Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श० १० उ०२ सू० १ क्रियाविशेषनिरूपणम्
४३
कृतिवा यथा भवति तथा, पथि-मार्गे स्थित्वा पुरतो रूपाणि निायतो यावत् मागतो रूपाणि अवेक्षमाणस्य, पार्श्वता रूपाणि अवलोकयतः ऊर्ध्व रूपाणि अवलो. कयतः, अधोरूपाणि आलोकयतस्तस्य खलु भदन्त ! अनगारस्य किम् ऐपिविकी क्रिया क्रियते-भवति ? किंवा साम्परायिकी क्रिया क्रियते ? भवति ? इति पृच्छा, भगवानाह-'गोयमा! संवुडस्स जाब तस्स णं ईरियावहिया किरिया कज्जइ, णो संपराइया किरिया कन्जर' हे गौतम ! संवृतस्य आत्रबद्वारसंबरोपेतस्य खलु यावत् अनगारस्य अवीचिपथे स्थित्वा पुरतो रूपाणि निायतो, मार्गतो रूपाणि अवेक्षमाणस्य, पार्श्वतो रूपाणि अवलोकयतः, ऊवं रूपाणि अवलोकयतः, अधो. रूपााण आलोकयतस्तस्य खलु ऐर्यापथिको क्रिया-केवलयोगप्रत्यया कर्मबन्धक्रिया क्रियते-भवति, तस्य कपायरहितत्वात् नो सांपरायिकी क्रिया क्रियते-भवति । अपृथक् होकरके अथवा - विकृति जैसे नहीं हो इस तरहसे मार्गमें स्थित होकर के सामने के रूपों को, यावत् पीछे के रूपों को, पास के रूपों को, उपर के रूपों को, नीचेके रूपों को, देखता है - ऐसे उस अनगार को क्या ऐर्यापथिकी क्रिया होती है या सांपरायिकी क्रिया होती है ? इसके उत्तर में प्रभु कहते हैं - 'गोयमा' हे गौतम! 'संवुडस्स जाव तस्स णं ईरिया वहिया किरिया कजद, णा संपराइया किरिया कजई' अवीचिपथ में स्थित होकर के सामने के, पीछे के, आजू बाजू के, ऊपर और नीचे के रूपों को देखने वाले उस आस्रवद्वार संवरोपेत अनगार को केवलयोग प्रत्ययवाली कर्मबन्ध क्रिया रूप ऐर्यापथिकी क्रिया होती है। क्योंकि यह कषाय रहित होता है। सांपरायिकी क्रिया नहीं होती है। क्योंकि यह कषायवाले को होती है। अब गौतम प्रभुसे ऐसा पूछते રીતે વિકૃતિ ન થાય એવી રીતે--માર્ગ માં ઉમે રહીને પોતાની સામેના, પાછળનાં, આજુબાજુનાં, ઉપરમાં અને નીચેનાં રૂપને દેખે છે, તે અણગાર શું અર્યાપથિકી ક્રિયા કરે છે, કે સાંપરાવિકી ક્રિયા કરે છે?
मडावीर प्रसुनी उत्तर-“गोयना!" गौतम ! " संवुडस्स जाव तस्व गं ईरियावहिया किरिया कज्जह, णो संपराइया किरिया कज्जइ" भवाथिपथमा स्थित રહીને સામેના, પાછળનાં, આસપાસનાં ઉપરનાં અને નીચેના રૂપને દેખતે એ તે સંવૃત (આસ્રવેને નિરોધ કરનાર) અણગાર કેવળ યોગનિમિત્તક કર્મબંધ ક્રિયારૂપ ઐયંપથિકી ક્રિયા કરે છે, કારણ કે તે કષાયરહિત હોય છે. તેના દ્વારા સાંપરાયિકી ક્રિયા થતી નથી, કારણ કે તે ક્રિયા કષાયયુક્ત વ્યક્તિ વડે જ કરાતી હોય છે.
શ્રી ભગવતી સૂત્ર : ૯