Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भगवतीसरे यथासूत्रं रीतं रीयमाणस्य आगमानुसारं वर्तनं कुर्वतः ऐपिथिकी क्रिया क्रियतेभवति, उत्सूत्रं रीतं रीयमाणस्य-आगममुल्लद्धय वर्तनं कुर्वतरतु सांपरायिकी क्रिया क्रियते-भवति, स खलु अयमनगारः उत्सूत्रमेव-आगमातिक्रमणत एव रीयतेगच्छति-वर्तनं करोतीत्यर्थः, ' से तेणटेणं जात्र संपराइया किरिया कज्जइ' तत् तेनार्थेन यावत्-संवृतस्य खलु अनगारस्य वीचिपथे स्थित्वा सर्वतो रूपाणि पश्यतो नो ऐपिथिको क्रिया क्रियते, अपितु सांपरायिकी क्रिया क्रियते-भवति । गौतमः पृच्छति-'संवुडस्स णं भंते ! अणगारस्स अवीयिपये ठिच्चा पुरओ रूबाई निज्जायमाणस्स जाव तस्स णं भंते ! किं ईरिया बहिया कज्जइ ? पुच्छा हे भदन्त ! संहतस्य आस्रवद्वारसंबरोपेतस्य खलु अनगारस्य अवीचिपथे अवीचिमतः अकपायसम्बन्धवतो मार्गे, अथवा अविविच्य-यथाख्यातसंयमात् अपृथग्भूय, अविमें नहीं होते हैं उसको सांपरायिको क्रिया होती है। सूत्र के अनुसार वर्तन करने वाले को ऐापथिकी क्रिया होती है। आगम को उल्लखान करके वर्तन करने वाले को सॉपरायिकी क्रिया होती है। वह यह अनगार उत्सूत्र ही-आगमाज्ञा को उल्लंघन करके ही अपनी प्रवृत्ति करता है। 'से तेणट्रेणं जाव संपराइया किरिया कजई' इस कारण हे गौतम! मैंने ऐसा कहा है कि वीचिपथमें स्थित होकर सर्व तरफसे रूपों को देखने वाले संवृत अनगार को ऐपिथिकी क्रिया नहीं होती है प्रत्युत उसको सांपरायिकी क्रिया होती है। अब गौतम स्वामी प्रभु से ऐसा पूछते हैं – 'संवुडस्स णं भाते ! अणगारस्स अवीयिपये ठिच्चा पुरओ रूवाई निज्झायमाणस्स जाव तस्स णं भते । किं ईरिया वहियाकिरिया कजा, पुच्छा' हे भदन्त ! जो संवरोपेत अनगार अवोचिपथमें अकषायवाले पुरुष के मार्ग में स्थित होकरके, अथवा - यथाख्यात संयम से છે. સૂત્રના આદેશ અનુસાર વર્તનાર એર્યાપથિકી ક્રિયા કરે છે, પણ આગમનું ઉલંઘન કરીને વર્તનાર સાંપરાયિકી ક્રિયા કરે છે. તે કષાયયુક્ત અણગાર ઉસૂત્ર (भाशमनी माज्ञानु न शन) पोतानी प्रवृत्ति २ छे. “से केण देणं जाव संपराइया किरिया कज्जइ" गौतम ! ते ४२ मे मे घुछ वीथि. પથમાં સ્થિત રહીને (કષાયભાવથી યુક્ત રહીને) સર્વ તરફથી રૂપને દેખનાર સંસ્કૃત અણગાર ઐય પથિકી ક્રિયા કરતા નથી, પરંતુ તે સાંપરાયિકી ક્રિયા જ કરે છે.
__ गौतम स्वाभान प्रश्न-" संवुडस्स णं भंते अणगास्स अवीयिपये ठिचा पुरओ रूवाई मिज्झायमाणस्स जाव तस्स णं भंते ! कि' ईरियावहिया किरिया कज्जइ, पुच्छा" ! २ सवृत भगा२ अवसिपथमा (माय भावभां) સ્થિત રહીને-અથવા યથાખ્યાત સંયમનું પાલન થાય એવી રીતે અથવા જે
શ્રી ભગવતી સૂત્ર : ૯