वा सर्वतोरूपाणि पश्यत स्तस्य कषायरहितत्वात् ऐर्यापथिकी क्रिया-केव. व्योगप्रत्यया कर्मबन्धक्रिया क्रियते-भवति, नो साम्परायिकी क्रिश क्रियतेभवति इति ॥ सू० १॥
योनिवक्तव्यता। मूलम् --"कइविहाणं भंते! जोणी पण्णत्ता ? गोयमा ! तिविहा जोणी पण्णत्ता, तंजहा-सीया, उसिणा, सीतोसिणा, एवं जोणीपयं निरवसेसं भाणियवं । सू० २॥
छाया-कतिविधा खलु भदन्त ! योनिः पज्ञप्ता? गौतम ! त्रिविधा योनिः प्रज्ञप्ता, तद्यथा-शीता, उष्णा, शीतोष्णा, एवं योनिपदं निरवशेषं भणितव्यम् ॥ मू० २ ॥
टीका-अनन्तरं क्रिया प्ररूपिता, क्रियावतां च प्रायो योनि प्राप्तिर्भवतीति योनि प्ररूपयितुमाह- काविहाणं भंते ! जोणो' इत्यादि' 'काविहाणं भंते ! जोणी पण्णता ?' गौतमः पृच्छति-हे भदन्त ! कतिविधा खलु योनिः प्राप्ता ? भग आगमविरुद्ध न होकर आगमानुकूल ही होती है - इस कारण अवी. चिपथमें रहकर सर्वतरफ से रूपों को देखने वाले उस संवृत अनगार को कषायरहित होने के कारण ऐर्यापथिकी क्रिया होती है-केवल योग प्रत्यया कर्मबंध क्रिया होती है, सांपरायिकी क्रिया नहीं होती है। सू०१॥
योनिवक्तव्यता - 'कविहाणं भंते! जोणी पण्णत्ता' इत्यादि। टीकार्थ - इसके पहिले क्रियाओंका निरूपण किया गया है। क्रियावालोंको प्रायः योनिकी प्राप्ति होती है। इसलिये सूत्रकारने यहां योनिकी प्ररूपणा की है। इसमें गौतम ने प्रभुसे ऐसा पूछा है 'कहविहा એવું કહ્યું છે કે અવચિપથમાં રહીને આગળનાં પાછળનાં આસપાસનાં અને ઉપર તથા નીચેનાં રૂપને દેખનાર તે સંવૃત અણગાર અકષાયભાવથી યુક્ત હોવાને લીધે અપથિકી ક્રિયા કરતું હોય છે–તેની તે કિયા “ગપ્રત્યયા કર્મબંધકિયા” હોય છે, તેના દ્વારા સાંપરાયિકી ક્રિયા થતી નથી. છે સૂ. ૧ છે
योनियतव्यता"काविहाणं भंते ! जोणी पण्णत्ता" त्या:
ટીકાર્થ–આગળના સૂત્રમાં ક્રિયાઓનું નિરૂપણ કરવામાં આવ્યું છે. ક્રિયા વાળાને સામાન્યતઃ ચેનિની પ્રાપ્તિ થાય છે. તેથી સૂત્રકારે અહીં નિની પ્રરૂપણા કરી છેઆ વિષયને અનુલક્ષીને ગૌતમસ્વામી મહાવીર પ્રભુને એ પ્રશ્ન
શ્રી ભગવતી સૂત્ર : ૯