Page #1
--------------------------------------------------------------------------
________________ 2328 saMsruta 36 Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #2
--------------------------------------------------------------------------
________________ आनन्दाश्रमसंस्कृतग्रन्थावलिः । ग्रन्थाङ्कः 94 स्ण्स्कार्प्द्ध्तिः। विद्वन्मुकुटहीरश्रीमदायंकरोपाभिधभास्करशास्त्रि विरचिता । भट्टगोपीनाथदीक्षितविरचितोपोद्घातश्च । एतत्पुस्तकम् वे. zA0 saM0 रा. महामहोपाध्यायायंकरोपाहवासुदेवशास्त्रिभिः संशोधितम् । तच्च bI0 e0 इत्युपपदधारिभिः विनायक गणेश आपटे इत्येतेः पुण्याख्यपत्तने आनन्दाश्रममुद्रणालये आयसारर्मुद्रयित्वा प्रकाशितम् । शालिवाहनशकान्दाः 1846 विस्तादाः 1924 ( अस्य सर्वेऽधिकारा राजशासनानुसारेण स्वायत्तीकृताः ) मृल्यं सार्धरूपकद्वयम् (2 ॥ ) Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #3
--------------------------------------------------------------------------
________________ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #4
--------------------------------------------------------------------------
________________ विज्ञप्तिः । प्रसिद्धमेवैतद्यत्समुद्रवलयाङ्कितेऽस्मिन्भूवलय आसेतु आदि. माचलं तत्तत्प्रदेशाद्यायामविस्तारविस्तृते परमपुरुषसंकल्पसृष्टाः स्वस्वप्रारब्धोपनसोच्चावचभावा हिरण्यगर्भप्रभृतिपिपीलिकापयन्ताः सर्वे प्राणिनः स्वभावत एव चतुर्विधपुरुषार्थान्तर्गतमोक्षापरपर्यायं सुखमभीप्सवो दुःखं परिजिहीर्षवश्च भवन्तीति । सुखं च यद्यपि स्रक्चन्द नवनिताप्रभृतिभिलौकिकैः साधनैः कैश्चित्कदाचिल्लब्धुं शक्यते तथाऽपि न तन्मोक्षशब्दभाक् । तस्य सातिशयत्वात्सदृक्षत्वाच्च । निरतिशयमेव च तद्वाञ्छन्तीत्येतद्विषये न कस्यापि विसंवादः । मोक्षश्च यावदुःखात्यन्ताभाव रूपो नतु लोकान्तरावाप्तिजन्य वैषयिकसुखानुभवरूपः । अनुभवस्य शरीराधीनत्वेन शरीरस्य च विशरणस्वभावत्वेन भावितन्नाशजन्यदुःखसंसर्गस्य हिरण्यगर्भादावप्यवर्जनीयत्वेन लेशतोऽपि दुःखेनासंभिन्नसुखस्य काप्यसंभवेन मोक्षस्य लौकिकसुखसमानाकारत्वापत्तेः । न च धर्मसाध्यनित्यनिरतिशय सुखाभिव्यक्तिरिति भट्टसर्वज्ञाद्यभिमतो मोक्षोऽस्त्विति वाच्यम् । ताशनित्यमुखस्य प्रमाणसिद्धत्वाभावात् । न च श्रुतिरेव प्रमाणम् । योग्यानुपलब्धिबाधिते तदप्रसरात्पसरे च ग्रावाणः प्लवन्ते, इतिश्रुतिप्रतिपादितग्रावप्लवनेऽपि तथा कल्पनापत्तेः । तस्मात्कण्टकापसारणे सुखी संवृत्तोऽहमिति लौकिकप्रत्ययवदुःखनिवृत्तिरेव तत्र सुखशब्देनगोपचर ते । न पुनरस्ति सुखं नाम किंचिद्वस्त्वन्तरम् । मोक्षोपा श्चि म इति भगवनिःश्वसितरूपो भगवानाम्नाय एव प्रतिपादयाते । धर्मश्च वेदविधिबाधितं कमैव । तदुक्तं जैमिनिमुनि भेः-चोदनालक्षणोऽर्थो धर्म इति । चोदना वैदिको लिडादित्राच्यविधिलक्षणं प्रमाणं यस्य ताह. शोऽर्थो यागादिर्धर्म इति तदर्थः । अन एवेशावास्योपनिषदि ' कुर्वन्नेवेह कर्माणि जिजीविषेच्छत5 समाः । एवं त्वयि नान्यथेलोऽस्ति na karma lipyane nare // Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #5
--------------------------------------------------------------------------
________________ ( 2 ) इति यावज्जीवं कमीनेष्ठोक्ता । तथा भगवद्गीतास्वपि भगवता श्रीवासुदेवेनार्जुनं प्रति कर्मशब्देन धर्म एवोपदिष्टः श्रूयते कर्मणैव हि संसिद्धिमास्थिता जनकादयः । कुरु कर्मैव तस्मात्त्वं पूर्वेः पूर्वतरैः कृतम् ॥ इति । ननु कथं कर्मणो मोक्षसाधनत्वम् । उच्यते यद्यपि-तत्त्वमस्यादिवाक्योत्थं ज्ञानं मोक्षस्य साधनम् । ज्ञानादेव तु कैवल्यमि. त्यादिभिर्मोक्षस्य ज्ञानैकसाध्यत्वं प्रतिपाद्यते तथाऽपि विविदिषन्ति यज्ञेन, ज्ञानमुत्पद्यते पुंसां क्षयात्पापस्य कर्मणः, अविद्यया मृत्यु तीवा विद्ययाऽमृतमश्नुते, इत्यादिश्रुतिस्मृतिभिर्मोक्षसाधनब्रह्मात्मैक्यज्ञानस्य विविदिपानिबन्धनत्वाद्विविदिषायाश्च चित्तशुद्धिनिबन्धनत्वाच्चित्तशुद्धश्च पापक्षयनिबन्धनत्वात्पापक्षयस्य च ,कर्मानुष्ठाननिबन्धनत्वान्मोक्षहेतुज्ञानोत्पत्तिप्रतिबन्धकदु. रितक्षयाख्यचित्तशुद्धया विविदिपोत्पादनद्वारा विद्योत्पत्ती कर्मणामुपयोगावधारणात्परम्परयाऽपि यथाकथंचित्तत्त्वाङ्गीकार इत्याशयात् । अत एव कूर्मपुराणे इत्येतदखिलं प्रोक्तमहन्यहनि वै द्विजाः । ब्राह्मणानां कृत्य जातमपवर्गफलप्रदम् ॥ नान्यो विमुक्तये पन्था मुक्त्वाऽऽश्रमविधि स्वकम् । तस्मात्कर्माणि कुर्वीत तुष्टये परमेष्टिनः ॥ इत्युक्तं संगच्छते । श्रीमदाचार्यचरणैरपि शारीरकभाष्येऽसर्वापेक्षा च यज्ञादिश्रुतेरश्ववत्' (3 / 4 / 26) इति सूत्रे मोक्षसाधनज्ञानहेतुत्वमग्रीन्धनादिकर्मणां प्रतिपादितम् । एतावता प्रब. न्धेनैहिकं संपदैश्वर्यादिरूपं पारलौकिकं स्वर्गादिरूपं तदुभयविलक्षणं जननमरणनित्तिरूपं च सुखं संपिपादायषुभिः सर्वथा वेदविहितं कमवावश्यमाचरणीयमिति सिद्धम् । ततवैतादृशमहामहिमशालि कर्मानुतिष्ठासूनां मङ्गलपथप्रदिदर्शयिषयाऽपगता. यासं तदवबोधाय तदनुष्ठानसोकर्याय च सत्त्वनिष्ठैः सदाचारनिरतैरीश्वरैकप्रवणचित्तर्वसिष्टेरिवापराकरणन्यायमीमांसादिनिखिलशास्त्रपारदृश्वविद्वन्मुकुटहीरश्रीमद्भास्करशास्त्रिगुरुभिरस्म Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #6
--------------------------------------------------------------------------
________________ पितामहचरणः संस्कारपद्धति म ग्रन्थो निरमायि । तत्र गर्भाधानप्रभृतिसमुद्वाहान्ताश्चतुर्दश संस्कारास्तदङ्गभूतं तत्प्रसङ्गागवं च किंचिद्ब्रह्मयज्ञादिकमप्यतारितम् । सेयं पद्धतिरनुष्ठानौपयिकं पदार्थजातं मन्त्रद्रव्यदेवतादिरूपं तत्तदङ्गभूतसुलभावबोधभाषाबन्धघटितशास्त्रार्थविनिर्णयं च युक्तिसहमसंदिग्धमनुल्लवितशिष्ठसमुदाचारं सप्रमाणं तत्तत्प्रयोगपाठं चापि यथाव. त्प्रदर्शयति । तदेतस्यां न तादृशः कोऽपि विषयोऽवाशेषि यदर्थमधीषिषुभिरनुतिष्ठासुभिश्चान्यत्रानुधाव्येत । किंच भट्टगोपीनाथदीक्षितविरचितः श्रौतस्मार्तगाह्यपदार्थाधनेकविधाचारविचारदर्शकप्रमाणभूततत्तदृषिप्रणीतपरःशतवचनपीयूपपरिप्लुतः प्रबन्ध उपोद्घातनामाऽप्यत्र ग्रन्थान्ते समग्राहीति सर्वाङ्गसौन्दर्यशालिनीयं पद्धतिरिति प्रत्यक्ष पद्धतिप्रत्यक्षभाजां शरीरभाजाम् । ननु चैतादृशा महेशभटयादयोऽनेके ग्रन्थाः प्राचीनः संगृहीताः सन्तीति तैरन्यथासिद्धया कृतमनेन पिष्टपेषणायितवतिफलप्रयासेनेति चेन्न । तेषामतिप्रौढभाषागुम्फगुम्फितत्वाद्गभीरतरसुसक्ष्मानेकन्यायमीमांसादिशास्त्रार्थसंहब्धत्वान्नानाविधश्रुतिस्मृतिसूत्रोदितातिपुरातनानेकार्पपरिगृहीताखिलमतप्रवचनजालजटिलत्वाच्चाकृतधियां मन्दमध्यमाधिकारिणां न ततो बोधः प्रादुर्भवतीति तेषां तदवगमाय कृतधियामपि शीघ्रं तदवगमाय च प्रयासस्य सफलत्वात् । एवं च दुराभिमानमनुजसमुत्थापितनवीनैतद्ग्रन्थवैयर्थ्यशङ्काऽपि नावतरति । नात्र संदेहावसरः । अथापि विद्वज्जनगोष्ठीनिष्ठसमयमनुसृत्य किंचिदिव प्रकृतीपयिकं लिलिखिषामः । तच्च कर्म त्रिविधम् । किंचिन्नित्यं किंचिन्नौमित्तिकं किंचित्काम्यं चेति । यथा_ 'ततः पञ्च महायज्ञान्कुर्यादहरहही' ॥ इति । अबाहरहरिति वीप्साश्रवणाद्वसन्ते वसन्ते ज्योतिषा यजेतेति विहितज्योतिष्टोमस्येव पञ्चमहायज्ञानां नित्यत्वं प्रतीयते । उक्तं चाऽऽश्वलायनेन "महायज्ञाश्च नित्याः स्युः संध्यावच्चाग्निहोत्रवत्' ॥ इति । नचाग्निहोत्रस्य यथाकालमननुष्ठाने प्रायश्चित्तस्मरणाद्युक्तं Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #7
--------------------------------------------------------------------------
________________ तस्य नित्यत्वं महायज्ञविषये तु न तथा प्रायश्चित्तस्मरणमुपलभ्यत इति वाच्यम् । अकृत्वाऽन्यतमं यज्ञं य्ज्ञ्यानाम्धिकार्त्ः। उपवासेन शुध्येत पाकसंस्थासु चैव हि ॥ इति महायज्ञाकरणे प्रायश्चित्तस्मरणात् । ननु ततः पञ्च महायज्ञानित्यादिमहायज्ञकर्नव्यताप्रतिपादकं यन्मूलभूतं वचनं प्रदर्शितं तन्नोपपद्यते । यत्कारणं तेन विधीयमानस्यैव दुरधिगमत्वात् । न तावन्नित्यत्वं विधातुं शक्यम् । कामनाप्रवणस्वा. न्तानां विग्रहवतां फललवशून्ये बहुलद्रव्यव्ययशरीरायाससाध्ये नित्ये कर्मणि कथमपि प्रवृत्त्यनापत्तेः । नापि नैमित्तिकत्वम् । राहूपराने स्नायादित्यत्रोपरागवनिमित्ताश्रवणात् । न च मलिनं ते वपुः स्नायादित्यादौ सिद्धसाध्यसमभिन्याहारास्नाने मलिनवपुष्टस्य निमित्तत्ववदहरहरिति कालस्यैव निमित्तत्वम् । परिगृहीतं चाऽऽग्रयणे शरत्कालस्य निमित्तत्वमिनि वाच्य्म्। तथा सति वसन्तस्य निमित्तत्वे ज्योतिष्टोमस्यापि नैमित्तिकत्वमापद्येत । न चापि काम्यम् । तद्विधिप्रतिपादके वाक्ये फलसंबन्धादर्शनात् । ननु अश्रुतफलसंवन्धेषु पञ्चमहायज्ञेषु विश्वजिता यजेतेत्यादौ विश्वजितीच निरतिशयसुखास्पदत्वेन सर्वाभिलषणीयत्वात्स्वभावसुन्दरः स्वर्ग एवं फलत्वेन 'कल्पनीय इति सांप्रतम् । तदुक्तं जैमिनिना न्यायमालायां चतुर्थाध्यायस्य तृतीयपादे सप्तमे स्वर्गफलताधिकरणे-स स्वर्गः स्यात्सर्वान्प्रत्यविशिष्टत्वादिति । नैतन्मनोरमम् । पशुफलकामनाकामनाप्रयुक्तचित्रायागानुष्ठानाननुष्ठानबत्स्वर्गफलकामनायां सत्यां पञ्चमहायज्ञानुष्ठानं तदकामनायां तु तदननुष्ठानापत्ते ण्डनिवारितत्वाभावात् । न चेष्टापतिः । सर्वजनपदेष्वेकान्तसमाहितमित्यादिधर्ममूत्रोपवर्णितचरितानामात्मवतां महाशयविशिष्टानां शिष्टानां तथाविधफलानपेक्षिणामपि यथाकालं निरन्तरं पश्चमहायज्ञानुष्ठानदर्शनात् । तस्मान्महायज्ञानां काम्यत्वमङ्गीकृत्य पाक्षिकानुष्ठानं स्वीकर्तुं सर्वथाऽनुचितम् । ततश्च प्रकृते न स्वर्गः फलत्वेन कल्पनीयः । नापि वा प्रायश्चित्तरूपम् । एकादश्यामहोरात्रं Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #8
--------------------------------------------------------------------------
________________ भुक्त्वा चान्द्रायणं चरेदित्यादौ पापसंयोगे तद्विधेरिवार विधेरदर्शनात् । तस्मारिकमनेन विधीयत इति चेदत्र ब्रूमः-अहरहः संध्यामुपासीतेति वचनविहितसंध्यावन्दनवपञ्चमहायज्ञवि. धिवाक्येन नित्यत्वं विधीयत इति नित्या एव महायज्ञा न तु चित्रावरकाम्या भवितुमर्हन्तीति सिद्धान्तः । इतरथा ह्य करणे प्रत्यवायप्रदर्शकानि 'पञ्च यज्ञांस्तु यो मोहान्न करोति गृहाश्रमी । तस्य नायं न च परो लोको भवति धर्मतः । / इत्यादीनि गर्गायुक्तवाक्यानि व्याकुप्ये रन् । न च तथा सति नित्यं निष्फलमिति न्यायेन पथमहायज्ञानां नित्यत्वे नेप्फल्यापत्तिरित वक्तुं शक्यम् । तथा च फलरहितेषु तेषु न कस्यापि निसर्गत एव फलासक्तचित्तस्य प्रवृत्तिरिति शङ्कनीयम् । मीमांसकैकदेशिभिः कैश्चित्कदाचित्तथाऽगीकारेऽपि नित्यकर्माण प्रत्यवायनिवृत्तिलक्षणस्य फलस्याखिलदर्शनकारैः स्वीकृतत्वात् । न च निराधारेयं स्वीकृतिः । ' अविद्यया मृत्युं तीत्वा विद्ययाऽमृतमश्नुते । इति श्रुतेः । अविद्यया कर्मणा मत्युतरणोपायविद्याप्रतिव. न्धकीभूतदुरितनिवृत्तौ ज्ञानोदयेन मोक्षं भजत इति तदयात् । 'योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वाऽऽत्मशुद्धये । इति स्मृतेश्च । सङ्गं फलाभिसंधि परित्यज्य मुक्ति हेतु ज्ञानप्रतिबन्धकमलापकर्षणेन चित्तसंशद्धये योगिनः कर्माऽऽचरन्तीति तदर्थाच्च । अत एव भगवच्छीशंकरपादैः-'सर्वापेक्षा च' 'विहितस्वाच्चाऽऽश्रमकापि' इत्यादिवादरायणसूत्रेषु शारीरकभाष्ये विविदिपन्तीत्यादिश्रुत्याऽनयैव रीत्या विद्यायाः स्वोत्पत्तौ कर्मापे. क्षाऽवधारिता संगच्छते । नन्वेवं सति पञ्चमहायज्ञानां फलवत्त्वेन काम्यत्वात्कथं नित्यत्वमिति चेन्न । यतो न नित्यत्वकाम्यत्वयोः परस्परं विरोध्ः। नन्वेतयोरविरोधे नित्यं काम्यं चेति विभागो नोपपद्यते । विभागप्रयोजकोपाधीनां परस्परविरोधसहकृतत्वनियमा Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #9
--------------------------------------------------------------------------
________________ वश्यंभावादिति वाच्यम् । न ह्ययं कर्मणामुपधेयानां विभागोऽपितु तत्प्रयोजकोपाधिभूतानां नित्यत्वकाम्यत्यादीनामेवेति नोक्तानु. पपत्तिः । ननु तथाऽपि विरुद्धधर्मद्वयापातादयुक्तमेतद्यदेकस्यैव कर्मणो नित्यत्वं काम्यत्वं चेति । तथाहि-ततः पञ्च महायज्ञाकुर्यादहरहगेंहीति पूर्वोक्तविधायकवाक्येऽहरहरिति वीप्साश्रुतेः पश्चमहायज्ञानामवश्यानुष्ठानकत्वरूपो नित्यः संयोगः प्रतीयते । अविद्यया मृत्यु तीवी, ज्ञानमुत्पद्यते पुंसामित्यादिवचनाच प्रत्यवायनिवृत्तिरूपफलाभिधानात्तादृशफलानिच्छू नामप्युपलम्भात्फलेच्छाया अवश्यंभावनियमाभावात्तेषामनियतानष्ठानकत्वरूपो'. प्यनित्यः संयोगः प्रतीयते । न चैकस्यैव नित्यानित्यसंयोगः संघटते । नियतानुष्ठानकत्वानियतानुष्ठानकत्वयोः परस्परविरोधसहकृतत्वेनैकत्र वर्तनासंभवात् । न हि वास्तवो विरोधो वचनशतेनाप्यपाकर्तुं शक्य इति चेन्न । सिद्धस्य वस्तुनो विरुद्धधर्मद्वययोगेन विकल्पोऽसंभवी । साध्यस्य तु भवत्येव विक्ल्प्ः। षोडशिन एकस्य ग्रहणाग्रहणयोरिव । ते हि ग्रहणाग्रहणे साध्यस्वाद्विकल्येते एव । एवं च नायं कर्मणो विकल्पः किंतु साध्यस्य कर्मधर्मसंयोगस्यति बोध्यम् । तथा चैकस्यैव कर्मणो भिन्नसंयो. ग्प्र्तिपाद्क्तुल्य्ब्ल्व्च्न्द्व्य्मामान्न्यात्खादिर्व्रूप्य्म्विरुद्ध्म्। यथा-खादिरो यूपो भवतीति क्रतो नित्यः खादिरो विहितः । खादिरं वीर्यकामस्य यूपं कुर्वीतेति च तस्मिन्नेव क्रतो काम्यत्वेनानित्यः खादिरो विहितः । तत्र यथा संयोगभेदादेकस्यैव खादिरस्य क्रत्वर्थत्वं पुरुषार्थत्वं चेति द्वैरूप्यमङ्गीकृतं तद्वदत्रापि द्विविधप्रमाणसद्भावादकस्योभयरूपत्वं किं न स्यादिति विचारयेथाः । तदुक्तं जैमिनीयन्यायमालाविस्तरे चतुर्थाध्याये तृतीयपादे-एकस्य तूभयत्वे संयोगपृथक्त्वमिति । एकस्यैव कर्मणो नित्यनैमित्तिकोभयरूपत्वे नित्यकाम्योभयरूपत्वे नैमित्तिककाम्योभयरूपत्वे वा संयोगबोधकवाक्यस्य पृथक्त्वं भेदः स हेतुरिति तदर्थः । तत्सिद्धं पञ्चमहायज्ञानां नित्यकाम्योभयरूपत्वमिति । नित्यकाम्ययोर्विरोधाभावादेव च जयन्त्यादिवतानां नित्यकाम्योभयरूपत्वं धर्मशास्त्रनिवन्धकारैरुक्तं संगच्छते । नन्वेवं दुरितक्षयफलकत्वयात्रेण काम्यत्वस्वीकारे Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #10
--------------------------------------------------------------------------
________________ 'केवलेनोपचासेन तस्मिञ्जन्मदिने मम । शतजन्मकृतात्पापान्मुच्यते नात्र संशयः' ॥ इति वचनेन पापमुक्तिरूपफलश्रवणाजन्माष्टमीव्रतस्यापि काम्यत्वमापयेत । न चेष्टापत्तिः । जन्माष्टमीव्रतस्य केवलं नित्यत्वस्यैव माधवाचार्यैः सिद्धान्तितत्वात् । किं च ममोपात्त. दुरितक्षयद्वारा श्रीपरमेश्वरप्रीत्यर्थ संध्यामुपासिष्ये, इत्यनुष्ठानप्रारम्भकाले फलसंकीर्तनपुरःसरं संकल्पश्रवणात्संध्यावन्दनकर्मणोऽपि काम्यत्वं प्रसज्येनेति चेन्मैवम् । यत्र पापक्षयातिरिक्तफलान्तरस्मरणं तत्रैव काम्यत्वं न त्वंहोवस्तिफलकत्वमात्रेणेति सर्वशिष्टसंमतत्वात् । तादृशसंकल्पस्य संध्यावन्द नादौ परमेश्वरापणलाभाय यागादिकाम्यकर्मफलस्वर्गादिविलक्षणोपात्तदुरितक्षयरूपनित्यकर्मस्वरूपप्रदर्शनाय च महाजनैः परिगृहीतत्वाच्च । न चैवं पञ्चमहायज्ञानामपि तथात्वापत्त्या काम्यत्वसाधनप्रयासः स्थेयान्वि फल इति वाच्यम् । 'यज्ञेन लोकान्सकलान्प्रयान्ति यज्ञेन देषा अमृतत्वमानशुः । गझे न पापर्बहुभिर्विमुक्तः प्राप्नोति लोकान्परमस्य विष्णोः' / 'यत्फलं सोमयागेन प्राप्नोति धनवान्द्विजः । सम्यक्पञ्चमहायज्ञे दरिद्रस्तदवाप्नुयात् । / इति शंभुहारीतयचोभ्यां पापक्षयातिरिक्तफलान्तरस्मरणेनादोपात् । नन्वेवं फलश्रवणात्फलार्थिनां तदनुष्ठानमर्थायातम् । अफलार्थिनां तु प्रयोजनाभावात्कि तदनुष्ठानेनेति तेषां तदभाव आप. तीति नित्यानित्यभेदेन प्रयोगद्वयमात्सिद्धं भवति । न चैकस्य कर्मणः कालभेदेन वा कर्तभेदेन वा विना प्रयोगद्वयं संभवति । न चात्र कालभेदः संभवति । नित्यकाम्यरूपयोईयोरपि प्रयोगयोः सायं प्रातःकालिकत्वस्यैव प्रतीयमानत्वात् । नापि कर्तृभेदः । यद्यपि काभ्यं परित्यज्य नित्यः प्रयोगोऽनुष्ठातुं शक्यते तथाऽपि काम्यमनुतिष्ठासुना नित्यप्रयोगस्य परिहर्तुमशक्यस्नात् । ततश्च कालैकत्वात्कर्बकत्वाच्च प्रयोगद्वयमसंभवीति Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #11
--------------------------------------------------------------------------
________________ (8) चेन्नायं दोषः । यथा श्राद्धार्थ निमन्त्रितेन ब्राह्मणन क्रियमा. णस्य भोजनस्य फलद्वयमन्थकर्तृकश्राद्धपरिनिष्पत्तिः स्वीयतप्तिश्च । न च तेन वारद्वयं भुज्यते । तथा फलार्थ समनुष्ठितैः पञ्चमहायज्ञैः प्रयोजनद्वयं निष्पद्यत इति सकृदनुष्ठानेनैवोभयप्रयोगानुष्ठानं सिध्यतीति सर्वमनवद्यम् । तच्चानुष्ठानमर्थावबोध. पुरःसरमाचरणीयं तथा सति महत्फलं भवति नान्यथा । अत एव च्छान्दोग्ये श्रूयते-यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीयवत्तरं भवतीति । विद्या सम्यगर्थावबोधः । तत्पुरःसरं यद्यथावदनुष्ठीयमानं कर्म समग्रफलदं भवतीत्यर्थः । अत्र तदेवेतिविशेष्यसंगतैवकारेणार्थानवबोधपुरःसरमनुष्ठीयमानस्य न समग्रफलदत्वमिति सूचितं भवति । अत एव 'ज्ञात्वा ज्ञात्वा च कर्माणि जनो यो योऽनुतिष्ठति । विदुषः कर्मसिद्धिः स्यात्तथा नाविदुषो भवेत् ' / इत्युक्तं संगच्छते । तथा चार्थावबोधप्रदानेनापि याज्ञिकजनानुपकुर्यादिति सर्वथा समादरणीयेयं पद्धतिरित्याशास इति शम् । पुण्यपत्तने आश्विन शुक्लपञ्चम्यां शुक्रवासरे शके 1846 ? महामहोपाध्यायाभ्यंकरोपात. वासुदेवशास्त्री - Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #12
--------------------------------------------------------------------------
________________ अथ संस्कारपद्धतिस्थाविषयाणामनुक्रमणिका । विषयः । मङ्गलाचरणं ग्रन्थनामादिदर्शनं च संस्कारकथनम् वक्ष्यमाणकर्मौपयिक परिभावादिकथनम् गणपतिपूजनम् अधिकारिकथनम् पुण्याहवाचनमयोगः मातृकापूजनप्रयोगः नान्दीश्राद्धम् तत्प्रयोगः अङ्कुरारोपणप्रयोगः अग्निमुखप्रयोगः 0000 ... ... ... ... आचारमाप्तमन्वाधानम् सामान्यप्रधानहोमकथनम् उत्तराङ्गहोमकथनम् जयाद्युपहोमकथनम् .... अभ्यातानहोमकथनम् राष्ट्रभूद्धोमकथनम् मायश्चित्तहोमकथनम् उत्तरपरिषेकादि आपूर्विकतन्त्रेण त्रिवृदन्नहोमम0 ग्रहमखप्रयोगः आचार्यादिवरणं तत्लार्थनं च ब्रह्मादिदेवतास्थापनं तत्तन्मन्त्रमदर्शनं च माणप्रतिष्ठा ... ग्रहाणामावाहनम् अधिदेवतावाहनम् प्रत्यधिदेवतावादनम् ऋतु संरक्षक देवतावाहनम् .... 10.0 .... ... 360 .... ... .... Shree Sudharmaswami Gyanbhandar-Umara, Surat .... .... **** 1000 ... .... **** A 9009 4800 *** .... ... : 14.0 3449 **** 100 pRSTham | paGkiH / 1 1 **** **** **** ... **** 3-4 8 22 . 31 31 31 22 25 18 7 24 14 15 16 19 19 20 20 21 22 22 23 25 25 14-31 26 : 1-25 29 11 29 28 2 18 27 11 2 15 31 27 2 17 29 www.umaragyanbhandar.com
Page #13
--------------------------------------------------------------------------
________________ .... 32 ::::::: व 0 (2) विस्स्य्ः। पृष्ठम् । पङ्क्तिः । लोकपालावाहनम् ... ग्रहाणां पूजने विशेषः कलशस्थापनम् ... अन्वाधानम्.... ... ... 34 10 प्रधानादिदेवताहोमः दिक्पालेभ्यो बलिदानम् .... ... 35 17 सूर्यादिग्रहेभ्यो बलिदानम् .... गणपत्यादिभ्यो बलिदानम् क्षेत्रपालाय बलिदानम् .... ... ... ... पूर्णाहुतिहोमः .... ... .... ... .. " अभिषेकस्तमन्त्राव ... .... .... .... ... ... विभूतिधारणं ब्रह्मादिभ्यो दक्षिणादा0 ... गवादीनां दानमन्त्राः ..... ... .... .... ग्रहपीठदेवतानामुत्तरपूजनमाचार्याय पीठदानं च ... आज्ये स्वपतिरूप.वेक्षणं ब्राह्मणभोजनं तदाशीग्रहगं च गर्भाधानप्रयोगः ... .... .... ... 17 नारायणबलिप्रयोगः ... ... 13 नागबलिप्रयोगः ... ... ... पर्षत्मार्थनं तत्प्रणामादिकं च । मायश्चित्तसंकल्पः क्षौरादिकं च विष्णुपूजनविष्णुश्राद्धगोदानानि .... ध्याहृतिहोमादिकम् .... ... ... ब्राह्मणेभ्यः प्रायश्चित्तद्रव्यदानम् .... इह जन्मनि साक्षादधे लोहदण्डदानम् दशदानमन्त्राः ... ... ततः सर्पसंस्कारकर्म ... ... 47 22 सोपस्थानं सर्पप्रार्थनं च ... ... 48 14 ततः सर्पश्राद्धम् ... ... सुपर्णनागदानं तत्मार्थना..... ... मन्त्राश्च .... .... .... ::::: CC 20 ::: 18 :::::: __29 Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #14
--------------------------------------------------------------------------
________________ पृष्ठम् । पङ्किः । 51 52 13 22 .... : :: :: :: :: :: 25 : ... विस्स्य्ः। ततः साङ्गतासिद्धयर्थं ब्राह्मणभोजनं भूयसीदानं च .... पुंसवनप्रयोगः .... .... गर्भस्रावहरोपायः .... सीमन्तोन्नयनप्रयोगः पुंसवनसीमन्तोन्नयनयो. स्तन्त्रेण प्रयोगः सुखप्रसवोपायः मुखप्रसूतियन्त्रम् .... जातकर्मप्रयोगः .... अथ मेधाजननम् षष्ठीपूजाप्रयोगः .... ... .... नामकरणं तत्त्रयोगश्च दोलारोहणम् दुग्धपानम् ... .... ... कर्णवेधः .... ... ... आयुर्वर्धापनप्रयोगः ... .... सूर्यायवलोकननिष्क्रमणयोः pra0 भूम्युपवेशनम् ... अन्नप्राशनप्रयोग: ... .... चूडाकर्मप्रयोगः ... .... उपनयनप्रयोगः मध्याह्नसंध्या सायंसंध्या ... प्रातःसंध्या .... अग्निकार्यप्रयोगः ... उपनयनाग्निनाशप्रायश्चित्तम् । चतुर्थदिवसीयोपनयनाङ्गानि भोजनविधिः ... ... ... अन्तरितसंस्काराणां प्रयोगः ... : :: :: :: :: :: :: 84 Com 4 88 Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #15
--------------------------------------------------------------------------
________________ पृष्ठम् । पङ्किः । : : :: ::: (4) विषयः । काण्डवतोपाकरणम् ... अथ काण्डानि तत्र प्राजापत्यकाण्डम् .... ... सौम्यकाण्डर आग्नेयकाण्डम् ... वैश्वदेवकाण्डम् ... ... तन्त्रण काण्डव्रतोत्सर्जन गोदानप्रयोगः .... ..... बौधायनसूत्रानुसारेण ब्रह्मचारि- ... व्रतलोपमायश्चित्तस्याऽऽपूर्विकत. .... न्त्रेण प्रयोगः ... .... काण्डव्रतलोपेप्रायश्चित्तमयोगः । यज्ञोपवीतनाशप्रायश्चित्तप्र0... समावर्तनं तत्प्रयोगश्च अथ विवाहमयोगः ... .... वरवरणम् .... ... वरस्य वधूगृहगमनम् कन्याया वरणम् वाग्दानप्रयोगः मधुपर्कः ... ... गौरीहरपूजनम् ... मङ्गलाष्टकपाठः .... कन्यादानप्रयोगः .... जलपात्रगोगजाशादिदानमन्त्राः अभिषेकादिप्रयोगः.... .... अथ विवाहहोमः ... पाणिग्रहणम् ... ... सप्तपदीविधिः .... वधवेश: ... .... ... गृहप्रवेशस्थालीपाकः.... :: :: :: 111 23 : ... 112 ..... 115 ..... 118 ... 111 : : 21 119 .... 121 : Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #16
--------------------------------------------------------------------------
________________ ow पृष्ठम् । पतिः । 122... 17 12317 ... 123 / 22 ... 125 2 ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ विस्स्य्ः। औपासनहोमप्रयोग:... प्रातरौपासनहोमम0... .... ऐरिणीपूजनं दानं च ..: चतुर्थीकर्म .... ... .... देवकमण्डपोद्वासनम्... ... द्विभार्यस्यानियसंसर्गविधिः ... पक्षहोमशेषहोमयोविधिः आशौचे होमविधिः .... ... चतुर्होतृसारस्वतहोमप्र0 ... अन्वारम्भणस्थालीपाकम.... दर्शपूर्णमासस्थालीपाकम0 .... आग्रयणस्थालीपाकप्रयोगः... यवाग्रयणम्... ... श्यामाकाग्रयणम् ... पुनराधानपयोगः .... अग्निनाशपायश्चित्तम् पुनराधाननिमित्तानि पुनःसंधानप्रयोगः ... सभार्यस्य प्रवासविधिः समिदग्न्यवरोपः .... अन्तरितस्थालीपाकम0 ब्रह्मकूर्चहोमप्रयोगः .... उपकरणपयोगः ... उत्सर्जनप्रयोगः ... सभादीपदानम् ... वेदपारायणोपाकरणम0 वेदपारायणोत्सर्जनप्र0 ... नित्यस्त्रानतर्पणयोः pra0 .... ब्रह्मयज्ञप्रयोगः .... .... ~ ~ ~ M .... 146 22 Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #17
--------------------------------------------------------------------------
________________ विषयः । पृष्ठम् । पङ्क्तिः । 151 152 154 इति संस्कारपद्धतिस्थविषयाणामनुक्रमणिका समाप्ता । तर्पणविधिः यज्ञोपवीतविधिः कुशाचाहरणादिविधिः ... ( 6 . ) .... .... Shree Sudharmaswami Gyanbhandar-Umara, Surat 4000 ... 6000 .... 0000 ... 6 20 www.umaragyanbhandar.com
Page #18
--------------------------------------------------------------------------
________________ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #19
--------------------------------------------------------------------------
________________ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #20
--------------------------------------------------------------------------
________________ OM तत्सब्रह्मणे नमः । संस्कारपद्धतिः । प्रणम्य परमात्मानं सच्चिदानन्दविग्रहम् । संस्कारपद्धतिं लघ्वीं प्रदर्शयति भास्करः ॥ तत्र संस्कार परिभाषादिकथनम् । अथ सत्याषाढसूत्रं भाष्यादिग्रन्थांश्च पर्यालोच्य बालानामसंदि* धार्थप्रतिपत्तयेऽनुष्ठान सौकर्याय च संक्षेपेण संस्काराः संगृह्यन्ते । अर्थ संस्काराः - गर्भाधान पुंसवन सीमन्तोन्नयन जातकर्म नामकरणान्नप्राशनचौलोपनयनानि चत्वारि काण्डव्रतानि समावर्तनं विवाहः पञ्च महायज्ञा अष्टका पार्वणस्थालीपाको मासिक श्राद्धं श्रावणपौर्णमास्यां विहितं श्रवणाकर्म मार्गशीर्ष पौर्णमास्यां विहितं प्रत्यवरोहणं चैत्रपौर्णमास्यां विहितः शूलगव आश्विन पौर्णमास्यां विहितमाश्वयुजीकर्मेति सप्त पाकयज्ञसंस्था अग्न्याधेयमग्रिहोत्रं दर्शपूर्णमासी चातुर्मास्यान्याग्रयणेष्टिर्निरूढ पशुबन्धः सौत्रामणीति सप्त हविर्यज्ञसंस्था अग्निष्टोमो ऽत्यग्निष्टोम उक्थ्यः षोडशी बाजपेयोऽतिरात्रोऽशोर्याम इति सप्त सोमयज्ञसंस्था इत्येते चत्वारिंशत्संस्काराः, दया क्षमाऽनसूया शौचमनायासो माङ्गल्यमकार्पण्यमस्पृहति अष्टावात्मगुणाः, मिलित्वाऽष्टचत्वारिंशद्विजानां समन्त्रकाः संस्कारा विहिताः । शूद्रस्य तूपनयनकाण्डव्रतादिभिन्ना मन्त्ररहिताः । स्त्रीणामपि जातकर्मादिचूडान्ता अमन्त्रका इति । अन्येऽपि कर्णवेधादयः संस्काराः शास्त्रान्तरोक्तास्तत्र तत्र वक्ष्यन्ते । सर्वेषां च फलानि दृष्टानि अह ष्टानि च योगेन भविष्यन्ति परिस्फटानि च तत्तत्कर्मणि । अथ वक्ष्यमाणकर्मणां परिभाषा - स्नात उपवीती पवित्र वास्कृताचमनस्तिलकधरो वद्धचूडः श्रद्धायुक्तो धौतवस्त्रधरो मौनी दम्भासूया - दिवर्जितो नैकवासा अमोदपादः कर्मारम्भे कृतप्रणव इत्यादयो भूर्यांसो नियमा अभिहितास्ते च तत्तत्कर्मणि ग्रन्थान्तरादवगन्तव्याः । तादृशधर्मविशिष्ट भूत्वा कर्म कुर्यादित्यर्थः । अत्र यद्यपि सर्वत्र मन्त्रादावृष्यादिज्ञानार्थं तत्तदृपिच्छन्दोदेवतानामुत्कीर्तनं कर्तव्यमिति स्मृतिषु साधारण्येनाभिहितं तथाऽपि तस्य शाखाविशेषे सूत्रकृद्भिर्व्यवस्थापनान सर्वशाखाविषयम् । तथा हि कात्यायनकृताश्वलायनसर्वानुक्रम* श्यामथ शाकलके, इत्युपक्रम्य क्रमवैशिष्टयेन ऋष्याद्युत्कीर्तनस्य sa Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #21
--------------------------------------------------------------------------
________________ संस्कारपद्धतौं " करणे प्रत्यवायस्य चाभिधानात् यजुर्वेदान्तर्गतमाध्यंदिनीय शाखायां सामवेदाथर्ववेदयोश्च प्रवृत्ततत्तत्सूत्रकार कृतसर्वानुक्रमणीषु तथैवाभिधानाच्च तत्तच्छाखापरमेव । तैत्तिरीयशाखायां तु सत्याषाढापस्तम्बबौधायन सूत्रकार कृतसर्वानुक्रमण्यनुपलम्भेन तदुत्कीर्तनस्यानावश्यकत्वबोधनाद्यावत्स्वगृह्यांक्तं तावदनुष्ठानमात्रेणैव फलसिद्धेश्व तत्कीर्तनाभावेऽपि क्षत्यभावादत्र ऋष्यादयो न प्रदर्श्यन्ते । अथ गणपतिपूजनम् । तच्च सर्वकर्मस्वादौ कर्तव्यम् । निर्विघ्नार्थत्वे. नाभिधानात् । पूजा च पोडशोपचारा । अथ स्वस्तिवाचनम् । तच्च गर्भाधानादिसंस्कारेषु प्रतिष्ठोत्सर्गादिपूर्तेषु अन्न्याधानदर्शपूर्णमासादीष्ष अग्निष्टोमादिक्रतुषु सर्वधर्मकर्मसु चास्स्दों कार्यम् । अथ मातृकापूजनम् । तच्च नान्दीश्राद्धस्यानङ्गमिति पृथक्संकल्पं कृत्वा पूर्व कुर्यात् । अथास्स्भ्युदयिकश्राद्धम् । इदमपि गर्भाधानादिपूर्वोक्तेषु कर्तव्यम् । एतच्छ्राद्धं मातृकापूजनं चैकस्यानेक संस्कारेषु एककर्तृकेषु युगपदुपस्थितेषु सर्वाद सकृदेव कार्यम् । नतु प्रतिसंस्कारमावृत्तिः । अथैतत्कालः । कर्मारम्भदिनात्पूर्वस्मिन्नहनि पूर्वाह्न एवं पार्वणत्रयं तन्त्रेण कार्यम् । वदारम्भदिन एव वा । अयं चाशक्तिविषयः । शक्तौ तु दिनभेदेन पूर्वाह्नादिकालभेदेन कार्यम् । यज्ञादौ क्रियमाणे नान्दीश्राद्धेऽमूला दर्भा हस्तयोर्धारणीयाः । विवाहादिमङ्गलकर्मादौ क्रियमाणे दर्भस्थाने दुर्वा एव । गर्भाधानपुंसवन सीमन्तसोमेषु दक्षऋतू अन्यत्र सत्यवसू इति विवेकः । अधाधिकारिणः - प्रथमविवाहान्तेषु सुतसंस्कारेषु पिता वृद्धिश्राद्धं कुर्यात् । द्वितीयादिविवाहे तु वर एव कुर्यात् । प्रथमविवाहे यदि पित्रादीनां सर्वेषां वक्ष्यमाणानामधिकारिणामभावस्तदाऽपि स्वयमेव । प्रवासादिना पितुरभावे ज्येष्ठ भ्राता कुर्वन्स्वपितुः पितृभ्यो दद्यात् । यदि तु पिता न जीवति पितामहस्तु प्रवासस्थितस्तदा पितृप्रपितामहवृद्धमपितामहानुद्दिश्य पार्वणं कुर्यात् । एवं मातृमातामहपाणयोरपि द्रष्टव्यम् । सर्वेषां जीवने नान्दीश्राद्धलोप एव । सर्वेषां यथोक्ताधिकारिणामभावेन यदि माता पुत्र्या विवाहं कुर्यात्तदा स्वयं संकल्पमात्रं कृत्वा स्वस्तिवाचनं नान्दीश्राद्धादिकं सर्व ब्राह्मणद्वारा कारयेत् । समावर्तने नान्दीश्रा पिता स्वयमेव वा कुर्यात् । सुतसंस्कारेषु अजीवन्मातृपितृमातामहः पिता स्वमात्राद्युद्देश्यकं पार्वणत्रयं कुर्यात् । मातरि जीवन्त्यां Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #22
--------------------------------------------------------------------------
________________ पुन्न्याह्वाच्न्प्र्योग्ः। तत्पविणलोपः । मातामहे जीवति तत्वार्वणस्य । तदा पार्वणद्वयनैव नान्दीश्राद्धसिद्धिः । मातमातामहजीवने पितृपावणे व नान्दीश्राद्धसिआद्भः । पितृमातृजीवने मातामहपावणेनैव । पितमातामहजीवने देवरहितेन मातपावणेनैव । जीवत्प्रपितामहः पितृपितामहद्धप्रपितामहानुः द्दिश्य पितृपावणं कुर्यात् । जीवत्पितामहप्रापितामहः पितृवृद्धप्रपितामहातिवृद्धप्रपितामहानुद्दिश्य पितृपावणं कर्यात् । एवं मातृमातामहपार्वणयो. रापि द्रष्टव्यम् । सापत्नमातरि मृतायां तया सहैव मातपार्वणं कार्यम् । वर्गत्रयाद्यानां जीवने सुतसंस्कारेषु नान्दीश्राद्धलोप एव । एवं थेभ्य एवेति वचनस्य सुतसंस्कारातिरिक्तपरत्न स्वस्य द्वितीयादिविवाहाङ्गस्वेन नान्दीश्राद्धं कुर्वञ्जीवस्पितृकः पितुः पित्रादीनुदिश्य पार्वणं कुर्यात् । जीवत्पितृपितामहस्तु पितामहस्य पित्रादीनद्दिश्य पार्वणं कुर्यात् । अत्र पितुरित्यस्य स्थाने पितामहस्य निर्देशः । एवं मातृमातामहपार्वणयोरपि । एवमेव जातकर्मनिमित्तके पुरुषायें नान्दीश्राद्धे । यदा तु पितृन्यमातुलादयः कन्याविवाहं कुमार स्योपनयनमपनीतस्य प्रथमविवाः वा कुर्युस्ता संस्कार्यस्याजीवन्मातपितृमातामहकत्वे तन्मा. त्रादीनुद्दिश्य पार्वण त्रयं कुर्युः । पितृव्यादिस्तु सर्वेषु पार्वणेषु संस्कार्यस्येति सविशेषणप्रयोगं कुर्यात् । अस्मिन्विपये संस्कास्य तत्तद्वर्गाद्य. जीवने तत्तत्पार्वणस्य सर्वेषां जीवने पार्वणत्रयस्य च लोप एव । सर्वेषां सुतसंस्कारत्वात् । एवं च जीवत्पितृकः सुतसंस्कारव्यतिरिक्तकर्मसु येभ्य एवेति शास्त्रापितुः पित्रादीनुद्दिश्य स्वमातृमातामहयोरजीवतोस्तदुद्देशेन पार्वणद्वयस्य च समुच्चयेनानुष्ठानमर्थजरतीयमत्यन्ता. नुचितम् । परस्परविरुद्धस्य येभ्य एवेति शास्त्रस्य गृह्यपरिशिष्टस्य चैकत्र प्रवत्त्ययोगादिति निस्स्क्र्स्स्ः। * अथ सकलशिष्टपरिगृहीतः पुण्याहवाचनमयोगः । _सपत्नीकः कर्ता कृतनित्यक्रियः कृतमाङ्गलिकस्नानः स्वलं तो बद्धशिखो गोमयेनोपलिप्तायां भूमो कंचित्पदेशं पुण्याहवाचनकलशस्थापनार्थ रङ्गबल्लिकाभूषितं कृत्वा तदुत्तरत उक्तरीत्या सर्वान्संभारानिधाय रङ्गवल्लिकाभूषितप्रदेशस्य पश्चाद्वस्त्राच्छादिते पीठे प्राङ्मुख उपविश्य पत्नी स्वस्य दक्षिणतः प्राडुमखीमुपवेश्य तदक्षिणतो युग्माब्राह्मणानुदङ्मुखानस्वस्योत्तरतः प्राङ्मुखान्योपवेशयेत् । पुत्रादिसंस्कारांङ्ग पत्नीदक्षिणतः संस्कार्योऽप्युपवेशनीयः । ततः पवित्रपा. णिराचम्य प्राणानायम्येष्टदेवतादिनमस्कारपूर्वकं मुमुखश्चन्यादीन्म: Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #23
--------------------------------------------------------------------------
________________ संस्कारपद्धती ङ्गलश्लोकान्पठित्वा देशकालौं संकीर्त्यमुकं कर्म कर्तुमादौ पुण्याहवाचनं करिष्ये । ततो मातृकापूजनं करिष्ये । ततो नान्दीश्राद्धं करिष्य इति स्वस्वारम्भकाले पृथक्संकल्पं कुर्यात् । तत्सर्वं कृत्वा प्रधानसंकल्पः कर्तव्यः । ततस्तदादौ निर्विघ्नता सिद्ध्यर्थं गणपतिपूजनं करिष्य इति संकल्प्य OM गणानां त्वा गण0सीद सादनम् । ऋद्धिसिद्धिसहिताय गणपतये नमः, ऋद्धिसिद्धिसद्दिनं गणपतिमावाहयामीत्यात्राश, नर्य प्रजां0प्रतिष्ठितामिति प्रतिष्ठाप्याऽऽसनादिदक्षिणादानान्तैरुपचारै: संपूज्य पुष्पाञ्जलिं दत्त्वा * मन्त्रहीनं क्रियाहीनं भक्तिहीनं गजानन । यत्पूजितं मया देव परिपूर्ण तदस्तु मे ॥ वक्रतुण्ड महाकाय कोटिसूर्यसमप्रभ । 2. अविघ्नं कुरु मे देव सर्वकार्येषु सर्वदा ॥ इति संप्रा विघ्नेश्वराय वरदाय सुरप्रियाय लम्बोदराय विकटाय गजाननाय । विनायकाय श्रुतियज्ञविभूषिताय गौरीसुताय गणनाथ नमो नमस्ते ॥ इति नमस्कुर्यात् । विसर्जनं तु कर्मसमाप्त्यन्ते । एवं सर्वत्र । 7. ततः कलशस्थापनम् । OM महीं द्यौः pR0 भरीमनिः । मन्त्रावृत्या दक्षिणत उत्तरतश्च भूमिं स्पृष्ट्वा, OM ओषधयः saM0 यामसि । स्पृष्टप्रदेशयोः प्रस्थधान्यस्य द्वौ पुञ्जौ कृत्वा, आजिघ्र कलशं0 शताद्रयिः । नयो: पुञ्जयोरुपरि द्वावच्छिद्रौ नूतन सूत्रवेष्टितकों कलश निधाय इम मे गङ्गे यमुने0 सुषोम्या । कलशोदकेन तौ पूरयित्वा गन्धद्वारां du0 श्रियम् । तयोर्गन्धं प्रक्षिप्य या जाता ओषधः सप्त च । तयोः सर्वौषधीः प्रक्षिष्य, काण्डात्काण्डा0 शतेन च । तयोर्द्वर्वाः प्रक्षिप्य अश्वत्थे vo0 पूरुषम् । तयोस्त्वचः पल्लवांश्च मन्त्रावृत्त्या प्रक्षिष्य, फलिनी0 वह सः । तयोः फलं प्रक्षिष्य, अङ्के रेतश्च0 तरेयम् । तयोर्हिरण्यं प्रक्षिप्य बृहस्पते ju50 दाशुषे । तयोः पञ्च रत्नानि प्रक्षिपेत् । युवा सुवासा0 देवयन्तः । वस्त्राभ्यां तौ वेष्टयित्वा पूर्णा दपि शतक्रतो । तप्डुलपूस्तिपात्राभ्यां कलशयोरानने अपिदध्यात् । सर्वत्र प्रतिकलशं मन्त्रावृत्तिरुत्तरसंस्थता च ज्ञेया । ततस्तस्वा यामि याः O Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #24
--------------------------------------------------------------------------
________________ पुण्याहवाचनप्रयोगः । ब्रह्मणा0 प्रमोषीः । उत्तरकलशे वरुणमावाह्य नर्य प्रजामिति प्रतिष्ठाप्य पूजयेत् । ततस्तत्रैव देवता आवाहयेत् । कलशस्य मुखे0 ॥ सर्वे समुद्राः सरितस्तीर्थानि जलदा नदाः । आयान्तु मम शान्यर्थं दुरितक्षयकारकाः । / 1 इत्यावाद्य संपूज्या क्षतानुत्तरकलशे प्रक्षिपेत् । मातृदेवो भव । पितृ. देवो भव । आचार्यदेवो भव । अतिथिदेवो भवेति । ततोऽवनिकृतजानुमण्डलः_कमलमुकुलसदृशमडलं शिरस्याधाय दक्षिणेन पाणिना सुवर्णपूर्णकलशं धारयित्वाऽऽशिषः प्रार्थयेत् । एताः सत्या आशिषः सन्तु । दीर्घा नागा नद्यो गिरयस्त्रीणि विष्णुपदानि च । तेनाऽऽयुःप्रमाणेन पुण्याहं दीर्घमायुरस्तु । विप्राः सन्तु अस्तु इति यथायोग्यं प्रत्युत्तरं दद्युः । ततः कर्ता शिवा आपः सन्तु । सौमनस्यमस्तु । अक्षतं चारिष्टं चास्तु । गन्धाः पान्तु । मौमङ्गल्यं चास्तु । अक्षताः पान्तु । आयुष्यमस्तु । पुष्पाणि पान्तु । सौश्रियमस्तु । ताम्बूलानि पान्तु । ऐश्वर्यमस्तु । दक्षिणाः पान्तु । बहु देयं चास्तु । दीर्घमायुः श्रेयः शान्तिः पुष्टिस्तुष्टिश्चास्त । श्रीर्यशो विद्या विनयो वित्तं बहुपुत्रं चास्स्युष्यं चास्तु । इलि वाक्यानि पठेत् । तत्राऽऽद्यवाक्यत्रयान्त उदकं विप्रहस्तेषु दत्त्वा द्वयोर्द्वयोर्वाक्ययोरन्ते तत्तल्लिङ्गानुसारेण तं तमुपचारं दत्त्वा दीर्घमायुरिति वाक्यद्वयेन विमान्प्रार्थयेत् । इति संप्रदायः । विप्राः पान्तु अस्तु इति यथायोग्यं ब्रूयुः । ततः कर्ता यं कृत्वा सर्ववेदयज्ञक्रियाकरणकर्मारम्भाः शुभाः शोभनाः प्रवर्तन्ते । तमहमोंकारमार्दि कृत्वा, ऋग्यजुः सामाशीर्वचनं बहुपिमतं संविज्ञातं भवद्भिरनुज्ञातः पुण्यं पुण्याहं वाचयिष्ये इति वदेत् । वाच्यतामिति विप्राः । ततः कर्ता भद्रं कर्णेभिः zR0 देवहितं यदायुः । द्रविणोदा द्रविणस0 रासते दीर्घमायुः । सविता पश्चाता0 रासतां दीर्घमायुः । नवो नवो भव0 स्तिरति दीर्घमायुः । उच्चा दिवि da0 प्रतिरन्त आयुः । आप उन्दन्तु0 वर्चसे । यस्त्वा हृदा की अमृतत्वमश्याम् । यस्मै tva5 su0 नशते स्वस्ति । सन्त्वासिञ्चामि यजुषाद धनं च । इति मन्त्रानुक्त्वा व्रतनियमतपःस्वाध्याय क्रतुदपदानविशिष्टानां ब्राह्मणानां मनः समाधीयताम् । इति विप्रान्प्रार्थयेत् । विप्राः समाहितमनसः स्म इति । कर्ता प्रसीदन्तु भवन्त इति वदेत् । विमाः प्रसन्नाः स्म इति । ततः कर्ता शान्तिरस्तु 1 Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #25
--------------------------------------------------------------------------
________________ संस्कारपद्धतीपुष्टिरस्तु 2 तुष्टिरन्तु 3 वृद्धिरस्तु 4 अविघ्नमरतु 5 आयुष्यमस्तु 6 आरोग्यमन्तु 7 शिवं कर्मान्तु 8 कर्मसमृद्धिरस्त 9 धर्मसमृद्धिरस्तु 10 वेदसमृद्धिस्तु 11 शास्त्रसमृद्धिरस्तु 12 पुत्रसमृद्धिरस्तु 13 धनधान्य समृद्धिरग्तु 14 इप्रसंपदस्तु 15 अरिष्टनिरसनमस्तु 16 यत्पापं तत्पतिहतमस्तु 17 यच्छ्रेयस्तदरतु 18 उत्तरे कर्मण्याविघ्नमस्तु 19 उत्तरोत्तरमहरहरभिवृद्धि रग्तु 20 उत्तरोत्तराः क्रियाः शुभाः शोभनाः मंपद्यन्ताम् 21 तिथिकरणमुहूर्तनक्षत्रसंपदस्त 22 तिथिकरगमुहूर्तमक्ष ग्रहलग्नाधिदेवताः पीयन्ताम् 23 तिथिकरणे मुहर्तनक्षत्रे सग्रहे सदै. वते प्रीयताम् 24 दुर्गापाञ्चाल्यो प्रीयेताम् 25 अग्निपुरोगा विश्वे देवाः भीयन्ताम् 26 इन्द्रपुरोगा मरुद्गणाः प्रीयन्ताम् 27 ब्रह्मपुरोगाः सर्वे वेदाः प्रीयन्ताम् 28 विष्णुपुरोगाः सर्वे देवाः श्रीयन्ताम 29 माहेश्वरीपुरोगा उमामातरः प्रीयन्ताम् 20 वसिष्ठपुरोगा ऋषिगणाः प्रोयन्ताम् 31 अरुन्धतीपुरोगा एकपत्न्यः प्रीयन्ताम् 32 ऋषयश्छन्दांस्याचार्या देवा वेदा यज्ञाश्च प्रीयन्ताम् 33 ब्रह्म च ब्राह्मणाश्च प्रीयन्ताम् 34 श्री. सरस्वत्यो प्रीयताम् 35 श्रद्धामेधे, प्रीयेताम् 36 भगवती कात्यायनी भीयताम् 37 भगवती माहेश्वरी प्रीयताम् 38 भगवती पुष्टिकरी पीय. ताम् 39 भगवती तुष्टिकरी भीयताम् 40 भगवती ऋद्धिकरी पीय. ताम् 41 भगवती वृद्धिकरी भीयताम् 42 भगवन्तौ विघ्नविनायकों प्रीयताम् 43 में गवान वामी. महासेनः सपत्नीकः ससुतः सपार्षदः सर्वस्थानगतः प्रीयताम् 44 हरिहरहिरण्यगर्भाः प्रीयन्ताम् 45 सर्वा ग्रामदेवताः श्रीयन्ताम् 46 सर्वाः कुलदेवताः प्रीयन्ताम् 47 सर्वा इष्टदेवताः श्रीयन्ताम् 48 हता ब्रह्मद्विपः 49 हताः परिपन्थिनः 50 हता अस्य कर्मणो विघ्नकर्तारः 51 शत्रवः पराभवं यान्तु 52 शाम्यन्तु घोराणि 53 शाम्यन्तु पापान 54 श.म्यन्वीतयः 55 शुभानि वध. न्ताम् 56 शिवा a.paH सन्तु 57 शिवा ऋतवः सन्तु 58 शिवा अययः सन्तु 59.शिवा आहुतयः सन्तु 60 शिवा ओषधयः सन्तु 61 शिवा वनस्पतयः सन्तु 62 शिवा अतिथयः सन्तु 63 अहोरात्रे शिवे स्याताम् 64 निकामे निकामे नः पर्जन्यो वर्षतु 65 फलिन्यो न ओषधयः पच्यन्ताम् 66 योगक्षेमो नः कल्पताम् 67 आदित्यपुरोगाः सर्वे ग्रहाः श्रीयन्ताम् 68 भगवान्नारायणः प्रीयताम् 69 भगा. पर्जन्यः प्रीयताम् 70 भगवान्स्वामी महासेनः प्रीयताम् 71 Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #26
--------------------------------------------------------------------------
________________ पुन्न्याह्वाच्न्प्र्योग्ः। इत्ये कसप्ततिवावयानि पठेत् । प्रतिवाक्यं पात्रे जलं पातयेत् । तत्रारिष्टनिरसनमस्तु यत्पापं तत्मतिहतमस्तु इति द्वाभ्यां वाक्याभ्यां हता ब्रह्मद्विष इत्यादिभिः सप्तभिर्वाक्यश्च पात्राद्धहिरुत्तरतो जलं पातनीयमिति संप्रदायः । ततः कर्ता पुण्याहकालान्याचयिष्ये, इति वदेत् । वाच्यतामिति विप्राः । ततः कर्ता, उद्गातेव शकुने0 पुण्यमावद । याज्यया यजति प्रत्ति, याज्या0 लक्ष्मी संस्कुरुते । यत्पुण्य नक्षत्र0 कुरुते । तानि वा एतानि0 यान्येव de0 तेषु ku0 पुण्याह0 कुरुते । मह्यं सकटुम्बाय महाजनान्नमस्कुर्वाणायाऽऽशीर्वचनमः पेक्षमाणायामुककर्मणः पुण्याहं भवन्तो वन्तु इति त्रिर्वदेत् । ओं पुण्याहमिति त्रिविप्राः । स्वस्तये वायु0 भवन्तु नः । आदित्य उदयनीयः 0 स्वस्त्युद्यन्ति । स्वरित न इन्द्रो0 बृहस्पतिर्दधातु । अष्टो देवा va0 अमृ. ta5 स्वस्ति । मह्यं सकुटुम्बाय0 माणायामुककर्मणः स्वस्ति भवन्तो ब्रुवन्तु । इति त्रिः कर्ता वदेत् । ओं स्वस्ति, इति त्रिविप्राः । ऋध्यामः स्तोमं0 काममप्राः । सर्वामृद्धिमृनुयामिति0 नोति य एवं वेद । ऋभ्यास्म h0वीराः। श्रीणि त्रीणि प्रतितिष्ठति । मह्यं सकुटुम्बाय. माणायामुककर्मण ऋद्धिं भवन्तो ब्रुवन्तु इति लि कर्ता वदेत् । ओमृध्यतामिति त्रिविप्राः । श्रिये जातः श्रिय A0 पशुभिर्य एवं चेद । यस्मिन्ब माऽभ्य0 मानम् । अहे बुधिनय0 सताम् । मह्य सकुटु. म्बाय0 माणायामुककर्मणः श्रीरास्त्विति भवन्तो ब्रुवन्तु इति त्रिः कती वदेत् । ओमस्तु श्रीरिति निर्विप्राः : अत्र सुवासिनीभिनीराजनं कारयेयुराचारात् । ततः कर्ता वर्षशतं पूर्णमस्तु । मङ्गलानि भवन्तु । शिवं कर्मास्तु । गोत्राभिवृद्धिरस्तु इति वाक्यान्युक्त्वा विप्रैर्यथायोग्यं प्रतिवचनेषूक्तेषु कर्माङ्गदेवताः प्रीयन्तामित्युक्त्वा पात्रे जलं क्षिपेत् । ततः शुक्रेभिरङ्गरज0 रनूनाः । तदप्येष zlo0 सभासद इति पठित्वोत्तरकलशं दक्षिणहस्ते दक्षिणकलशं वामहस्ते गृहीत्वा ताभ्यां धाराव्यं संततं पात्र निषिश्चेत् । तंत्र मन्त्राः-वास्तोष्पते pra0 चतुष्पदे । वास्तोष्पते प्रत. जुषस्व । वास्तोष्पते za0 सदा न्ः। अमीवहा0 एधि न इति । ततः शिवमिति त्रिर्वदेत् । ततो विप्राः कर्तुमितः पत्नीमुपयेश्य पात्रे पातितेन जलेन पल्लवदूर्वाभिरुद खास्तिष्ठन्त उपविष्टा वा सपत्नीकं कर्तारमभि. षिश्चयः । तत्र मन्त्रा:-समुद्रज्येष्ठाः सलिल0 त्रायन्तामिह देवा0 शामसि । इमा आपः शिवतमा0 द्भद्राजनिव्यजीजनत् । देवस्य tvA0 स्ताभ्या Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #27
--------------------------------------------------------------------------
________________ संस्कारपद्धती-- मनस्तेजसा0 सेऽन्नाधाय / देवस्य tvA0 भ्या5 सरस्वत्यै वाचो य्न्तु। यन्त्रेणाग्नेस्त्वा साम्राज्ये नाभिषिञ्चामि / देवस्य tvA0 भ्या5 सरस्वत्यै चाचो यन्तुर्यन्त्रेणेन्द्रस्य त्वा साम्राज्येनाभिषिञ्चामि / देवस्य tvA0 भ्यासरस्वत्यै वाचो यन्तुर्यन्त्रेण बृहस्पतेस्त्वा साम्राज्येनाभिषिञ्चामि / देवस्य त्वा सवितुः प्रसवे / अश्चि0 हस्ताभ्याम् / अश्विनोभैषज्येन0 चामि / देवस्य त्वा सवितुः प्रसवे0 अश्वि0 स्ताभ्यां सरस्वत्यै भैप0 चामे / देवस्य त्वा सवितुः प्रसवे0 अश्वि0 भ्यामिन्द्रस्येन्द्रि. भिषि; श्वामि / सुरास्त्वामभिषिश्चन्तु ब्रह्मविष्णुमहेश्वराः / एसे त्वामभिषिश्चन्तु सर्वकामार्थसिद्धये // ओं भूर्भुवः सुवः, तच्छंयोरा0 पदे, इत्यभिषिच्यामृताभिषेकोस्. स्त्विति वदेयुः / तथाऽस्त्विति कर्ता प्रतिब्रूयात् / ततो द्विवारमाचमनं कुर्यात् / पत्नी दक्षिणतः सकृदाचम्योपविशेत् / ततः सुवासिन्यो नीराजनाशीःप्रयोगनूतनवस्त्रदानादि कुर्युः / आचारात् / पत्या वस्त्रे स्वीक्रियमाणे पत्नी वामतो भवेत् , इति वृद्धाः / इति शिष्टपरिगृहीतः पुन्न्याह्वाच्न्प्र्योग्ः। अथ मातृकापूज्ञ्म्योग्ः। तत्र मात्रादितिमृणां मातामह्यादितिमृणां पितृष्वसमातृष्वसूणां च मध्ये यावत्यो जीवन्ति तावतीः कङ्कमादिभिर्यथायोग्यं संपूज्य गोमयेनोपलिप्ते रङ्गवल्लयाद्यलंकृते देशे कृताग्न्युत्तारणप्राणप्रतिष्ठासु प्रतिमासु अभावेऽक्षतपछेषु वा गोर्यादिदेवता आवाहयेत् / तद्यथागौर्यै नमः, गौरीमावाहयामि / पद्माय नमः / पद्मामा0 / शच्यै0 शचीमा0 / मेधायै0 मेधामा0 / सावित्र्यै0 सावित्रीमा0 / विजयायै विजयामा0 / जयाय0 ज्यामा0| देवसेनायै0 देवसेनामा0 / स्वधायै0 स्वधामा स्वाहायै स्वाहामा0 / मातृभ्यो0 मातः, A0 / लोकमातृभ्यो0 लोकमातः, A0 / धृत्यै0 धतिमा0 / पुष्टचै0 पुष्टिमा0 / तुष्टयै0 तुष्टिमा0 / कुलदेवतायै0 कलदेवतामा0 / ब्राम्य0 ब्राह्मीमा0 / माहेश्वर्यै0 माहेश्वरीमा0 / कौमार्य कौमारीमा0 / वैष्णव्यै0 वैष्ण. पीमा0 / वाराह्ये 0 वाराहीमा0 / इन्द्राण्यै0 इन्द्राणीमा0 / cAmuNDAya. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #28
--------------------------------------------------------------------------
________________ नान्दीश्राद्धप्रयोगः । चामुण्डामा0 / गणाधिपाय0 गणाधिपमा । दुर्गाथै0 दगामा0 / क्षेत्रपालाय0 क्षेत्रपालमा0 / वास्तोष्पतये0 वास्त.पतिमा0 / इत्याचाह. येत् । ततो गौर्यायावाहितदेवताभ्यो नम इति पोडशोपचारैः पूजयेत् । ततः पाकान्तरेण वैश्वदेवं कृत्वा नान्दीश्राद्धं कुर्यात् । इति मातृकापूजनप्रयोगः । अथ नान्दीश्राद्धम् । तद्यथा-कती सदर्वाङ्गुरं साक्षतं जलमादाय-सत्यव मुसंज्ञका विश्वे देवा नान्दीमुखा भूर्भुवः सुवरिदं वः पाद्यं स्वाहा न ममेयं च वृद्धिः, इति पात्रे क्षिपेत् । एवमग्रेऽपि । मातृपितामहीप्रपितामह्यो नान्दीमुखा भूर्भुवः सुवरिदं वः पायं स्वाहा न ममेयं च वृद्धिः । पितृपितामहप्रपितामहा नान्दीमुखा भूर्भुवः सुवरिदं वः पाद्यं svA0 / मातामहमातुःपितामहमातुःप्रपितामहाः पत्नीसहिता नान्दीमुखा bhU0 सुवारिदं वः पाद्यं । ततः सदूर्वाङ्गुरं साक्षतगन्धपुष्पजलमादाय-सत्यवसुसं0 सुवरिदं व आसनगन्धाद्युपचारकल्पनं स्वाहा न ममेयं च वृद्धिः, इति पात्रे क्षिपेत् । एवमग्रेऽपि । मातृपितामहीप्रपितामह्यो नान्दीमुखा bhU0 सुवरिदं व Asa0 द्धिः । पितृपितामहपितामहा नान्दीमुखा bhU0 सुवरिदं व A0 द्धिः । मातामहमातुःपितामहमातुःप्रपितामहाः पत्नीसहिता नान्दीमुखा bhU0 मुवरिदं व A0 द्धिः । ततो गौर्यादिषोडशमातरो ब्राम्या. दिसप्तमातरो गणाधिपदर्गाक्षेत्रपाल बास्तोष्पत यश्च bha0 सुवरिदं वो युग्म. ब्राह्मणभोजनपर्याप्ताननिष्क्रयीभूनं हिरण्यममृतरूपेण स्वाहा न ममेयं च वृद्धिः, इति विभवानुसारेण दद्यात् । ततः सत्य व सुसंज्ञका विश्वे देवा नान्दीमुखा bhU0 सुवरि0 युग्मब्राह्मण । मातृपितामहीप्रपितामह्यो नान्दी. मुखा bhU0 सुवरि0 युग्म0 / पितृपितामहप्रपितामहा नान्दीमुखा bhU0 सुबरि0 युग्म0 / मातामहमातुःपितामहमातुःप्रपितामहाः पत्नीसहिताः नान्दीमुखा bhU0 सुवरि0 युग्मवा0 / इति क्रमेण दद्यात् । ततः-उपास्मै गायता नरः0 वता मधु । अक्षन्नमी0 हरी इति श्रावयित्वा कृतस्य नान्दीश्राद्धस्य संपूर्णतासिद्धये प्रतिविषं द्राक्षामल. कनिष्क्रयीभूतं द्रव्यं दक्षिणां दत्त्वा प्रजापते न त्व. रयीणामिति पठित्वा कुलदेवतां नमस्कृत्य Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #29
--------------------------------------------------------------------------
________________ 10 संस्कारपद्धती माता पितामही चैव तथैव प्रपितामही / पिता पितामहश्चैव तथैव प्रपितामहः // मातामहस्तत्पिता च प्रमातामहकादयः / एते भवन्तु सुप्रीताः प्रयच्छन्तु च मङ्गलम् // इति श्लोकद्वयं पठेत् / अत्राऽऽदिशब्देन मातामह्यादयो ग्राह्याः / मातामहीसत्त्वे प्रमातामहकस्तथेत्येवं पठेत् / एवं यस्य पार्वणस्य लोपस्तस्यापि श्लोकेऽनूहः / केवलमातृपार्वण एता भवन्तु सुमीता इत्येबोहो देवलोपश्च / ततः - इडामः भूत्वस्मे, इति मन्त्रं पठन्पात्रान्तरेण किंचिद्द्रव्यं संघयेत् / ततोऽनेन नान्दीश्राद्धेन नान्दीमुखदेवताः श्रीयन्तां दृद्धिरस्तु इति वदेत् / वरुणादिदेवताः कर्मसमाप्त्यन्ते विसर्जयेत् / एतच्चानुकल्पानुष्ठानं मुख्यकल्पासंभवे वेदितव्यम् / मुख्यकल्पश्च ब्राह्मणभोजनाग्नौकरणंपिण्डदानानुष्ठानरूपः / अयं च साग्निकस्य नियतः / निरशिकस्य तु कुलधर्मानुसारेण / पिण्डदानस्य कृताकृतत्वात् / अकरणे सांकल्पिकविधिनाऽनुष्ठानम् / स च विधिरयं वक्ष्यते / तत्रायं विशेष:सर्वे पितृकर्मापि यज्ञोपवीतिनैव / तिलस्थाने यवाः / प्रदक्षिणमुपचारः / देवतीर्थमेव / प्रागग्रा एवास्स्सनादिषु दर्भाः / रेखा अपि प्रागग्राः / न तिलोदकम् / न सव्यजानुनिपातनम् / न नामग्रहणम् / नास्मद्रोत्रव सुरूपादिशब्दाः / स्वधाशब्दस्थाने स्वाहाशब्दः / संस्काराङ्गनान्दीश्राद्धे दर्भस्थाने दूर्वाः / आधानाद्यङ्गभूते तु दर्भा एव / नात्र रक्तगन्धपुष्पा - दिनिषेधः / आदौ मातृवर्गः / मध्ये पितृवर्गः / अन्ते मातामहवर्गः सपत्नीकः / पूर्वाह्न एव श्राद्धारम्भः / अथ प्रयोगः - निहन्मि सर्व0 यवा रक्षन्त्व0 इति यवानेव विकिरेत् / ततः - अपवित्रः पवि0 इति पुण्डरीकाक्षं ध्यात्वा देशकालौ संकीर्त्य सत्य व सुसंज्ञका विश्वे देवा नान्दीमुखाः, मातृपितामहीमपितामह्यो नान्दीमुखाः पितृपितामहप्रपितामहा नान्दीमुखाः, मातामहमातु:पितामहमातुः प्रपितामहाः पत्नीसहिता नान्दीमुखाः, करिष्यमाणामुककर्माङ्गत्वेन विहितं नान्दीश्राद्धमय करिष्य इति संकल्पं कुर्यात् / अस्मिन्नान्दीश्राद्धे सत्यवसुसंज्ञकानां विश्वेषां देवानां नान्दीमुखानां स्थाने त्वां निमन्त्रये, इति निमन्त्र्य त्वया क्षणः kara Shree Sudharmaswami Gyanbhandar-Umara, Surat / www.umaragyanbhandar.com
Page #30
--------------------------------------------------------------------------
________________ naandiishraaddhpryogH| णीय इति ब्रूयात् । इति प्रथमद्वितीयदेवार्थ प्रतिदेवं ब्राह्मणद्वयं निमन्त्रयेत् । एवं मात्रादिवर्गत्रय उत्तरीत्या क्षणः करणीय एतदन्तमुक्त्वा प्रतिवर्ग ब्राह्मणद्वयं निमन्त्र्य समस्तसंपदिति ब्राह्मणान्प्रदक्षिणीकृत्ये. त्याद्यगौकरणान्तं दर्शश्राद्धवत्कुर्यान् । तत्र विशेषः-दर्शश्राद्धशब्दस्थाने नान्दीश्राद्ध शब्दः प्रयोक्तव्यः । चतुरश्रमण्डल एव पायदानम् । प्रानुतां भवन्तौ प्रामवावेति प्रश्नपतिवचनयोरुहः । आसन ऋजव एव दर्भाः । प्रदक्षिणमेव कुशासनम् । यवोऽसि यवयेत्यनेनैव यवप्रक्षेपणम् । तत्तद्युग्माद्यविप्रकरं तत्तद्वितीयविप्रकरे संस्थाप्य कराग्रेण पवि. त्राग्रं तेन तेन धारयित्वा तत्र तत्र तन्त्रेणाध्य देयम् । नान्दीमुखान्पितनावाहयिष्ये, इत्यावाहन ऊहः । मध्यमामुल्यैव गन्धदानं द्विद्विरेव । पुष्पाणि मालत्यादीनि । ततश्चतुरश्रमण्डले सौवणानि तदभावे मधुकपलाशादीनि सर्वाणि भोजनपात्राणि संस्थाप्य सर्वपात्राणां परितो बृहत्सामेति प्रदक्षिणमेव भस्ममर्यादां कृत्वा करशुद्धिं विधाय पात्रेषूपम्तीर्य होमार्थानोद्धरणार्थ पात्रमुपस्तीर्य गृहीत्वा, उद्धरिष्याम्य0 मि, इति ब्राह्मणानामन्त्रयते । काममु0 क्रियतामिति विप्रा अनुज्ञा दयुः । ___ ततः कतो तूष्णीमेवामूलमेव महर्तिराच्छिद्य तूष्णी परिस्तरणार्थान. मूलानेर दर्भानाच्छिद्योभयं बद्ध्वाऽयो निदधाति । ततो दक्षिणानि. मौपासनानि वा तदभावेऽयाश्चेत्यादिविधिनोत्पादितमग्निं प्रागुदगर्द:: प्रदक्षिणमेव परिस्तीर्य तूष्णीमेव प्रदक्षिणं परिषिच्य पिण्डदानार्थ पृषदाज्यं निष्पाद्य सुरक्षितं निदध्यात् । दनि तदर्धमाज्यमानीय तदालाडयेत्तत्पृषदाज्यं भवति । अत्रासंस्कृतमेवाऽऽज्यम् । तत आज्येनाभिधायोद्वास्याग्नेः पश्चान्निधाय दक्षिणं जान्याच्य मेक्षणेनोद्धृतान्नैकदेशमुपहत्य . सोमाय पितृपीताय स्वाहेति प्रथमाहुति जुहोति । सोमाय पितृपीतायेद्ण्। पुनरुपहत्य-यमायाङ्गिरस्वते पितृमते स्वाहेति तृतीयाहुत्यर्थ कानिचि.. सिक्थान्यवशेष्य द्वितीयामाहुति जुहोति । यमायाङ्गिरस्वते पितृ मत इदं0 / अग्नये कव्यवाहनाय स्विष्टकृते स्वाहेति यानि मेक्षणे द्वितीयाहुत्यवशेषितानि सिक्थानि तेस्तृतीयामाहुति जुहोति । अग्नये कव्य-. वाहनाय svi0 इदं0 / ततस्तू मेक्षणमनुप्रहरति । ततः पात्रेषुः मधुरद्रन्यव्यञ्जनसहितमन्नं परिविष्य हुतावशिष्टं किंचित्पितृपात्रेषु परिविष्य देवेभ्यो नैवेद्यं समर्प्य सत्यं tva0 परिषिच्य पृथिवी ते पात्रमित्या. द्युक्त्वा मत्यमाभ्यो vi0 भ्यो नान्दीमुखेभ्य इदमानं mopakara Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #31
--------------------------------------------------------------------------
________________ संस्कारपद्धतीस्वाहा हव्यं न ममेति विप्रद्वयहस्तयोरुदकं दत्त्वा वसुसंज्ञकेभ्यो nA0 खेभ्य इदमन्नं mo0 मेति द्वितीयदेवविप्रद्वयहस्तयोरुदकं दत्त्वा ये देवा. दिवीत्युपतिष्ठते । ततः सत्यं त्व. परिषिच्य पृथिवी ते pA0 म्याक्षितमास मातृपिता0 हीनां nA0 खानां क्षेष्ठा अमुत्रामुष्मिल्लोके, इति : मातृवर्गीयविषपात्रद्वयस्थमन्ने मन्त्रावत्याऽभिमृश्य, इदं विष्णु0 विष्णो हन्य रक्षस्वेति तयोरङ्गुष्ठमनखं मन्त्रात्त्या तत्तदन्ने निवेश्य मातृपि0. होभ्यो नान्दीमखाभ्य इदमन्नं सोपस्करं स्वाहा क.व्यं न ममेति मातृव. गीयविप्रहस्तयोरुदकं दद्यात् । एवमूढेन पितृपावणे मातामहपावणे च । एवमचं निवेद्य कुलदेवतां संपूज्य यन्तु नद य इति पठित्वा नान्दीमुखाः प्रीयन्तामिति वाचयित्वा श्रीयन्तां नान्दीमुखाः पितर इति तैरुक्ते तान मस्कृत्य ब्रह्मार्पणं कृत्वा परिविष्टानेषु सर्पिरासिच्यापोशा('ऽपोश)नोद. कदानादि यथासुखं जुपध्वामित्युक्त्वाऽपेक्षितं याचितव्यमिति विप्रप्रार्थनान्तं कुर्यात् । विप्राः परिषेकबलिदानवजइ विधिना भुञ्जीयुः । तेषु भुञ्जा नेषु राक्षोनादिमन्त्रानमिश्रावयेत् । भोजनान्ते मधु वाता इत्येतस्य स्थान उपास्मै गायता नरः 50मधु इति पञ्चः श्रावयेत् । अक्षनमीमहन्तेति च । ततः सत्यसंज्ञका vi0 नान्दीमुखा नान्दीश्राद्धं रुचितम् । वसुसंज्ञ0 नान्दीमुखा nA0 रुचितम् । सुरुचितमिति देवविधाः प्र्तिब्र्युः। मातृपितामहीप्रपितामह्यो nA0 खा नान्दीश्रा0 संपनम् । पितृपि0 nA0 खा नान्दी0 संप0 मातामहमा0 हाः सप0 nA0 खा नान्दीश्रा0 संपन्नमिति तत्तद्वियं प्रति वदेत् । सुसंपन्न मिति विप्राः प्रतिब्रूयुः । अयमेव तप्तिपश्नः । तत उच्छिष्टभाग्भ्योऽन्नं दीयतामित्यादि विप्राचमनान्तं समानम् । तत उच्छिष्टुं निष्काश्य भूमि संमाज्य पिण्डदानं कुर्यात् । तत्रायं विशेष:-मार्जयन्तां मातरो नादीमु0 सोम्यासः । मा. पिता. मह्यो nA0 so0 / माज0 प्रपितामह्यो nA0 so0 / मार्ग पितरो नान्दीमुखा इत्यादिभिर्यथायथं तत्तदेखायां देवतीर्थेनवोदकाञ्जलिनिनयनम् । एतत्ते मात दीमुखेऽयं पिण्डः स्वाहा । एतत्ते पितामहि नान्दीमुखे, इत्यादिभिर्यथायथं तत्तद्रेखास्थवहिषि देवतीनैव पृषदाज्ययवरुद्धतमन्नं मिथयित्वा तेन पिण्डान्दद्यात् । प्रतिपिण्डं तूष्णी द्वितीयपिण्डदानम् । आश्व मातर्नान्दीमुखे, इत्यागृहेनाञ्जनं दद्यात् । अभ्यश्व मात - न्दीमुखे, इत्याचूहेनाभ्यञ्जनम् । एतानि वः पितरो नान्दीमुखा वासा. सीत्येवमदिन दशाम र्गास्तुकां वा छिया छित्वा पिण्डेषु क्षिपति Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #32
--------------------------------------------------------------------------
________________ नान्दीश्राद्धप्रयोगः । पूर्वे वयसि । उत्तरे वयसि तु दक्षिणप्रकोष्ठस्थं हृदयस्थं वा लोम च्छित्ता छित्त्वा तेनैव मन्त्रेण प्रक्षिपेत् । 13 ततः पितृभ्यो nA0 भ्यो नम इव गन्धादिपूजयेत् । अत्र रक्तग न्धपुष्पायपि देयम् । ततो नमोः पितरो तात्यादिषु पितृशब्दोत्तरं नान्दीमुखशब्दप्रयोगः कर्तव्यः । ततः शिवा आपः सन्त्वित्यादि । अस्मिञ्श्राद्धे दत्तैरन्नोदकादिभिनन्दमखाः पितरः प्रीयन्तामिति भ ब्रुवन्त्वित्यक्षय्यं दत्त्वा प्रीताः सन्तु इति तैरुक्ते सर्वेभ्यो विद्वाश्2A मलकनिष्क्रयं दक्षिणाः पत्त्रिति दक्षिणां दद्यात्ताम्बूलं च । ततो दातारो नोऽभिवर्धन्तामिति विशान्मार्थयेत् । वोऽभिवर्धन्तामिति विप्राः प्रतिब्रूयुः । ततो नान्दीमुखाः पितरः श्रीयन्तामिति भवन्तो ब्रुवति कर्ता वदेत् । प्रीयन्तां नान्दीमुखाः पितर इति विप्राः । मद्गृहे सततं शोभनमस्त्विति भवन्तो ब्रुवन्विति कर्ता वदेत् । स्वद्गृहे सततं शोभनमस्त्विति विप्राः प्रतिब्रूयुः । अत्र सर्वान्पिण्डान् 'त्यमूषु वाजिनं देवजू सहावानं तरुतारं रथानाम् । अरिष्टनेमिं पृतनाजमाशुं स्वस्तये तार्क्ष्यमिहाऽऽहुवेम ' इति मन्त्रेणोद्धृत्याप्सु क्षिपति । ब्राह्मणं वा भोजयतीत्यादि प्रतिपत्यन्तरं तु दर्शश्राद्धवत् । ततो बरिग्नौ प्रहरति । पिण्डस्थाने जलमासिच्य वाजे वाजे, इत्यस्य स्थाने ' त्यमृ षु वाजिनं0 / ' इति मन्त्रमुक्त्वा पितृन्देवांश्च विसर्जयेत् । ततः कूर्चद्वयं विस्रस्य । आमा वाजस्य0 गन्तां पितरा नान्दीमुखा मातरा नान्दीमुखाश्चाऽऽमा sAM0 स्वादुप सदः पितरो नान्दीमुखा वयोधाः0 ब्राह्मणासः पितरो नान्दीमुखाः सोम्यासः शिवे इत्यूहेन मन्त्रान्वदेत् । ततो विमा व स्तं0 आयुः प्रजां 0 प्रीतात्तुभ्यं पितामहा नान्दीमुखा इत्याशिषो दद्युः । ततः कर्ता माता पितामही चैव प्रमातामहकस्तथा । e0 मङ्गलमिति विप्रान्वदत् । विमा मात्रादयः सुप्रीता मङ्गलं प्रयच्छन्तु, इति प्रतिब्रूयुः । तत इडा मग्नं 0 इत्यनेन मन्त्रेणाऽऽचारात्पात्रेण किंचिद्द्रव्यं संघट्टयेत् । ततोऽय मे सफलमित्यादि यस्य स्मृत्येत्येतदन्तं कृत्वा, अनेन नान्दीश्राद्धाख्येन कर्मणा परमेश्वरः प्रीयतां न ममेति कर्म समर्प्य विष्णुं संस्मृत्य पवित्रे विसृज्याऽऽचम्य मातृर्विसर्जयेत् । 2 इति नान्दीश्राद्धप्रयोगः । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #33
--------------------------------------------------------------------------
________________ संस्कारपद्धनौ अथान्ग्कुरारोप्न्न्प्र्योग्ः। एतच्चान्नप्राशनादिविवाहान्नापत्यसंस्कारेवन्येषु च नुतनागारप्रवेशादिशुभकर्मयु कर्मारम्भदिनत्यूर्व रात्री कल्याणसंज्ञके प्रथममुहूर्ते कर्तव्यम् / अतित्वरायां सद्यो दिव / अथ प्रयोगः-कर्ताऽऽचम्य प्राणानायम्य देशकालौ संकीर्त्यामुकर्मसाफल्यनिरन्तरशुभता. सिद्धिद्वारा श्रीपरमेश्वरप्रीत्यर्थ / अङ्कुरारोपणकर्मणः पुण्याहं भवन्तो ब्रुवन्तु / अङ्गु रोपणकर्मणः स्वस्ति भव0 / अङ्कुरारोपणकर्मण ऋद्धि0 / इति त्रिस्त्रिर्विप्रान्वाचयेत् / OM पुण्याहम् / OM स्वस्ति / OM ऋध्यतामिति विप्रास्त्रिस्त्रिः प्रतिब्रूयुः / ततः कर्ता ब्रह्मादयः प्रीयन्ता. मिति पात्र जलं क्षिप्त्वा शुचौ दशे गोचर्म रिमितं चतुरश्रं स्थण्डिलं गोमयेन विधाय रङ्गवल्लयादिभिरलंकृत्य श्वेताक्षतान्संप्रकीर्याद्भिर-: भ्युक्ष्य सुवर्णादिनिर्मिता अभावे मन्मयीर्वा पञ्च पालिका( पात्रविशेषः )स्तत्र संस्थापयेत् / ततो वल्मीकमृदं हृदमृदं शुष्कगोमयचूर्ण चैकीकृत्य मध्यमायां पालिकायां प्रक्षिप्य प्रागादिषु क्रमेण प्रक्षिपेत् / ततस्तासामधाभागषु दूर्वाङराश्वत्थशिरीषविल्वपत्राणि प्रक्षिप्य श्वेतसूत्रेण पालिका आवेष्टय तानु क्रमण देवता आवाहयेत् / OM भूर्ब्रह्माणमावाहयामि / OM भुवश्चतुर्मुखं ब्रह्माणमा0 / OM सुवः प्रजापति ब्रह्माणमा0 / OM भूर्भवः सुवर्हिरण्यगर्भ ब्रह्माणमा0 मि / इति मध्यमाया पालिकायां ब्रह्माणमावाह्य / OM भूर्वजिगमा0 / OM भुवः शचीपतिमा0 / OM सुवरिन्द्रमा0 / OM भूर्भुवः सुवः शतक्रतुमा0 मि / इति पूर्वस्यां पालिकायां वज्रिणम् / OM भूर्यममा0 / OM भुवो वैवस्वतमा0 / OM सुवः पितृपतिमा0 / OM भूर्भुवः मुत्रः प्रेतपतिमा0 मि / इति दक्षिणस्यां पालिकायां यमम् / OM भूर्वरुणमा0 / OM भुवः प्रचेतसमा0 / OM सुवः सुरूआपणमा0 / OM भूर्भुवः मुंवरपांपतिमा0 मि। इति पश्चिमायां पालिकायां वरुणम् / OM भूः शशिनमा0 / OM भुव इन्दुमा0| OM सुवनिशाकरमा0 / OM भूर्भुवः सुवः सोममा0 मि। इत्युत्तरस्यां पालिकायां सोमम् / ततस्तत्तन्मन्बेर्नाममन्त्रैर्वा पूजयेत् / OM आपो हि ष्ठा ma0 3 / हिरण्यवर्णाः शुच0 4 / पवमानः सुवर्जनः पवित्रण विचर्षणिः0 मोर्जयन्त्या पुनातु / इत्येतेः सन्तेइ ब्रह्मादीसं. स्नापयेत् / पुष्पाञ्जलिसमर्पणान्ते Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #34
--------------------------------------------------------------------------
________________ अग्निमुख्प्र्योग्ः। दिशां पतीन्नमस्यामि सर्वकामफलप्रदान् । ___ कुर्वन्तु सफलं कर्म कुर्वन्तु सततं शुभम् । / इति पालिकानां पश्चात्तिष्ठन्प्राङ्मुख उपति तेति पूजन विशेषः । तत उपविश्य ब्राहियवतिलमुद्गसर्पपानिमश्रीकृत्य क्षीरेण प्रक्षाल्य मध्यमपालिकादिक्रमेण निवपति । OM ब्रह्मजज्ञानं pra0विवः । हिरण्यगर्भः समवर्त0 विधेम । इति द्वाभ्यां मध्यमपालिकायां निवपति । OM यत इन्द्र0 जहि । स्वस्तिदा विश0 अभयंकरः । इति द्वाभ्यां पूर्वस्यां पालिकायां ni0 / OM योऽस्य कौठयज0 पृथिवी दृढा । इति द्वाभ्यां दक्षिणस्यां पालिकायां ni0 / OM इमं मे va0 प्रमोपीः । इति द्वाभ्यां पश्चिमायां पालिकायां ni0 / OM सोमो धेनु50 शदस्मै । अषाढं युत्सु0 मसोम । इति द्वाभ्यामुत्तरस्यां पालिकायां निवपति । ब्रीह्यादीनां सर्वषामलाभ एकमेव द्रव्यं पालिकासु निवपेत् । ततो यथाक्रमं शुद्धाभिः सिकताभिः पालिकाः प्रच्छाद्य पश्चगव्येन संप्रोक्ष्य । ओमिति महता पात्रेणापिधाय कर्मसमाप्तिपर्यन्तं सुरक्षितं कुर्यात् । समासे कर्मणि देवताः संपूज्य पूर्वोत्तरों भूब्रह्माणमित्याधैमन्त्रैरुद्वा. सयामीत्यूहितैर्यथाक्रमं देवता उद्वास्य कर्मेश्वरार्पणं कुर्यात् । इदं च गर्भाधानादिनामकर्मान्तसंस्कारेषु न कर्तव्यम् । निषेधात् । इति बौधायनमूत्रानुसारेणामुरारोपणप्रयोगः । __ अथानिमुखप्रयोगः । फर्ताऽऽचम्य प्राणानायम्य पञ्चप्रस्थसिकतामिः शर्करास्थ्यादिवर्जिताभिः शुक्लाभिरना भिओमानुसारेण हस्तमात्रं बाहमात्रमधिकं वा समचतुरश्रं प्राक्मवणं प्रागुदपवणं समं वा स्थण्डिलं विधायाक्षतरङ्ग.. वल्लयादिभिः परितोऽलंकृत्य गोमयेनोपलिप ताम्रशकलयुतमेकं पर्ण कुशादि गृहीत्वा तेन स्थण्डिलमध्यप्रदेशे तिस्रः प्राचीरुदगपवर्गास्तथैव तिस्रचोदीचीः प्रागपवर्गा रेखा लिखित्वा कृत्स्नं स्थण्डिलं न्युजेन विरलमुष्टिना जलेन सिञ्चति । तदेवावोक्षणम् । ततोऽन्याद्यन्यतमेन खनित्रेण सकृद्धत्यावोक्षति । ततस्तैजसादिपात्रयुग्मेन(ण) संपुटीकृत्य सुवासिन्या श्रोत्रियागारादभावे स्वगृहाद्वा प्रदीप्तबहङ्गारमयं निधूममनिमाहृतं स्थण्डिलादानेयांनिधाय भभुवःसुवः, इत्यात्माभिमुखमुल्लिखितदेशे तत्तत्कर्मप्रयुक्तनामोच्चारणपूर्वकमान प्रतिष्ठापयामीति प्रतिष्ठापयेत् । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #35
--------------------------------------------------------------------------
________________ संस्कारपद्धतीततः प्रोक्षिनेन्धनानि प्रक्षिप्य वेणुधमन्या प्रबोध्योत्थाय / * जुष्टो दमूना - रणे / इमं0 भोजनानि / इत्यग्निमुपस्था घोपविश्य / OM चत्वारि शृङ्गा0 आविवश / सप्तहस्तश्तुःश0 तारं व्यजनं वामघृतपात्रं च धारयन् / आत्मा0पो हुनाशनः / इति आयेत् / यत्राग्निमुपसमाधायेति सूत्रकृद्वदति तत्रोद्धननादिना संस्कृते देशेऽग्निमाहृत्य स्थापयित्वा होमः कार्यः / यत्र न बदति तत्र स्वस्थानेऽवस्थिते परिस्तरणादिविधिनैव कार्य्ः। अथाऽऽचारप्राप्तमन्वाधानम् / तद्यथा-स्थल सभित्र यमादाय श्रद्ध एहि सत्येन त्वाऽऽह्वयामीति त्रिरुक्त्वा, याः पुरस्तान्प्र0 श्रद्धां यज्ञ. मारभे / आकृत्ये tvA0 निविष्टमिति पठित्वा हृदयालम्भमुदकस्पर्श प्राणायामं च विधायामुकहोमे या यक्ष्यमाणा देवतास्ताः सर्वाः परि* ग्रहीष्यामि जातवेदसमाग्नमिधमेन यक्ष्ये / आघारहोभे--प्रजापति मनुमिन्द्रं चैकैकयाऽऽज्याहत्या यक्ष्ये / आज्यभागहोमे-अग्निं सोमं चैकैक. याऽऽज्याहुत्या यक्ष्ये / सामान्यप्रधानहोमे--जातवेदसमानं सराधनों सराधनी देवी प्रसाधनी देवीमान वायुं सूर्य प्रजापति चैकैकयाऽऽज्याहुत्या यक्ष्ये, इत्युक्त्वा यथोक्ताः प्रधानदेवता उल्ख्यिआमुकद्रव्येण यक्ष्ये, इति वदेत् / अङ्ग होमे-अयासमानं प्रजापतिं चैकैकयाऽऽज्याहुत्या यक्ष्ये / जयहोमे चित्तं चित्तिमाकूतमाकृति विज्ञातं विज्ञानं मनः शकरीदर्श पूर्णमासं वृहद्रथंतरं प्रजापति चैकैकयाऽऽज्याहुत्या यक्ष्ये / अभ्यातानहोमेअभि भनानामधिपतिम् / इन्द्रं ज्येष्ठानामधिपतिम् / यमं पृथिव्या अधिप. तिम् / वायुमन्तरिक्षस्याधिपतिम् / सूर्य दियोऽधिपतिम् / चन्द्रमसं नक्षत्राणामधिपतिम् / बृहस्पतिं ब्रह्मगोऽधिपतिम् . मित्रं सत्यानामधि. पतिम् / वरुणमपामधिपतिम् / समुद्रं स्रोत्यानामधिपतिम् / अन्न साम्रा. ज्यानामधिपति / सोममोषधीनामधिपतिम् / सवितारं प्रसवानामधिपतिम् / रुद्रं पशूनामधिपतिम् / उदकस्पर्शः / त्वष्टारं रूपाणामधिपतिम् / विष्णुं पतानामधिपतिम् / .रुतो गणानामधिपती कैकयाऽऽज्याहुत्या यक्ष्य इत्युक्त्वा पापीनावीनी / पितन्पिनामहान्परानवसंस्ततांस्ततामहानेकयाऽऽज्या हुत्या यक्ष्य इत्युक्त्वा यज्ञोपवीत्यप उपस्पृशेत् / उपस्थानपक्षे पितृन्पितामहानित्येतस्य वाक्यस्य नोल्लेखः / राष्ट्रभूदुपहोमे-- ऋतासाहमृतधामानमनिं गन्धर्वम् / ओषधीरप्सरस ऊर्जः / सरहितं विश्वसामानं सूर्य गन्धर्वम् : मरीचीरप्सरम आयः / मुषम्नं सूर्यरश्मि candra Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #36
--------------------------------------------------------------------------
________________ अग्निमुख्प्र्योग्ः। मसं गन्धर्वम् । नक्षत्राण्यप्सरसो बेकुरीः । भुज्युं सुपर्ण यज्ञं गन्धर्वम् । दक्षिणा अप्सरसः स्तवाः । प्रजापति विश्वकर्माणं मनो गन्धर्वम् । ऋक्सामान्यप्सरसा वह्नीः । इषिरं विश्वव्यचसं वातं गन्धर्वम् । अपोऽप्सरसो म्दाः। भुवनस्य पति परमेष्ठिनमाधेपति मृत्यु गन्धवम् । विश्वमप्सरसों भूः । सक्षिति मुभूति भद्रकृतं सुवर्वन्तं पर्जन्यं गन्धर्वम् । विद्युतोऽप्सरसो रुचः । दरेहेतिममृडयं मृत्यु गन्धर्वम् । प्रजा अप्सरसो भीरू: / चारु कृपणकाशिनं कामं गन्धर्वम् । आधीरप्सरसः शोचयन्तीः । भुवनस्य पति कैकयाऽऽज्याहत्या यक्ष्य इत्युल्लिखेत् । अथवा जयदेवता अभ्या. तानदेवता राष्टभद्देवता एकैकयाऽऽज्याहुत्या यक्ष्य इति समुदितरूपे. णोल्लेखः । स्विष्टकृद्धोमे--अग्निं स्विष्टकृतमेकया हुतशेषाहत्या यक्ष्ये । प्रायश्चित्तहोमे--अग्निं तिसृभिराज्याहुतिभिः, अग्निं वरुणं चेन्द्रं मघवन्त. मिन्द्रं वृत्रहणं त्र्यम्बकं विष्णुमा वायुं सूर्य बृहस्पति वरुणमिन्द्रं विश्वा. न्देवाश्चैकैकयाऽऽज्याहुत्या यक्ष्ये । संस्रावहामे-वसन्रुद्रानादित्यान्संस्रावाज्येन यक्ष्ये । एता देवताः सद्यो यक्ष्ये । ततो भूर्भुवः सुवः स्वाहेत्यन्वाधानसमिधोऽनावादध्यात् । प्रजापतय इदं न ममेति त्यागः । ततः स्थाण्डिलाद्दशाङ्गुलमितं पश्चाङ्गुलमितं वा स्थलं त्यक्त्वा प्रागादिदिक्षु प्रागौर्दर्भः परिस्तृणाति माग्दक्षिणतः पश्चादुत्तरतः । परि* स्तरणे चत्वारस्त्रयो वा दर्भाः । ततो दक्षिणेनानि ब्रह्मायतने दर्भा. मागग्रान्स्तृगाति । OM मयि गृह्णाम्यग्रे ami0 परागादिति द्वाभ्यामात्मनि अग्निहीत इति विभाव्य जपति । ततोऽग्नरुत्तरत उदगग्रान्दीन्संस्तीय तेषु यथाप्रयोजनं दामाज्यस्थाली प्रणीतापात्रं प्रोक्षणीपात्रमिमं बर्हिः उपवेषः संमार्गदर्भानवज्वलनदर्भानाज्यं प्रादेशमात्राः समिधश्चेति साधारणानि शेषिकाणि च पात्राणि द्रव्याणि च सकृ. देव यथोपपादं वाऽऽसादयेत् । ततोऽग्न्यायतनादीशान्याममुकावरान्वितामुकगोत्रोत्पन्नामुकशाखाध्यायिनममुकशर्माणममुककर्मणि ब्रह्माणं त्वामहं वृण इति ब्रह्माणं यजमानो वृणुयात् । ब्रह्मा वृतोऽस्मि कर्म करिष्यामीत्युक्त्वा द्विराचम्योत्तरेण पात्राणि अपरेणाग्निं पूर्वेणाऽऽचार्य दक्षिणाऽतिक्रम्याऽऽसनातन निरस्याप उपस्पृश्यानिमाभिमुख उपवि. शति । ब्रह्मालाभे यज्ञोपवीतं दण्डं कमण्डलु कूर्च वा स्थापयेत् । तता द्वौ दी समौ सायावन्तर्गर्भरहितो प्रादेशमात्रौ पवित्रे कृत्वा प्रणीता. पात्रं गृहीत्वा त्रिः प्रक्षाल्य प्रागग्रे पवित्रे तस्मिनिधायोपविलं पूरयि. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #37
--------------------------------------------------------------------------
________________ संस्कारपद्धतौ स्वाऽङ्गुष्ठोपकनिष्ठिकाभ्यामुदगग्रे सग्रन्थिके पचित्रे धृत्वोत्तानाभ्यां प्रागग्राभ्यां पाणिभ्यां प्रणीतापात्रस्था अपस्त्रिरुत्पूय सव्यपाणिना प्रणीतापात्रं धृत्वा दक्षिणेन तत्पात्रमपिधांय नासिकासमं धारयन्त्रस्कन्द. र नुत्तरेणेव हृत्वोत्तरेणाग्निं दर्भेषु सादयित्वोदगग्रैर्दभैरपिदधाति । ततस्ते पवित्रे अपक्षालिते एव प्रोक्षणीपात्र उदगग्रे. निधाय तत्पात्रमद्भिः पूरयेत् । ततस्ता अपः पूर्ववदुत्पूय बिलवन्ति पात्राण्युत्तानानि कृत्वेध्मं विस्रस्य प्राक्संस्थं त्रिः सर्वाभिरद्भिः सपवित्रेण हस्तेन सर्वाणि पात्राणि प्रोक्षति । अमुष्टीकृतेनोत्तानेन हस्तेन जलसेचनं प्रोक्षणम् । तत्तः दर्शमासादितान्समार्गदभांश्च गृहीत्वाऽनौ दक्षिणहस्तेन निष्टप्य प्रासंस्थं दर्भाग्रेरन्तरताऽभ्याकारं प्रत्यक्संस्थं मध्याह्यतो मूलैर्दण्डं च संमृज्य पुनर्निष्टप्य दर्भेषु निधाय संमार्गदर्भानभ्युक्ष्यानावनुप्रहरति । मुष्ट कृतेनावाचीनेन हस्तेन जलसेचनमभ्युक्षणम् । ततो गव्यमाज्यं वहिरेव द्रवीकृत्य पवित्रान्तर्हितायामपरेणान्यायतनं दर्भेषु स्थापिता. यामाज्यस्थाल्यामाज्यं निरुप्योपवेषेणोत्तरपरिश्तरणाबहिरङ्गारानिरुह्य व्यन्तान्कृत्वा तेष्वधिश्रित्याऽऽयतनस्थानों प्रदीपितेदभैरवाचीनज्वालैरुपरि ज्वलयित्वा तान्सव्ये गृहीत्वा दक्षिणहस्तेनाङ्गुठपर्वमात्रं दर्भा. ग्रदयमाज्ये प्रत्यस्य तैरेव दर्भे: प्रज्वालितैत्रिः पर्यग्नि कृत्वा तान्दर्भानुत्तरतो निरस्याप उपस्पृशेत् । तत आज्यं कर्षनिवोदगुद्वास्योपवेषे. पाङ्गारानायतनस्थानौ मेलयित्वोदगग्रे पवित्रे धृत्वा ताभ्यामाज्ये पश्चाद्भागमारभ्य माग्भागं नीत्वा पुनः पश्चाद्भागमानीयोत्पुनीयादित्येवं त्रिरुत्पूय पवित्रयोर्ग्रन्थि सिस्य पवित्रे अग्नावभ्याधाय शम्याकृतिमिः परिधिभिराग्निं परिदधाति । अपरेणाग्निमुदीचीनकुम्बं * मध्यमम् । दाक्षणेनानिं प्राचीनकुम्ब दक्षिणम् । उत्तरेणाग्निं प्राचीनकुम्बमुत्तरम् । तत्र दक्षिणस्य परिधर्मध्यमपरिधिमूलस्योपरि मूलं कर्तव्यम् । उत्तरस्य मध्यमपरिध्यग्रस्याधो मूल्म्। परिस्तरणानामुपयेव परिधिपरिधानं कर्तव्यम् । ततोऽग्नेः पश्चाद्भर्मि प्रोक्ष्योदगग्रं बर्हिःसंनहनशल्यं तत्राऽऽम्तीय तदुपरि प्रागग्रमदगपवर्ग बहिरास्तीर्य तत्र दर्वीमाज्यस्थाली च क्रमेणो. दक्संस्थं निदधाति । चरुहोमश्चेत्तमभिघार्याऽऽज्यस्थाल्या उत्तरतो बर्हिग्यासादयाते । ततोऽग्न्यायतनसमन्तादालत्रयपरिमितं स्थलं त्यक्त्वा परिपिञ्चति । अदितेऽनुमन्यस्वेति दक्षिणतः प्राचीनं परिपि * कुम्बः sthuulprdeshH। Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #38
--------------------------------------------------------------------------
________________ अग्निमुख्प्र्योग्ः। चति / अनुमतेऽनुमन्यस्त्रति पश्चादुदीचीनम् / सरस्वतेऽनुमन्यस्वेत्युतरतः प्राचीनम् / देव सवितः प्रसुवेत्यैशानीमारभ्य सर्वतः प्रदक्षिणं परिषिञ्चति / ततो दक्षिणेन पाणिना दाऽऽज्यस्थाल्या आज्यमादाय भूमिष्टमिध्मं मूलमध्याग्रप्रदेशेष्वक्त्वा दवी स्वस्थाने निधाय दक्षिणह. स्तेनेध्ममादाय-अयं त इध्म आत्मा जातवेदस्तेनेध्यस्त्र वर्धस्व चेन्धि वर्धय चास्मान्मजया पशुभिब्रह्मवर्चसेनानायेन समेधय स्वाहा / सव्यान्वारब्धेन दक्षिणहस्तेन मागग्रमभ्यादधाति / जातवेदसेऽग्नय इदं0 1. ततो दाऽऽज्यं गृहीत्वोत्तरं परिधिसंधिमनुलक्ष्य तेन दर्वी प्रवेश्य प्रजापतये मनवे स्वाहेति प्रजापति मनसा ध्यायन्मनसैव मन्त्रमुच्चारयन्वायव्यकोणमारभ्याऽग्नेयक्रोणपर्यन्तं संततमजुं दीर्घ जुहोति / प्रजा. पतये मनव इदं0 / पुनर्दयोऽऽज्यं गृहीत्वा दक्षिणं परिधिसंधिमनु. लक्ष्य तेन द : प्रवेश्य इन्द्राय स्वाहेति मन्त्रं पठन्नतकोणमारभ्यशानकोणपर्यन्तं संततमजु दीर्घमासीन एवं जुहोति / इन्द्रायेण्दें। उभ. यत्र सर्वेषामिध्मकाष्टानामाघाराज्यसंस्पर्शः / इत्याचारावाधार्य / अनये स्वाहा / अग्नावुत्तरार्थपूर्वार्धे जुहोति / अमय इदं0 / सोमाय स्वाहा / अग्नौ दक्षिणार्थपूर्धेइ जुहोति / सोमायेदं0 / इत्याज्यभागौ हुत्वा तयो. मध्ये वक्ष्यमाणाहुतीर्जुहोति / अय सामान्यप्रधानमः / युक्तो वह जातवेदः पुरस्तादग्ने विद्धि कर्म क्रियमाणं यथेदम / त्वं भिषम्मेपजस्यासि कर्ता त्वयागाश्वान्पुरुषान्सनेम स्वाहा / जातवेदसेऽनय इदं / या तिर.. चीनि पद्यसेऽहं विधरणीति / तां त्वा घृतस्य. धारयाऽनौ साधनी यजे स्वाहा / सराधन्या इदं / सराधन्य देव्यै स्वाहा / साधत्यः देव्या इदं0 / प्रसाधन्यै देव्यै स्वाहा / प्रसाधन्यै देव्या इदं0 / भू: स्वाहा / अनय इदं0 / भुवः स्वाहा / वायव इदं0 / सुवः स्वाहा / सूर्यायेदं0 / भूर्भुवः सुवः स्वाहा / प्रजापतय इदं0 / इति सामान्यप्रधाः न्होम्ः। ततस्तत्तत्कणो वैशेषिकप्रधानहोमं कुर्यात् / तत उत्तराण्यङ्गानि / इमं मे वरुण चके स्वाहा / वरुणायेदं / तत्त्वा यामि मोषीः स्वाहा / वरुणायेदं / त्वं नो अग्ने स्मत्स्वाहा / अग्नये वरुणाय चेदं / स त्वं : नो न एधि स्वाहा / अग्नये वरुणाय चेदं त्वमग्ने a0 पजा .:. स्वाहा / अयसेऽनय इदं / प्रजापते. यीणा म्हो। प्रजापतय i20 . itynggnhomH| Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #39
--------------------------------------------------------------------------
________________ संस्कारपद्धतो अथ जयाधुपडोमाः / OM चित्तं च स्वाहा / चित्तायेदं0 / चित्तिश्च स्वाहा / चित्तय इदं0 / आकृतं च स्वाहा / आकूतायेदं / आकूतिश्च स्वाहा / आकृतय इदं0 / विज्ञातं च स्वाहा / विज्ञातायेदं0 / विज्ञानं च स्वाहा / विज्ञानायेदं / मनश्च स्वाहा / मनस इदं0 / शकरीश्च स्वाहा / शंकरीभ्य इदं0 / दर्शश्च स्वाहा / दर्शायेदं0 / पूर्णमासश्च स्वाहा / पूर्ण: मासायेदं0 / बृच्च स्वाहा / बृहत इदं0 / रथंतरं च स्वाहा / रथंतरायेदं / प्रजापति यानिन्द्राय वृष्णे प्रायच्छदुनः पृतनाज्येषु तस्मै विशः समनमन्त सर्वोः स उग्रः स हि हव्यो बभूव स्वाहा / प्रजापतय इदं0 / इति त्रयोदश जयहोमाः / - अथाभ्यातानाः / OM अग्निभूतानामधिपतिः स माऽवत्वस्मिन्ब्रह्मनस्मिन्क्षत्रेऽस्यामाशिष्यस्यां पुरोधायामस्मिन्कर्मन्नस्गं देवहूत्यारस्वाहा / अग्नये भूतानामधिपतय इदं0 / इन्द्रो ज्येष्ठानामधिपतिः स mA0 इन्द्राय ज्येष्ठानामधिपतय idN0| यमः पृथिव्या अधिपतिः स mA0 यमाय पृथिव्या अधिपतय इदं0 / वायुरन्तरिक्षस्याधिपतिः स mA0 वायवेऽन्त रिक्षस्याधिपतय इदं0 / सूर्यों दिवोऽधिपतिः स mA0 मूर्याय दिवोऽधिपतय इदं0 / चन्द्रमा नक्षत्राणामधि0 चन्द्रमसे नक्षत्राणामधिपतय रहं0 / बृहस्पतिर्ब्रह्मणोऽधि0 बृहस्पतये ब्रह्मणोऽधिपतय इदं0 / मित्रः सत्यानामधि0 मित्राय सत्यानामधिपतय इदं0 / वरुणोऽपामधि0 वरुणायापामधिपतय इदं / समुद्रः स्रोत्यानामवि0 समुद्राय स्रोत्यानामधिपतय इदं0 / अन्न साम्राज्यानामधिपति तन्माऽत्र. अन्नाय साम्राज्याना-मधिपतिन इद्ण्। सोम ओषधीनामाधि0 सोमायोषधीनामधिपतय इदं / सविता प्रसवानामधि0 सवित्रे प्रसवानामधिपतय इदं0 / रुद्रः पशूनामधि0. रुद्राय पशूनामधिपतय इदं0 / अत्रोदकस्पर्शः / त्वष्टा रूपाणामधिपतिः0 त्वष्टे रूपाणामधिपतय इदं0 / विष्णुः पर्वतानामधि0 विष्णवे पर्वतानामधिपतय इदं0 / मरुतो गणानामधिपतयस्ते माऽवन्त्व0 मरुद्भयो गणानामधिपतिभ्य इदं0 / ततः प्राचीनाबीती भूत्वा / पितरः पितामहाः परेऽवरे ततास्ततामहा इह माऽवत / अस्मिन्ब्रह्मनस्मिन्क्षप्रयामाश0 पितृभ्यः पितामहेभ्यः परेभ्योऽवरेभ्यस्ततेभ्यस्ततामहेभ्य idN0| ततो य्ज्ञ्योप्वीती। अप उपस्पृशेत् / पितृणामुपस्थानपक्षेऽपि प्राचीनावी na svaahaakaartyaagau| Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #40
--------------------------------------------------------------------------
________________ अभिमुख्प्र्योग्ः। अथ राष्ट्रभतः-ऋताप ऋतधामाऽग्निर्गन्धर्वः स इदं ब्रह्मक्षत्रं पातु तस्मै स्वाहा । अग्नये गन्धदायेदं । तस्यौपधयोऽस.रस ऊओं नाम ता इदं ब्रह्मक्षत्रं पान्तु ताभ्यः स्वाहा । ओषधीभ्योऽप्सरोभ्य ऊर्य इदं0 / स हितो विश्वसामा सो गन्धर्वः sa0पातु तस्मै स्वाहा । सूर्याय गन्धर्वायेदं0 / तस्य मरीचयोऽप्सरस आयुवो नाम ता इदं ब्रह्मक्षत्रं पान्तु ताभ्यः स्वाहा । मरीचिभ्योऽप्सरोभ्य आयुभ्य इदं0 / सुषुम्नः सूर्यरश्मिश्चन्द्रमा गन्धर्वः स इदं0 तस्मै स्वाहा । चन्द्रमसे गन्धवायेदं0 / तस्य नक्षत्राण्यप्सरसो कुरयो नाम ता इदं ब्रह्मक्षत्रं पान्तु ताभ्यः स्वाहा । नक्षत्रेभ्योऽप्सरोभ्यो बेकुरिभ्य इदं0 / भुज्यः सुपर्णो यज्ञो गन्धर्वः स इदं ब्रह्म तस्मै स्वाहा |भुसु0 यज्ञाय गन्धर्वायेदं0 / तस्य दक्षिणा अप्सरसः स्तवा नाम ता इदं0 ताभ्यः स्वाहा । दक्षिणाभ्योऽप्सरोभ्यः स्तवाभ्य इदं0 / प्रजापतिर्विश्वकर्मा मनो गन्धर्वः sa0तस्मै स्वाहा । प्रजापतये विश्वकर्मणे मनसे गन्धर्वायदं0 / तस्यामान्यप्सरसो वह्नयो नाम ता इदं ब्रताभ्यः स्वाहा । ऋक्सामेभ्योऽसरोभ्यो वह्निभ्यो 30 / OM इपिरो विश्व0 sa0 / इपिराय विश्व0 यचसे वाताय गन्धवायेदं0 / तर पोऽप्सरसो मुदा नाम ता इदं ताभ्यः स्वाहा । अद्भयोऽप्सरोभ्यो मुदाभ्य इदं0 / भुवनस्य पते यस्य त उपरि गृहा इह च । स नो रास्वाज्यानि रायस्पोष सुवीय संवत्सरीणा स्वस्ति5 स्वाहा । भुवनस्य पत्य इदं0 / परमेष्ठयधिपतिर्मुत्युर्गन्धर्वः स इदं0 तस्मै स्वाहा : म युवे गन्धर्वायेदं0 / तस्य विश्वमप्सरसो भुवो नाम ता इदं0 ताभ्यः स्वाहा । विश्वमा अप्सरोभ्यो भूभ्य idN0| सुक्षिआत: सुभतिर्भद्रकृत्सुवर्वा0 तस्मै स्वाहा । पर्जन्याय गन्धर्वायेदं0 / तस्य विद्युतोऽप्सरसो रुचो नाम ता इदं0 ताभ्यः स्वाहा । विद्युद्भयोऽप्सरोभयो भ्य इदं0 / दूरे हेरि र मृडयो मृत्सुगन्धर्वः स इदं0 तस्मै स्वाहा । अ डाय मृत्यवे गन्धर्वायेदं0 / तस्य प्रजा अप्सरलो भीरुवो नाम ता i0 ताभ्यः स्वाहा प्रजाभ्योऽप्सरोभ्यो भीरुभ्य idN0| चारुः कृपण. काशी कामो गन्धर्वः स इदं0 कामाय गन्धर्वायेदं0 / तस्याऽऽधयोस्. प्सरसः शोचयन्ती म ता i0 ताभ्यः स्वाहा । आधिभ्योऽप्सरोभ्यः शोचयन्तीभ्य idN0| स नो भवनस्य पते. इह च । उरुब्रह्मणेऽस्मै क्षत्राय महिशर्म यच्छ स्वाहा । भुवनस्य पत्य इदं । एने जयाद्युपहोमा वैकल्पिकाः । .. यदस्य कर्मणोऽत्यरीरिचं यदा न्यूनमिहाकरम् । अनिष्टत्स्विष्टकृति Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #41
--------------------------------------------------------------------------
________________ संस्कारपद्धतौद्वान्सर्व स्विष्ट5 सुहुतं करोतु मे । अग्नये स्विष्टकृते मुहुतहते सर्वहन आहुतीनां कामाना समर्धयित्रे स्वाहा । इत्युत्तरार्धपूर्वार्धे पूर्वाहुतितः किंचिद्भूयसीमाहुतिं जुहोति । अग्नये स्विष्टकृत इदं0 / तत इध्मसंनहन शुल्वं विस्रस्याद्भिरभ्युक्ष्यानौ प्रहत्य दया परिधीन्परिधानक्रमेणा ङ्क्त्वा बर्दिभ्यः परिस्तरणेभ्यश्च कांविदर्भानादाय दामग्राण्यनक्ति मध्यानि मूलानि चाऽऽज्यस्थाल्याम् । एवं द्वितीयम् । तृतीयं तु मूलानि मध्यानि चाऽऽज्यस्थाल्यामग्राणि दव्यामिति । एवमङ्क्त्वा ततश्चक तृणमवस्थाप्यान्यानि दक्षिणोत्तराभ्यां पाणिभ्यामुत्तरपरिधिसंधिमनुप्रवेश्यान्तत आयतने पर्यावर्तयति । ततस्विरूध्वमायतन एवाञ्जलिना नीत्वाऽनौ क्षिपति । ततः स्थापिततृणं पहृत्य त्रिरडल्याऽन्ववदिश्य घ्राणे युगपत्संस्पृश्याप उपस्पृश्य तथैव चक्षुपी संस्पृश्याप उपस्पृश्य पृथिवीं संस्पृशेत् । ततो मध्यमं परिधिमग्नौ प्रहत्येतरी परिधी द्वाभ्यां हस्ताभ्यां सहैव प्रहरति । ततः प्रायश्चित्तहोमः-कृतस्य कर्मणो न्यूनातिरिक्तदोषपरिहारार्थ प्रायश्चित्तहोमं करिष्य इति संकल्प्य जहयात् । OM अनाज्ञातं यदाज्ञातं यज्ञस्य क्रियते मिथु । अंग्न तदस्य कल्पय त्वर हि वेत्थ यथातथ5 स्वाहा । अनय idN0| पुरुषसंमितो यज्ञो यज्ञः purusssNmitH। agne tadasya kalpaya tvahi vettha यथातथ स्वाहा । अनय इदं0 / यत्पाकत्रा मनसा दीनदक्षा न यज्ञस्य मन्वते म्र्तास्ः। अनिष्टत्धोता क्रतुविद्विजानन्यजिष्ठो देवा ऋतुशो यजाति स्वाहा । अग्नय इदं0 / त्वं नो अग्ने वरुणस्य0 स्मत्स्वाहा । अग्नये वरु. णाय चेदं0 / स त्वं नो a0 एधि स्वाहा । अग्नये वरुणाय चेदं0 / यत इन्द्र bha0 जहि स्वाहा । इन्द्राय मघवत इदं0 / स्वस्तिदा vi0करः, स्वाहा । इन्द्राय वृत्रघ्न इदं व्यम्बकं ya0तात्स्वाहा |व्य्म्ब्कायेद्ण्0 / इदं विष्णु0 सुरे स्वाहा । विष्णव इदं । भूः स्वाहा । अनय इदं0 / भुवः स्वाहा । वायव इदं । सुवः svA0 / सूर्यायेदं01 महः स्वा0| वृहस्पतय इदं0 / जनः svA0 वरुणायेदं0 / तपः svA0 इन्द्रायेदं । सत्य 5 svA0 विश्वेभ्यो देवेभ्य इदं0 / वसुभ्यो रुद्रेभ्य आदित्येभ्यः svA0 वसुभ्यो रुद्रेभ्य0 त्येभ्यः सरसावभागेभ्य इदं0 / इति परिधिषु संसावाज्यं जुहोति। तत उत्तरपरिपेक:-अदितेऽन्वमस्थाः । अनुमतेऽन्वमस्थाः । सरस्वतेऽन्वमस्थाः । देव सवितः प्रासावीरिनि पूर्ववत्परिपेकं कृत्वा Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #42
--------------------------------------------------------------------------
________________ त्रिव्द्न्होम्प्र्योग्ः। ततोऽग्रेणानं प्रणीताः पर्याहत्यापरेणाग्निं निधाय प्रागादिक्रण दिकचतुष्टय ऊर्ध्वमधश्च जलमुत्सिच्य भूमाववशिष्टं जलं निनीयाऽऽत्मानं पत्नी च मार्जयित्वा मुखं संमृजीत । ततो ब्रह्मणे हिरण्यं गां वा पूर्ण: पात्रं वा दक्षिणां दद्यात् । ब्रह्मा स्वस्तीत्युक्त्वा यथेतं प्रतिनिष्क्रामति । एते चेमसंनहनादयो धर्मा आघारवत्सु दर्विहोमेषु गृह्यान्तरे दृष्टाः कृताकृताः। केचिद्वास्तुबलिकर्मानन्तरमेतान्धर्माननुतिष्ठन्ति । ततः संस्थाजपेनोपतिष्ठते यज्ञ नमस्ते यज्ञ नमो नमश्च ते यज्ञ । शिवन मे संतिष्ठस्व स्योनेन मे संतिष्ठस्व सुभतेन में संतिष्ठस्व ब्रह्मवर्चसेन मे संतिष्ठस्व यज्ञस्याधिमनु संतिष्ठस्वोप ते यज्ञ नम उप ते नम उप ते न्म्ः। अग्न नय0 विधेम्। इत्यग्न्यायतनात्पडङ्गुलं स्थलं विहायाग्नि तत्रानुलक्षीकृत्य वायव्यां दिशि पूजयेत् । अग्निपूजन आरक्तगन्ध पुष्पाक्षतान्वर्जयेत् । मा नस्तोके ta0मते । इत्यनेविभूति ललाटे धृत्वा श्रद्धां मेधां यशः प्रज्ञां विद्या बुद्धि श्रियं बलम् । ' आयुष्यं तेज आरोग्यं देहि मे हव्यवाहन । इत्याग्निं संप्राय नमस्कुर्यादिति । अमुमुपनयनोपदिष्टहोमविधिमन्यत्राप्यतिदिशति-सर्वदविहोमाणामेष कल्प इति । जुहोतिचोदितेषु दर्विहोमेषु सर्वेषु एष उद्धननादिः प्रसाध. नीदेवीहोमान्तोऽनुक्रान्तः कल्पो विधिर्भवतीत्यर्थः । तथा चाऽऽघारवत्सु दर्विहोमेष्वेवायं विधिः फलति । आपूर्विकेषु तु यावदर्थ द्रव्यसंस्कारः परिस्तरणपरिषेकी यावदुक्ता आहुतयोऽन्यानि च वैशेषिकाणि कर्माणीति बौधायनोक्तविधिरेवेति तात्पर्यम् । इदं च तन्त्रद्वयं तत्तत्कर्मविशेषे तत्तत्सूत्रोक्त्या शास्त्रान्तरोक्त्याऽऽचाराच व्यवस्थितं ज्ञेयम् । इत्य्ग्निमुख्प्योग्ः। अथाऽऽपूर्विकतन्त्रेण त्रिदन्नहोमप्रयोगः । फर्ताऽमुककर्माङ्ग त्रिदन्नहोमं पुण्याहवाचनं च करिष्य इति संकल्प्य समिश्यमादाय श्रद्ध एहीत्यादि प्राणायामान्तं कृत्वा tridannahomaka Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #43
--------------------------------------------------------------------------
________________ संस्कारपद्धती - + C मणि या यक्ष्यमाणा देवतास्ताः सर्वाः परिग्रहीम । अन्ना हुत्या यक्ष्ये । सोमं tri0 / a0 नाई त्रि अन्ना jA0 | vishvaande0| सर्वा0 / अग्निं स्विष्टकृतं हुतशेषाहुत्या यक्ष्ये । एता देवताः सद्यो चक्ष्ये । इत्युक्त्वा सचिवमावस्याश्रायानं परिस्तीर्योत्तरेणाइ दर्भान्स स्तीर्य पात्राणि प्रयुनक्ति । दवमाज्यस्थाली प्रोक्षगीपात्रमुपवेषं हविगसादनार्थं दर्भान्समार्ग, नवज्वलनदर्भानाज्यं समिधं त्रिवृदन्नं चाऽऽसाद्य पवित्रे कृत्वा प्रोक्षणी: सस्कृत्य पात्राण्युत्तानानि कृत्वा मोक्ष्य दर्बोनिष्टपनाद्याज्य संस्कारान्तं कुर्यात् । तोःग्नेः पश्चादासादितान्द निस्तीर्थं तत्राऽऽज्यं निधाय तदुत्तरतो दव निदध्यात् । ततो देवपवित्र ख्यसंस्कारेण संकृत्याभिवार्यानेः पश्चादास्तृतेषु दर्भेवोदनापूपरक्तनिधाय तानेकीकृत्य लौकिकमाज्यमासिच्य मिश्रयित्वाऽग्निं परिषिच्यास्स्सादितामेकां समिधमभ्याधाय दव्यपहत्योपहत्याष्टाचाहुतीर्मिंश्रितेन त्रिवृन्नन जुहोति । अग्नये स्वाहा । अग्नय इदं0 | सोमाय स्वाहा । सोमायेदे0 / अग्नयन्न दाय स्वाहा । अग्नये ऽनादायेदं0 / अग्नयेऽन्नपतये स्वाहा । अग्नयेऽन्नपतय i0 / प्रजापतये स्वाहा । प्रजापय इदं0 / विश्वेभ्यो देवेभ्यः स्वाहा । विश्वेभ्यो देवेभ्य इदं0 / सर्वाभ्यो देवताभ्यः स्वाहा । सर्वाभ्यो देवताभ्य इदं0 / अग्नये स्त्रिष्टकृते स्वाहा * अग्नये स्विष्टकृत इदं0 | अन्त्य हुतिः पूर्वाहुतिभिरसंसक्त तरार्ध पूर्वार्धे होता नात्रावदानधर्मः । आपूर्विकत्वात् । इ ततो न्यूनातिरिक्तदोषपरिहारार्थं सर्वप्रायश्चित्तं करिष्य इति संकल्प्य भूर्भुवः सुवः स्वाहा । प्रजापतय इदं । ततः परिस्तरणविसर्गोत्तरपरिषेकौ कृत्वात्तरेणात्रिं कांश्विदर्भानास्तीर्य तंत्र किंचिदुदकमासिच्य पूर्ववदासादितमन्नत्रयमेकीकृत्य तेन बलिं करोति । वास्तुपतये स्वाहा । वास्तुपतय इदं0 / ततो बलि परिषिश्चति । नात्र सर्पिर्मिश्रणमवचनात् । ततोऽनेनान्नेनान्येन च सव्यञ्जनेन ब्राह्मणान्संभोज्य पूर्ववत्पुण्याहादीनि वाचयेत् । ततः श्रद्धामेघे प्रीयेतामिति वदेत् । अयं च होम उपनयनसमावर्तनवत्सातिरिक्तगोकृत गोस्तनपानशाला करणवास्तुशमनसीमन्तोन्नयनपुंसवननामकरणान्नमाशन चूडाकरणगोदानेष्वेव भवति नान्यत्र । समावर्तनादिषु विवृदक होमे वास्तुबलेर्विकल्पः ॥ iti nihoma: / 24 Shree Sudharmaswami Gyanbhandar-Umara, Surat 4 www.umaragyanbhandar.com
Page #44
--------------------------------------------------------------------------
________________ ग्रहमखः । अथ ग्रहमखः । स च नित्यनैमित्तिककाम्यभेदेन त्रिविधः । शुभवारत्रिजन्मनक्षत्रायनविषुवोपरागादिषु नित्यः । उपनयनादिकर्मप्रारम्भेषु नैमित्तिकः । विपदपगमसंपदादिकामनासु काम्यः । तत्र काम्ये मण्डपकुण्डा (कुण्डमण्डपा)दिकं नित्यम् । नित्यनैमित्तिकयोरनित्यम् । यदा स्थण्डिलं तदा वेदिरेव न मण्डपः । कुण्डाभावे स्थण्डिले होमः कार्यः । अथ प्रयोगः- कर्ता स्नात्वा नित्यकर्म निर्वर्त्य मौहूर्तिको काल आचम्य प्राणानायम्य देशकालौ संकीर्त्य करिष्यमाणामुककर्मणि ग्रहानुकूल्य सिद्धिद्वारा श्रीपरमेश्वरप्रीत्यर्थं ग्रहयज्ञं करिष्य इति नैमित्तिके संकल्पः । नित्ये ग्रहयज्ञं करिष्य इति, काम्ये तत्तत्कामनया ग्रहयज्ञं करिष्य इति संकल्पः । संभारसंभरणं संकल्पात्पूर्वं कर्तव्यम् । काम्ये यथोक्तवस्तून्येव । अन्यत्र प्रतिनिधिरपि । ततो गणपतिपूजनादि नान्दीश्राद्धान्तं कृत्वाऽऽयायांदिवरणं कुर्यात् । अमुकमवर । न्वितामुक गोत्रोत्प नामुक शाखाध्यायी, अमुकप्रवरान्वितामुकगोत्रोत्पन्नममुकशाखाध्यायिनममुकशर्माणमस्मिन्ग्रहयज्ञ आचार्यत्वेन त्वां वृण इति विधिज्ञं ब्राह्मणं पाणिं संस्पृश्य वृणुयात् । तद्धस्ते फलादि दद्यादित्याचारः । ततस्तं संपूज्य प्रार्थयेत् - आचार्यस्तु यथा स्वर्गे शक्रादीनां वृहस्पतिः । तथा त्वं मम यज्ञेऽस्मिन्नाचार्यो भव सुव्रत । / इति ॥ ततो ब्रह्माणं वृत्वा संपूज्य यथा चतुर्मुखो ब्रह्मा स्वर्गे लोके पितामहः । तथा त्वं मम यज्ञेऽस्मिन्ब्रह्मा भव द्विजोत्तम ॥ इति तं प्रार्थयेत् । ततः सदस्यं वृत्वा संपूज्य 4 भगवन्सर्वधर्मज्ञ सर्वधर्मभृतां वर । वितते मम यज्ञेऽस्मि सदस्यो भव सुव्रत । इति तं प्रार्थयेत् । ततो होमानुसारेणर्त्विजो वृत्वा संपूज्य अस्य यांगस्य निष्पत्तौ भवन्तोऽभ्यर्थिता मया । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #45
--------------------------------------------------------------------------
________________ 26 संस्कारपद्धती सुप्रसन्नैः प्रकर्तव्यं कर्मेदं विधिपूर्वकम् ॥ इति तान्प्रार्थयेत् । अथाऽऽचार्योऽग्न्यायतनस्य पश्चादुपविश्याऽऽचम्य प्राणानायम्य यदत्र संस्थितं भूतं स्थानमाश्रित्य सर्वदा । स्थानं त्यक्त्वा तु तत्सवै कस्थं तत्र गच्छतु ॥ अपक्रामन्तु भूतानि पिशाचाः सर्वतो दिशम् । सर्वेषामविरोधेन वर्म समारभे ॥ इतेइ मागादिद्रमेण सर्वतः कर्पपादिकीर्य OM शुची वो हच्या मरुतः zu0 पावकाः । अभिः शरव्र0हुरुः । u0 व्ययः । इति पञ्चगव्येन सर्वतोभूमि OM आपोहिष्ठ मयो0 यथा च नः । इति शुद्धोदकेन सर्वतो मोक्स्स्य्। OMtti न इन्द्रो वृद्ध0 दधातु । इनि जपित्वा, देवा आयान्तु यातुधाना अयान्तु विष्णो देवयजनं. रक्षस्वेत्यन्यायतनात्तथामिमममृशेत् । तत आयतनं कुशमुष्टिना संमृज्य यथोक्तलक्षणकुण्डसत्रे ब्रह्मविष्णुरुद्राख्ना मेखलादवना आवाह्य गौरी योनिदेवनापावाह्य संपूज्याऽऽयतनं समन्ताद्रङ्गवल्लिकया भूपयित्वा गोमयेनोपलिप्योद्धननादि कृत्वा वरदनामानं मथितं श्रभियागारादाहृतं वाऽभं प्रतिष्ठाप्य चत्वारि शृङ्गेति ध्यायेत्। पुष्टिकामनायां तु बलवर्धननामाऽग्निः । ततो यथोक्तलक्षणं ग्रहपीठं विधाय तत्र सति संभवे सर्वतोभद्रं विरच्य तत्र ब्रह्मादिदेवतास्थापनं पूजनं च कुर्यात् । सर्वतोभद्रापत्रे तु सूर्यादिदेवतानामेव स्थापनं कुदि । मण्डलदेवतास्थापनपक्षे सूर्यादिदेववान्वाधानोत्तरमन्वाधानं कृत्वा प्रत्येक मेकानि जुहुयात् । मेदीनां नमःशध्दरहितः प्रणत्रादिस्वाहाकारान्तैर्नामभिहोमः । तत्र मन्त्राः -- OM छ. ह्म जज्ञानं0 वित्रः । ब्रह्मणे नमो ब्रह्माणमावाहयामि, इति पीठमध्ये ब्रह्माणम् । OM अध्यायस्व गये । सोमाय0 सोममा0 इत्युत्तरे सांधम् । OM अभि svA0 महे ईशानाय0 ईशानमा0 इत्यैशान्यानीशानम् । OM bo0 वलः । इन्द्र ya0 इन्द्रमा0 पूर्व इन्द्रम । OM a0 क्राम् । अग्नये अग्निमा0 इत्याग्नेय्यामप्रिन् । OM यमाय सां - कृतः । यमाय 0 यममा0 इति दक्षिणे yamam । Shree Sudharmaswami Gyanbhandar-Umara, Surat * , www.umaragyanbhandar.com
Page #46
--------------------------------------------------------------------------
________________ ptH| OM देवीम0 चष्टे । निरृतये 0 नितिमा इति नैरृत्यां नितिम् । OM तत्वा yA0 मीः । वरुगा 20 रुपमा0 इति पश्चिमें वरुणम् । OM वायो za0 जसा । वा पवे. वायुमा0 इनि वायव्यां वायुम् । OM अष्टौं देवा0 स्वतिः । ako0 अष्ट सूना0 इति वायु. सोममध्येऽष्टौ वरन् । OM नीलग्री * त्रि.| te5.5 मिसि । एकादशरुद्रेभ्यो0 एकादश. रुद्राना0 इनि सोशानयोमध्य एकादश रुद्रःन् । OM त्यानु kSa0 ष्टये । द्वादशादिमो . दशाऽऽदित्याना इतीशानेन्द्र. योर्मध्ये द्वादशाऽऽदित्यान् । OM या 60 क्षतम् । अश्विभ्यां0 अश्विना इतीन्द्राग्न्योमध्येऽश्विनौ । OM ओमास0 सुतम् । विश्वभ्यो देवेभ्यो विश्वान्देवाना0 इत्यनियमयोर्मध्ये विश्वान्देवान् । OM अमि त्यं देव50 सुवः । सम्यक्षेभ्यो0 सप्त यक्षाना0 इति यमनित्योर्मध्ये सप्त यक्षान् । OM आऽयं गौः0 नसुवः । सर्पेभ्यो0 सर्वाना0 इति नितिकरुणयोमध्ये सपन् । OM ऋतापा.. पान्तु । गन्धर्वाप्ससेभ्यो0 गन्धर्वाप्सरस A0 इति वरुणवारको धो गन्धर्व:सरसः । OM यदक्र0 जातं तेऽर्वन् । स्व.दाय0 स्कन्दमा0 इति ब्रह्मसोममध्ये स्कन्दम् । OM तत्पुरु0 हे चक्र0 नन्दिः प्रचोदयात् । नन्दीश्वराय. नन्दीश्वरमा, इति स्कन्दमोत्तरता नन्दीश्वरम् । OM यत्ते gA0 मस्तु । शूलाय. शूलमाः इति नन्दीश्वरकोत्तर : गूलम् । OM वार्षिर0 पां मृध्रम् । महाकालाय. महाकालमा0 इनि इलस्योत्तस्तो महाकालम् । OM द्वाविमा यद्रपः । दक्षाय0 दक्षा. इति ब्रह्मेशानयाध्ये दक्षम् । OM तामभि0 से नमः । दुम.ये. दुर्गा. इति ब्रह्मेन्द्रयोमध्ये दुगउम् । OM इदं विष्णु0 सरे । विष्णवे 20 विष्णुपा0 इति दुर्गायाः पुरतो विष्णुम् । OM उदीर ..वेस्सु। स्वधाय0 स्वधामा0 इति ब्रह्माग्न्योमध्ये स्वधाम् । OM परं mR0 पीरान् । मृत्युरोभ्यो. मृन्युरोगाना0 इति ब्रह्मयमयोर्मध्ये मृत्युरोगान् । OM गणानां tvA0 सादनम्: गणपतये0 गणपतिमा.. इति ब्रह्मऋत्यांध्ये गणपतिम् । OM शं नो देवी0 तु न्ः। अद्भया0 अप A0 इस बारुणयोर्मध्येऽप: / OM मरुतो0 ज्ञ्ः। मरुद्भयो0 मरुत A0 इति ब्रह्मवायो म्रुत्ः। OM स्योना pR0 प्रथाः । पृथिव्यै0 पृथिवीमा0 इति ब्रह्मणः पादमूले कर्णिकाधः पृथि। थीम् । OM इमं भे 1 म्या। गङ्गादिनदीयो0 गादिनन्दी0 iti tatraika Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #47
--------------------------------------------------------------------------
________________ संस्कारपद्धती गङ्गादिनदीः । OM धाम्नो धाम्नो0 अघ्नियाव0 मुञ्च । सप्तसागरेभ्यो नमः सप्त सागराना0 इति तत्रैव सप्त सागरान् । OM मेरवे0 मेरुमा0 इति तदुपरि मेरुम् । 28 तत आयुधानि - OM गदायै0 गदामा0 सोमस्योत्तरे गदाम् । OM त्रिशूलाय * त्रिशूलमा0 ईशानस्यैशान्यां त्रिशूलम् । OM वज्राय0 वज्रमा0 इन्द्रस्य पूर्वे वज्रम् । OM शक्तये0 शक्तिमा अग्नेराग्नेय्यां शक्तिम् । OM दण्डाय0 दण्डमा0 यमस्य दक्षिणे दण्डम् । OM खड्गाय0 खड्गमा 0 निरृतेनैरृयां खड्गम् । OM पाशाय0 पाशमा 0 वरुणस्य पश्चिमे पाशम् । OM अङ्कुशाय0 अङ्कुशमा0 वायोर्वायव्यामङ्कुशम् । इत्यायुधानि । OM गौतमाय 0 गौतममा0 gar3हाया उत्तरे गौतमम् । OM भरद्वाजाय 0 भरद्वाजमा0 त्रिशूलस्यैशान्यां भर0 / OM विश्वामित्राय0 विश्वामित्रमा0 वज्रस्य पूर्वे विश्वा0 / OM कश्यपाय 0 कश्यपमा0 शक्तेराग्नेय्यां ka0 / OM जमदग्नये 0 जमदग्निमा0 दण्डस्य दक्षिणे जम0 / OM वसिष्ठाय वसिष्ठमा0 खड्गस्य नैरृत्यां va0 / OM अत्रये0 अत्रिमा0 पाशस्य पश्चिमेऽओ । OM अरुन्धत्यै * अरुन्धतीमा0 अङ्कुशस्य वायव्यामरु0 / इत्यृषीन् O 1 0 OM ऐन्द्र0 ऐन्द्रीमा0 विश्वामित्रस्य पूर्व ai0 / OM कौमार्यै0 कौमारीमा * कश्यपस्याऽऽग्नेय्यां kau0 / OM ब्राह्म्यै0 ब्राह्मीमा0 जमदग्नेदक्षिणे brA0 / OM वारा * वाराहीमा 0 वसिष्ठस्य नैरृत्यां vA0 / OM चामुण्डायै * चामुण्डामा0 अत्रे: पश्चिमे चामु0 / OM वैष्णव्ये वैष्णवीमा0 अरुन्धत्या वायव्यां वैष्ण0 / OM माहेश्वर्यै0 माहेश्वरीमा0 गौतमस्योत्तरे माहे0 / OM वनायक्यै0 वैनायकीमा0, भरद्वाजस्यशान्यां वैना0 0 / इत्यष्ट शक्तीः । एता देवता आवाह्य । OM नर्य pra0 ष्ठितामिति प्रतिष्ठाप्य काण्डानुसमयेन पदार्थानुसमयेन वा सर्वा देवताः पूजयेत् । ततस्तदुपरि वेदिपरिमितं श्लक्ष्णं क्षौमं वस्त्रं प्रसार्य बस्त्रस्य समन्तादवध्यर्थं रेखां लिखित्वा तत एकैकाडुलान्तरालान्तिस्रः समन्ताद्रेखा लिखित्वाऽवशिष्टं चतुरश्र प्राश्ञ्चमुदञ्चं त्रेत्रा विभज्य तेषु [] केष्ठषु मध्ये रक्तवर्णचूर्णेन सूर्यस्य वृत्तं पीठमा शेय्यां श्वेतचूर्णेन चतुरश्रं सोमस्य पीठं दक्षिणस्यां रक्तवर्ण Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #48
--------------------------------------------------------------------------
________________ grhmkhH| चूर्णेन त्रिकोणं भौमस्य पीठमैशान्यां पीतचूर्णेन बाणाकारं बुधस्य पीठमुत्तरस्यां पीतचूर्णेन दीर्घचतुरश्रं गुरोः पीठं पूर्वस्यां श्वेतचूर्णेन पञ्चकोणं शुक्रस्य पीठं पश्चिमाया कृष्णचूर्णेन व्यङ्गलक्षेत्रफलं पडङ्गुलक्षेप्रफलं वा शनेः पीठं नैऋत्यां नीलचर्णेन शूर्पाकारं राहोः पीठं वायव्यां नानावर्णेन चूर्णेन ध्वजाकारं केतोः पीठमेवं पीठानि विधायाग्न्युत्तारणं कुर्यात् । OM अश्मभू0 स्वस्ति । इत्यनुवाकेन प्रतिमानामन्युत्तारणं कृत्वा पञ्चामृतैः शुद्धोदकेन च प्रक्षाल्य तत्तदिगानना ग्रहप्रतिमाः स्थापयित्वा सूर्यप्रतिमायाः कपोलो स्पृष्ट्वा प्राणप्रतिष्ठां विदध्यात् । ___ अस्य श्रीप्राणप्रतिष्ठामन्त्रस्य ब्रह्मविष्णुमहेषरा ऋषयः । ऋग्यजु:सामानि च्छन्दासि । चिद्रूपा परा प्राणशक्तिदेवता । AM बीजम् । हीं shktiH। क्रों कीलकम् । सूर्यप्रतिमायां प्राणप्रतिष्ठापने vi0 / OM AM ह्रीं क्रय रं लं वं शं षं संहो हंसः सोऽहं सूर्यप्रतिमायाः प्राणा इह प्रान्नाः। OM मां ह्रीं क्रों यं रं लं वं शं 5 सं हों हंसः सोऽहं सूर्य प्रतिमाया जीव इह स्थितः । OM AM ह्रीं क्रों yaM0 सन्द्रियाणि वामनश्चक्षुःश्रोत्रत्व. जिह्वाघ्राणपाणिपादपायूपस्था. इहैवाऽऽगत्य स्वस्तये सुखं चिरं तिष्ठन्तु स्वाहा, इति जपेत् । अस्व प्राणाः प्रतिष्ठन्तु अस्य प्राणाः क्षरन्तु च । अस्यै जीवत्वमर्चाय स्वाहा । इति मन्त्रमुक्त्वा प्रतिमा सजीवां ध्यायेत् । एवं प्राणप्रतिष्ठां विधाय प्रतिमां पञ्चामृतैः संस्थाप्य शुद्धोदकेन स्नापयेत् । तत OM उदु त्यं0 मूर्यमिति मन्त्रण सुवर्णशलाकया दर्भशलाकया वा गोघृतेन प्रतिमाया दक्षवामनेत्रे मन्त्रावृत्त्या क्रमेणोन्मील्य, OM अञ्जन्ति त्वाम0 पस्थे । इति मन्त्रावृत्त्या क्रमेण मधुना नेत्र अभ्यज्यो. पहारं निवेदयेत् । नेत्रोन्मीलनमारभ्य प्रतिमायाः पुरतो न तिष्ठेत । एवं सोमादिप्रतिमासूहेन । अथवा सहैव सर्वासां सूर्यादिप्रतिमानामूहन कुर्यात् । ततो ग्रहानावाहयेत् । अ आ सत्येन0 श्यन् । भूभु : सुवः, भगवन्ग्रहाधिपते किरीटिसप्ताश्वरथारूढ लिङ्गदेशोद्भव काश्यपसगोत्र सूर्येहाऽऽगच्छेति मध्ये प्रामुख्यां ताम्रप्रतिमायां रक्ताक्षतैः सूर्यमावा हाधितिष्ठति स्थापयेत् । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #49
--------------------------------------------------------------------------
________________ संस्कारपद्धनौं OM आप्यायस्त्र0 गथे । भूर्भुवः सुत्रः भगवन्नक्षत्राधिपते किरीटि न्दशाश्वरथारूढ यमुना रोइद्भवा सगोत्र समिहाऽऽगच्छत्याग्नेय्यां प्रत्यङ्मुख्यां रजतस्य वा स्फटिकस्य प्रतिमायां श्वेतासः सोममात्राह्येधितिष्ठति स्थापयेत् । OM अनिर्मू0 वांते । भूर्भुवः सुत्रः, भगवन्नम्याकृते किरीटेन्रक्तमेषरथारूढावन्तिका समुद्भव भारद्वाज सगोत्राङ्गारहाऽऽगच्छेति दक्षिणें दक्षिणामुख्यां रक्तचन्दनप्रतिमायां रक्ताक्षतेरेङ्ग रकमात्राले शधितिष्ठति स्थाप0 / 4 OM उद्भभ्यस्वा0 मेवम् । भूर्भुवः सुत्रः, भगवन्सौम्याकृते किरीटिन्पतिसिंहरथारूढ. मगधदेशोद्भवाऽऽनेय सगोत्र बुनेहाऽऽगच्छेत्शान्यामुदङ्मुख्यां सुवर्णप्रतिमायां पीतामाहाधितिष्ठति स्थापयेत् । OM बृहस्पते ati0 चित्रम् । भूर्भुवः सुत्रः, भगवन्सर्वदेवत. चार्य किरीटिन्पीताश्वरथारूढ सिन्धुदेशोद्भवाऽङ्गिरसगोत्र बृहस्पन इझा च्छेत्युत्तर उदङ्मुख्यां सुवर्णप्रतिमाया पीनाशनैर्बुपातमात्रादात्रितिष्ठेति स्थाप- / OM शुक्रं ते अरस्तु । भूर्भुवः सुवः, भगवन्सर्वदैत्याचार्य किरीदिशुक्लाश्वरथारूढ भोजकशोर भागेगोत्र शुक्रेआगच्छेति पूर्वे प्राङ्मुख्यां रजतप्रतिमायां शुक्ल क्षः शुक्रनावाद्वा0ष्ठेति स्थाप0 / OM शं नो देवीर0 नः । भूर्भुः सुवः, भगवन्क्रूराकृते किरीटिनीलगृध्ररथारूढ सौराष्ट्रदेवोद्भव काश्यपसगोत्र शनैश्वरहाऽऽच्छेति पश्चिमे प्रत्यङ्मुख्यां लोहप्रतिमायां नीलाक्षतेः शनैश्वरमावाह्येदाधितिष्ठेति स्थाप0 / OM कया न वृता । भूर्भुवः सुत्रः, भगवन्क्रूराकृते किरीटिन् कृष्ण सिंहरथारूढ सठिनापुरोद्भव पेठीनतिसगोत्र राहो इझाऽऽगच्छेति दक्षिणामुख्यां सीसनविनायां कृष्णाक्ष राहु वाह्याधितिष्ठति स्थाप0 / OM र्तुं कृण्ण * यथाः । भूर्भुः सुत्रः, भगवन्क्रूसकृते किरीटिंचत्रकपोतरथा डान्तर्वेदिसमुद्रमसोत्र के इहाऽऽगच्छेति दक्षि-णामुख्यां कांस्यप्रतिमाया चित्राक्षतैः केतुमावाझेदाधितिष्ठेति स्थाप Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #50
--------------------------------------------------------------------------
________________ ग्रहमखः । 31 यथोत्त.प्रतिमाला सर्वाः सुवर्णमय्यः । तदळाचे तप्डलपुञ्जादौ । यथोत्ताक्षतालाभं रीः श्वेता एक । सवें ग्रहा आदित्याभिमुखा एव वा स्थाप्नीयाः। अथाधिदेवताः । OM त्र्यम्बकं यजा0 तास । भू. ईश्वराय. ईश्वर. मावाहयामीति र र्य दक्षिणपार्श्व ईश्वरम् । OM गौरीमिमा0 व्योमन् । भू. उमाय0 उमाका. इति सोमदक्षिणपाचे उमाम् । OM यदक्रन्दः0 महि नातं तेऽन् । भू. स्कन्दाय0 स्कन्दमा0 इत्यङ्गारकदक्षिणपार्षे स्कन्द. m । OM विष्णोरगट त्वा । विष्णवे विष्णुमा0 इति बुधदक्षिणपार्थे विष्णुम् । OM ब्रह्मा दनालन् । भ. ब्रह्मणे ब्रह्माणमा0 इति बृहस्पतिदक्षिणपाश्व ब्राणम् OM सजोस i.to न्ः। bhU0इन्द्राय0 इन्द्रमा0 इति शुनदक्षिणपार्थ इन्द्रम् ! OM इमं यम. य्स्त्र्। bha0 यमाय0 यममा इ .नि... यम । OM कादिकम्मरध्रम् । bhU0 कालाय. कालमा0 इति राहुदक्षिणप कालम् । OM चित्रावसो sva0 शीय । bhU0 चित्रगुप्ताय0 चित्रगुप्तमाः इति तदक्षिणपाचे चित्रगुप्तम् । इत्यधिदेवताः सुवर्णप्रतिमारवक्षनपुञ्जेषु वाऽऽवाहयेत् । ततः प्र्त्य्धिदेव्नाः। OM अग्निं दूनं 10 ऋतुम् । bhU0 अग्नये. अनिमा* इति सूर्योत्तरपार्थेऽग्निम् । OM अपु मे so0 पजीः । भू. अद्भयोः अप AvA0 इति सामाण्त्त्र्पार्थेऽप्ः। OM स्योना pR0 प्र्थाः। bhU0 भूम्यै. भूमिमा0 इत्यङ्गारकोत्तरपार्चे भूमिम् । OM इदं vi0 सुरे। bhU0 विष्णव0 विष्णुमा0 इति बुधोत्तरपार्श्वे विष्णुम् । OM इन्द्रं वो vi0 वलः । bhU0 इन्द्राय0 इन्द्रमा0 इति बृहस्पत्युत्तरपार्श्व इन्द्रम् । OM इन्द्राणी0 प्तिः। bhU0 इन्द्राण्यै0 इन्द्राणीमा0 इति शुक्रोत्तरपार्श्व इन्द्राणीम् । OM प्रजापते na0 यीणाम् । bhU0 प्रजापतये0 प्रजापतिमा0 इति शनैश्चोत्तरपार्थे प्रजापतिम् । OM आऽयं gau0 न्सुवः । bhU0 सर्वेभ्यो0 सपना0 इति राहूत्तरपार्षे सन् ! OM ब्रह्म जज्ञा0 विवः । bhU0 ब्रह्मणे0 ब्रह्माणमा0 इति केतूतरपार्थे ब्रह्माणम् । इति प्रत्यधिदे. बताः सुवर्णप्रतिमा स्वक्षतपुञ्जेषु वाऽऽबाहयेत् । अथ ऋतुसंरक्षण देव्ताः। OM गणानां0 दनम् । bhU0 महागणपतये महागणपतिमाः इति राहे रु तरतो गजाननम् । OM जातवेदसे su0 त्यानिः। bhU0 दुर्गायै0 दुर्गामा0 इति शनेरुत्तरतो दुर्गाम् । OM वायौ~ शतं. जसा । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #51
--------------------------------------------------------------------------
________________ संस्कारपद्धनौ-- bhU0 वायवे0 वायुमा0 इति सूर्यस्योत्तरतो वायुम् । OM घृतं घृतपा0 रिक्षाय । bhU0 अकादायक आकाशमा0 इति राहार्दक्षिणत आकाशम । OM या वां कशा0 क्षतम् । bhU0 अश्विभ्या0 अश्विनावा0 इति केतो. क्षिणतोऽश्विनौ । OM वास्नोपले0 पदे । भू. वास्तोष्पतये. वास्तोपतिमा0 इति बृहस्पतेरुत्तरतो वास्तोष्पतिम् । OM क्षेत्रस्य pa0 दृशे । bhU0 क्षेत्रपालाय0 क्षेत्रपालमा0 इत्यङ्गारकस्योत्तरतः क्षेत्रपालम् । अथ लोकपालाः । OM त्रातार विन्द्रः । भू - इन्द्राय0 इन्द्रमा0इति शुक्रमण्डलात्पुरत इन्द्रम् । OM अग्ने नय0 धेम । bha0 अग्नये0 अग्निमा0 इति सोममण्डलादानेय्यामग्निम् . OM इमं यम0 यस्व । bhU0 यमाय0 यममा0 इत्यङ्गारकमण्डलाद्दक्षिणतो यमम् । OM असुन्वन्त0 मस्तु । bhU0 निर्कतये निरृतिमा0 इति गहुमण्डलानैरृत्यां नितिम् । OM तत्त्वा यामि0 पीः । bhU0 वरुणाय0 वरुणमा0 इति शनिमण्डलात्पश्चिमतो वरुणम् । OM आ नो नियु0 दा न्ः। bhU0 वायवे. वायुमा0 इति केतु. मण्डलाद्वायव्यां वायुम् । OM सं ते पया0 धिष्व । bhU0 सोमाय0 सोम. mA0 इति बृहस्पतिमण्डलादुत्तरतः सोमम् । OM अभि tvA0 महे । bhU0 ईशानाय0 ईशानमा0 इति बुधमण्डलादेशान्यामीशानम् । इति प्रतिमास्वक्षतपुञ्जेषु वा लोकपालानावाहयेत् । ततो नर्य प्रजां0 ताम् । इति सर्वा देवताः प्रतिष्ठाप्य काण्डानुसमयेन पदार्थानुसमयेन वा पूजयेत् । ग्रहाणां पूजने त्वयं विशेषः-- दिवाकराय रक्तवस्वरक्तचन्दनरक्तकरवीरसल्लकीनिर्यासधूपघृतदीपगुडौंदनद्राक्षाफलानि । चन्द्राय श्वेतवस्त्रश्वेतचन्दनश्वेतकरवीरघृतयुक्ताक्षतधूपघृतदीपघृतयुक्तपायसेक्षवः । भौमाय रक्तवस्त्ररक्तचन्दनरक्तोसल* सर्जरसधूपघृतदीपहविष्यानपूगफलानि । बुधाय रक्तवस्त्रकुङ्कुमयुक्त. चन्दनचम्पकपुष्पागुरुधूपघृतदीपपाष्टिकपायसनारिङ्गाणि । गुरवे रक्तवस्त्र. कुखमयक्तचन्दनागस्त्यपुष्प x लोहवाणधूपघृतदीपदध्योदनजम्बीराणि । शुक्राय श्ववस्त्रश्वेतचन्द नातसीपुष्पबिल्वफलनिर्याससहितागुरुधूपघृतदीपघतादनबीजपूराणि । शनये कृष्णवस्त्रागुरुचन्दनकालाञ्जनीपुष्पगुग्गुल. धूपघृतदीपतिलमापमिश्रितान्नखजूरफलानि । राहवे कृष्णवस्त्रागुरुचन्दनसर्षपपुष्पलाक्षाधूपघतदीपलवणमिश्रक्षारयुक्तौदननारीकेराणि । केतवे * सारफली । 4 लोह्ब्ण्दी। . Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #52
--------------------------------------------------------------------------
________________ grhmkhH| कृष्णवखागरुचन्दनशविनीपुष्पलाक्षाधूपघृतदीपारक्तपिष्टयुतलवणमिश्राजाक्षीरयुततिलतण्डुलमिश्रितोदनदाडिमफलानि । एतेषां यथोक्तपदार्थानामलाभे तु यथासंभवमुपचाराः कल्पनीयाः । अधिदेवताप्रत्य. धिदेवतानां चैव एवोपचाराः । मणपत्यादिषु तु श्वेतमेव चन्दनं शतपत्राण्येव पुष्पाणि, तदभावे श्वेतपुष्पम् । धृपः स एव । गोघृवदीपो घृतौदननैवेद्यमिति । ततः पीठादेशान्यामुदीच्यां वा मही द्यौरिति भूमि स्पृष्ट्वा तत्र रङ्गव. ल्लीपचं विधायौषधयः संवदन्त इति प्रस्थपरिमितधान्यपुञ्ज तत्र कृत्वा तत्राऽऽजि त्यनेन नवमत्रण तैजसं मृन्मयं वा चन्दनेनानुलिस दध्यक्षत. पुष्पमालायलंकृतं कुम्भं संस्थाप्यमं म इत्युदकेन पूरयित्वा, OM आप्यायस्व0 गथे । इति कलशे क्षीरं प्रक्षिप्य, OM दधि0 षत् । इति दधि । OM शुक्रम0 जोऽसि । इत्याज्यम् । OM मधु वाता तु न्ः। इति मधु । OM स्वे क्रतुम0 योऽधि । इति शर्कराम् । OM तत्स0 यात् । इति गोमूत्रम् । OM गन्धद्वारा0श्रियम् । इति गोमयम् । पुनराप्यायस्वेत्यादि. भित्रिभिः क्षीरदधिघृतानि कलशे प्रक्षिप्य नूतनाहृतचित्रपर्वतधातूंस्तूष्णी प्रक्षिप्य, उद्धृताऽसि0 कृतम् । इति कलशेऽश्वशालागजशालावल्मीकनदीसंगमहृदराजद्वारगोष्ठप्रदेशाहृवाः सप्त मृत्तिकाः प्रक्षिप्य गन्धद्वारामित्यादिभिर्गन्धादीरत्नान्तानुपचारान्प्रक्षिप्य, OM या जाता0 सप्त च । इति कुष्ठमांसीहरिद्राद्वयमुराशेलेयचन्दनसटीचम्पकमुस्तात्मिका दशौ. षधीः कलशे निक्षिपेत् । कुष्ठं कोष्ठम् । मांसी जटामांसी । मुरा मोरवेल i0 pra0 शैलेयं shilaarsH। सटी कचोरः । चम्पकस्तवृक्षत्वक् । मुस्ता नागरमोथा, इति pr0| एतासामप्यभावे सुवर्ण कलशे प्रक्षिपेत् । ततो दूर्वाम्रपल्लवैः कलशस्य मुखमाच्छाद्य, OM युवं वस्त्रा0 चेथे । इति कलशं वस्त्रयुग्मेग वेष्टयित्वा पूर्णा दीति तण्डुलपूर्णेन पात्रेण कलशाननं पिधाय तत्र कलशस्य mu0 स समु0 रकाः । गङ्गे च यमुने. जलेऽस्मिन्सनिधिं कुर्विति देवता आवाह्य संपूज्य वरुणं तत्त्वा यामी. त्यावाहा संपूजयेत् । ततः देवदानवसंवादे मश्यमाने महोदधौ । उत्पन्नोऽसि तदा कुम्भ विधृतो विष्णुना स्वयम् । / त्वत्तीये सर्वतीर्थानि देवाः सर्वे त्वयि स्थिताः । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #53
--------------------------------------------------------------------------
________________ संस्कारपद्धती -- त्वयि तिष्ठन्ति भूतानि त्वयि माणाः प्रतिष्ठिताः ॥ शिवः स्वयं त्वमेवासि विष्णुस्त्वं च प्रजापतिः । आदित्या वसवो रुद्रा विश्वे देवाः सपैतृकाः । / त्वयि तिष्ठन्ति सर्वेऽपि यतः कामफलप्रदाः । त्वत्प्रसादादिमं यज्ञं कर्तुभी हे जलोद्भव । सांनिध्यं कुरु देवेश प्रसन्नो भव सर्वदा ॥ इति संप्रार्थयेत् । ततः- आपोहिष्ठा0 3 हिरण्यवर्णा: 0 4 पत्रमानः su0 17 इति कुम्भमभिमृश्य जपेत् । - " अथान्वाधानम् -- आचार्यः समिश्रयमादाय श्रद्ध एहत्यिआदि प्राणायामान्तं कृत्वा ग्रहयज्ञहोमकर्मणि या यक्ष्यमाणा देवतास्ता इत्यादि व्याहृत्यन्तमुक्त्वा गणपतिमेकया चर्चाहुत्याऽऽज्यादुत्या वा यक्ष्य इति बदेत् । वैशेषिकप्रधान होमे -- सूर्य सोममङ्गारकं बुधं बृहस्पति शुक्रं शनैश्वरं राहु केतुम् अमुकसंख्याकाभिर्यथायथमर्कादिसमिद्भिर्वाहुतिमिराज्याहुतिभिव, ईश्वरम्, उमां स्कन्दं नारायणं ब्रह्माणम्, इन्द्रं यमं कालं चित्रगुप्तम्, अग्निम्, अपः, भूमिं विष्णुम्, इन्द्रम्, इन्द्राणीं प्रजापति सर्पान्ब्रह्माणम्, अमुक संख्याकाभिर्यथायथमर्कादिसमिद्भिश्चर्वाहुतिभि राज्याहुतिभिश्च, गणपतिं दुर्गा वायुम्, आकाशम्, अश्विनौ वास्तोष्पर्ति क्षेत्रपालम् इन्द्रम्, अग्निं यमं निरृतिं वरुणं वायुं सोमम्, ईशानम्, अमुकसंख्याकाभिः पलाशसमिद्भिश्वर्वाहुतिभिराज्याहुतिभिश्च मण्डलदेवतापक्षे मण्डलदेवताः प्रत्येकमेकैका हुत्या यक्ष्ये । अधिमत्यधिदेवतानां प्रधानदशांशेनेतरदेवतानां विंशांशेन वा होमः कार्यः । पात्रासादनकाले दर्व्यासादनोत्तरं बहूनां चरूद्धरणपात्राणां स्रुवाणामाज्यस्थालीनां च बहीनामासादनं प्रोक्षणं च कार्यम् । स्थालीपाकधर्मेण चरुं श्रपयित्वा युगपदनेककर्तृकचर्वाज्यहोमनिर्वाहाय सर्वेषां खुत्राणां संमार्गः कार्यः । स्रुवस्थाने दयों वा । तासामपि संमार्गः । पर्यनिकरणकाले सर्वैर्होमद्रव्यैः सहास्स्ज्यस्य पर्यग्निकरणम् । ततः शृतं चरुमभिघार्योत्तरत उद्वास्य वर्हिष्यासाद्य तत्रैवाऽऽसादितेषु चरूद्धरणपात्रेषूद्धृत्य यथादैवतं विभज्य परि षेकादि व्याहृतिहोमान्तं कृत्वा गणानां त्वेति मन्त्रेण पलाशसमिच्चर्वाज्यानामेकैकामाहुतिमाचार्य एत्र जुहुयात् । गणपतय इदं न ममेति यजमानस्त्यागं कुर्यात् । Shree Sudharmaswami Gyanbhandar-Umara, Surat 9 www.umaragyanbhandar.com
Page #54
--------------------------------------------------------------------------
________________ ग्रहमखः । समः - ऋत्विज उदङ्मुखाः प्राङ्मुखा वोपविश्य द्विराचम्य साबधानमनसो भवेयुः । ततो यजमान इमान्युपकल्पितानि हवनीयद्रव्याणि अन्वाधानोद्दिष्टसंख्यापर्याप्तानि या या यक्ष्यमाणा देवतास्ताभ्यस्ताभ्यो मया परित्यक्तानि न ममोते द्रव्यत्यागं कुर्यात् । तत ऋत्विज आवाहनोत तत्तन्मन्त्रैरन्वाधानोद्दिष्टैर्द्रव्यैरन्वाधानोक्त संख्यं होमं कुर्युः । तत्र चरुसमिद्धोमकर्तारः स्वस्वदक्षिणहस्तं निष्टप्य वामहस्तेन संमृज्य पुनर्निष्टप्य दक्षिणहस्तेनैव स्वस्व संमार्गदर्भप्रहरणं कुर्युः । अत्र चरुश्रपणासंभवे गृहसिद्धानेन देवपवित्र संस्कारसंस्कृतेन होम इति संप्रदायः । अर्कः पलाशः खदिरोऽपामार्गः पिप्पल उदुम्बरः शमी दूर्वाः कुशा इति क्रमेण ग्रह समिधः । एतासामलाभे पलाशसमिधः । तत्र समिदेकैका होतव्या । दुर्वाणां दर्भाणां च त्रिकं त्रिकम् । आज्यं दन्यैव होतव्यम् । अङ्गुष्ठाग्रेण चरुं ग्राप्तमात्रं निष्पीड्य संहताङ्गुलिनोतान दक्षिणेन हस्तेन होतव्यः । समाप्ते प्रधानहोम आचार्यो मण्डलदेवतापक्षे मण्डलदेवताहोमं कृत्वा स्थापितदेवतानामुत्तरपूजनं विधाय प्रसीदन्तु भवन्त इति तान्संप्रार्थयेत् । ततः सपत्नीको यजमानोऽनेः पश्चादुपविश्याग्न्यायतनस्य समन्तादिक्षु सदीपमापभक्तबलीन्दिक्पालेभ्यो दद्यात् । प्रतिबलिसमर्पणं साक्षतं जलं क्षिपेत् । OM त्राता0 विन्द्रः । इन्द्राय साङ्गाय सपरिवाराय सायुधाय सशक्तिकायामुं सदीपं माषभक्तबालें समर्पयामीति साक्षतं जलं त्यक्त्वा भो इन्द्र बलिं भक्ष दिशं रक्ष मम सकुटुम्बस्याऽऽयुष्कर्ता क्षेमकर्ता शान्तिकर्ता पुष्टिकर्ता तुष्टिकर्ता निर्विघ्नकर्ता वरदो भव इति प्रार्थयेत् । OM अग्ने' नय su0 | अग्नये sA0 यामि । भो अग्ने ba0 भव । OM इमं यम0 sva0 यमाय सामि । भो यम ba0 भव । असुन्वत0 मस्तु । निरृतये sA0 यामि । भो निरृ0 ba0 / तत्त्वा yA0 SIH । वरुणाय sA0 मि । भो वरुण0 व आ no0 नः । वायवे सा भो वायो0 व । सं te0 थ्व । सोमाय sA0 मि । भोः सोम0 va0 / अभि0 हे । ईशानाय sA0 भो ईशान 0 0 व । ततो ग्रहादिवलयो ग्रहपीठसमीपे OM Asa0 n । सूर्याय sA0 सशक्तिकायेश्वराग्निरूपाधिदेवताप्रत्यधिदेवतांसहितायेमं सदीपं माष0 मि । भोः सूर्य, इमं बलिं गृहाण मम सकु0 भवेति प्रार्थयेत् । OM आप्याय Shree Sudharmaswami Gyanbhandar-Umara, Surat 35 www.umaragyanbhandar.com
Page #55
--------------------------------------------------------------------------
________________ 36 संस्कारपद्धतीथे । सोमाय0 काय, उमाबपाधिदै0 व । OM अग्नि, ति । अङ्गार. फाय0 काय स्कन्दभूमिरूपाधिदेवता0 व । OM उद्वध्य0 मेतम् । बुधायक नारायणविष्णुरूपाधिदे0 व । OM बृहस्पते. त्रम् । बृहस्पतये. ब्रह्मेन्द्ररूपा0 व । OM शुक्रं 0 स्तु । शुक्राय0 इन्द्रेन्द्राणीरूपा0 व । OM शं नो नः । शनै0 यमप्रजापतिरू0 व । OM कया. ता। राहवे0 कालसर्परूपा0 व । OM केतुं0 थाः। केतवे0 चित्रगुमब्रह्मरू0 व । / __ OM गणानां0 दनम् । गणपतये0 सिद्धिबुद्धिसहितायेमं0 भोः सिदिबुद्धिसहित गणपते0 / OM जातवे0 दुर्गायै0 साङ्गायै sa0 कायै, i0 भो दुर्गे, इमं ba0 स्याऽऽयुष्की kSe0 कर्ती zA0I pu0I tu0I निक ई वरदा भव । OM वायो0 सा। वायवे sA0 मि । भो वायो0 व । OM घृतं घृतपावा. क्षाय । आकाशाय sA0 मि। भो आकाश, इमं0 / OM या वां ka0 तम् । अश्विभ्यां साङ्गाभ्यां sa0 भ्यां sA0 भ्यां sa0 काभ्यामिमं sa0 मि । भो अश्विनाविमं बलिं गृहीतं मम sa0 युष्कर्तारौ kSe0 तारौ zA0 रौ pu0 रौ tu0 रौ ni0 तारौ वरदो भवतम् । OM वास्तोष्पते0 पदे । वास्तोपतये sA0 मि। भो vA0 ते, इमं0 भवति । ततः क्षेत्रपालाय कुङ्कुमरक्तपुष्पादियुतं सदीपं सताम्बूलं सदक्षिणं माषभक्त बलिं दद्यात् । OM क्षेत्रस्य पति0 दृशे । क्षेत्रपालाय sA0 काय भूतप्रेतडाकिनीशाकिनीब्रह्मराक्षसवेतालादिपरिवारयुतायेमं कुङ्कुमादियुतं मापभक्तबलि सम0 मि । भो भोः क्षेत्रपाल सपरिवारम बालें. म्वेति। __ ततः शूद्रेण बलिं बहिर्देश प्रापयेत् । तस्यः पृष्ठतः शान्तिपाठपूर्वकं स्वयं जलं सिञ्चन्साचार्यः सपत्नीको गृहादहिगत्वा प्रत्येत्य हस्तौ पादौ प्रक्षाल्याऽऽचम्याग्रिसमीपमागत्य पुनराचम्य स्वायतन उपविशेत् । तत आचार्यों दया सवेण चतुर्ग्रहीतमाज्यं गृहीत्वा तदुपरि वस्त्रयुतं चन्दनादिभूषितं फलं निधाय, इडनामाऽयमग्रिरित्यनुसंधाय यजमानान्वारब्धस्तिष्ठन्पूर्णाहुति जुहुयात् । OM समुद्रा0 वयं नाम0 2|AUM चत्वारि 10 वेश 3 / OMmUrdhAna di0 पाः । OM पुनरत्वा0 मा । OM पूर्णा daOM सप्न ते a0 घृतेन स्वाहेति यजमानोऽनये वैश्वानराय वसुरुद्रादित्येभ्यः शतकृतवे saptavate'naye ceda Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #56
--------------------------------------------------------------------------
________________ ग्रहपरदः । मिति त्यजेत् । तत आचार्यः पूर्णाहुतिमुत्त0 प्ठति । पूर्णा0 सयत्वायेत्याचारात्पठेत् । ततः सस्रावहोमादिसंस्थाजपान्तं कुर्यात् । तत ऋत्विक्सहिंत आचार्यः प्रामुखस्तिष्ठन्ग्रहवेदेरशान्यां शुचौ देशे संमृष्टे रङ्गवल्लयाद्यलंकृते चतुप्पा दीर्घचतुरश्रं सोत्तरच्छदं पीठं निधाय तत्रोदगग्रांस्त्रीन्हरितान्दर्भानास्तीर्य तत्रोपविष्टं पत्नीसहितं प्राङ्मुखं यजमानं पात्रान्तरे गृहीतेन कलशोदकेन पञ्चपल्लवैः कुशदूर्वासहितैरभिषिश्चेत् । तत्र मन्त्राः-आपो हि ष्ठा0 3 हिरण्यवर्णा0 4 पवमानः सुवर्जनः पवित्रेण vi0 17 / सुरास्त्वामभिषिञ्चन्तु ब्रह्मविष्णुमहेश्वराः । * घासुदेवो जगन्नाथस्तथा संकर्षणो विभुः ॥ 1 ॥ मधुम्नश्चानिरुद्धश्च भवन्तु विजयाय ते । आखण्डलोऽनिर्भगवान्यमो वै नितिस्तथा ॥ 2 ॥ वरुणः पवनश्चैव धनाध्यक्षस्तथा शिवः । ब्रह्मणा सहिताः सर्वे दिक्पालाः पान्तु ते सदा ॥ 3 ॥ कीर्तिलक्ष्मी तिमेधा पुष्टिः श्रद्धा क्रिया मतिः । बुद्धिर्लज्जा वपुः शान्तिः कान्तिस्तुष्टिश्च मातरः ॥ 4 ॥ एतास्त्वामभिषिञ्चन्तु देवपत्न्यः समागताः । आदित्यश्चन्द्रमा भौमो बुधजीवसितार्कजाः ॥ 5 ॥ ग्रहारत्वामभिषिश्चन्तु राहुः केतुश्च पूजिताः । देवदानवगन्धर्वा यक्षराक्षसपन्नगाः ॥ 5 ॥ ऋषयो मुनयो गावो देवमातर एव च । देवपत्न्यो द्रुमा नागा दैत्याचाप्सरसां गणाः ॥ 7 ॥ अस्त्राणि सर्वशस्त्राणि राजानो वाहनानि च । औषधानि च रत्नानि कालस्यावयवाश्च ये ॥ 8 ॥ सरितः सागराः शैलास्तीर्थानि जलदा नदाः । एते त्वामभिषिञ्चन्तु सर्वकामार्थसिद्धये ॥ 9 ॥ ग्रहाणामादिरादित्यो लोकरक्षणकारकः । विषमस्थानसंभूतां पीडां दहतु ते रविः ॥ 1 ॥ रोहिणीशः मुधामूर्तिः सुधागात्रः मधाशनः । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #57
--------------------------------------------------------------------------
________________ 18 संस्कारवद्धनौ विषमस्थानसंभूतां पीडां दहतु ते विधुः ॥ 2 ॥ भूमिपुत्रो महातेजा जगतां भयकृत्सदा । दृष्टिकृद्वृष्टिर्ता च पीडां दहतु ते कुजः ॥ 3 ॥ उत्पातरूपो जगतां चन्द्रपुत्रो महाद्युतिः । सूर्यमियकरो विद्वान्पीडां दहतु ते बुधः ॥ 4 ॥ देवमन्त्री विशालाक्षः सदा लोकहिते रतः । अनेक शिष्यसंपूर्णः पीडां दहतु ते गुरुः । / 5 / / दैत्यमन्त्री गुरुस्तेषां प्राणदश्च महामतिः । प्रस्ताराग्रहाणां च पीडां दहतु ते भृगुः ॥ 6 ॥ सूर्यपुत्रो दीर्घदेहो विशालाक्षः शिवप्रियः । मन्दचारः प्रसन्नात्मा पीडां दहतु ते शनिः ॥ 7 ॥ महाशिरा महावक्त्रो दीर्घदंष्ट्रो महाबलः । अतनुवोर्ध्वकेशश्च पीडां दहतु ते तमः ॥ 8 ॥ अनेकरूपवर्णश्च शतशोऽथ सहस्रशः । उत्पातरूप जगतः पीडां दहतु ते शिखी ॥ 9 ॥ इति मन्त्रैर्देवस्य खेत्यादिभिर्मन्त्रैश्चाभिषिश्चेत् । अभिषेकानन्तरं तैलाभ्यङ्गादिपूर्वकं सुनाता दम्पती अभिषेकवासांसि परित्यज्याहतवासांसि परिधाय चन्दनाद्यलंकारांश्च धृत्वाऽग्रेः पश्चादुपविशतः । तत आचार्येण सह यजमानो मा नस्तोक इति विभूतिधारणं कृत्वाऽऽचार्यादीन्संपूज्य दक्षिणां दद्यात् । तत्राऽऽचार्याय गौः । ब्रह्मणेऽनडुआन् । सदस्यायाश्वः । सूर्यप्रीत्यर्थं कपिला गौः 1 / सोमप्रीत्यर्थं शङ्खः 2 / अङ्गारकमीत्यर्थ रक्तोऽनङ्गान् 3 / बुधप्रीत्यर्थं सुवर्णम् 4 / बृहस्पतिप्रीत्यर्थं पीतं वासः 5 / शुक्रप्रीत्यर्थं श्वेतोऽश्वः 6 / शनिप्रीत्यर्थं कृष्णा गौः 7 / राहुप्रीत्यर्थं कालायसम् 8 | केतुप्रीत्यर्थं हस्ती छागो वा 9 इति तत्तद्धोमकर्त्रे व्यवस्थया तां तां दक्षिणां दद्यात् । यदि नवभ्योऽधिका ऋत्विजस्तदा तेभ्यः प्रत्येकमेकैका गौर्दया । न्यूनत्वे तु गोशङ्खादयो नव दक्षिणा यथासंभवं तेभ्य एव देयाः । अथ गवादीनां मन्त्राः-- कपिले सर्वदेवानां पूजनीयाऽसि सर्वदा । सर्वदेवमयी यस्मादतः शान्ति prayaccha me ॥ 1 // Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #58
--------------------------------------------------------------------------
________________ अहमखः । त्वं पुरा सागरोत्पन्नो विष्णुना विधृतः करे । / पाञ्चजन्य प्रदास्यामि यतः शान्ति प्रयच्छ मे ॥ 2 ॥ धर्मस्त्वं वृषरूपेण जगदानन्दकारकः । अष्टमूर्तेरधिष्ठानमतः शान्ति प्रमच्छ मे ॥ 3 ॥ हिरण्यगर्भगर्भस्थं हेमबीजं विभावसोः । अनन्त पुण्यफलदमतः शान्ति प्रयच्छ मे ॥ 4 ॥ पीतवस्त्रद्वयं यस्माद्वासुदेवस्य बल्लभम् । प्रदानात्तस्य मे विष्णुः सदा शान्ति प्रयच्छतु ॥ 5 ॥ विष्णुस्त्वमश्वरूपेण यस्मादमृतसंभवः । चन्द्रार्कवाहनं नित्यमतः शान्ति प्रयच्छ मे ॥ 6 ॥ यस्मात्त्वं पृथिवी सर्वा धेनो वै कृष्णसंनिभे । सर्वपापहरा नित्यमतः शान्ति प्रयच्छ मे ॥ 7 ॥ यस्मादायस कार्याणि त्वदधीनानि सर्वदा । लाङ्गलाद्यायुधादीनि तस्माच्छान्ति प्रयच्छ मे ॥ 8 ॥ सुप्रतीक गजेन्द्र (वं देवेद्रस्य च वाहनम् । दानेनानेन दत्तेन सदा शान्ति प्रयच्छ मे ॥ 9 ॥ छागपक्षे यस्मात्वं छाग यज्ञानामङ्गत्वेन व्यवस्थितः । यानं विभाव सोनित्यमतः शान्ति प्रयच्छ मे ॥ 10 ॥ उक्तदक्षिणानामभावे सर्वेभ्यो ब्राह्मणेभ्यो हिरण्यं दद्यात् । सर्वेषु पोवाचार्याय द्विगुणं दद्यात् । कर्मणः साहुण्यार्थमन्येभ्यो ब्राह्म. भ्यो भूयसी दद्यात् । ततो ग्रहपीठदेवतानां यजमानः पञ्चोपचारैरुत्तरपूजनं विधाय सप्रणवै. स्तत्तन्नाममन्त्रैरादित्यादिदेवताभ्यो नम इति समदितरूपेण वा पुष्पाञ्जलिं समर्पयेत् । तत आचार्यों ग्रहपीठदेवतानामुद्रासनमुत्तिष्ठेति मन्त्रेण कुर्यात् । ततो यजमानः, इदं ग्रहपीठं सप्रतिमं सकलशं सोपस्करमाचार्याय तुभ्यमहं संप्रदद इत्यार्चाय समर्पयेत् । तत आचार्योऽमि संपूज्य Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #59
--------------------------------------------------------------------------
________________ संस्कारपद्धतीगच्छ गच्छ सुरश्रेष्ठ स्वस्थाने परमेश्वर । यत्र ब्रह्मादयो देवास्तत्र गच्छ हुताशन । इति विसृजेत् । अथ यजमानः कांस्यपात्रगताज्ये सकुटुम्बः स्वप. तिरूपमवेक्ष्य आज्यं तेजः समुद्दिष्टमाज्यं पापहरं स्मृतम् । आज्यं सुराणामाहार आज्ये लोकाः प्रतिष्ठिताः । / अलक्ष्मीर्या यच्च दौस्थ्यं मम गात्रेष्ववस्थितम् । तत्सर्व क्षपयाऽऽज्य त्वं लक्ष्मी पुष्टिं च वर्धय । / इति पठित्वा तदाज्यं सदक्षिणं ब्राह्मणाय दद्यात् । ततो यावत्यः मधानाहुतयस्तावतो ब्राह्मणान्भोजयेत् । यावन्ति तदाहुतिशतानि तावतो वा यथा संभवं वा । ततो यस्य स्मृत्यति विष्णुं स्मरेत् । ततो भुक्तवद्भ्यो यथाविभवं दक्षिणां दत्त्वा क्षमाप्य तदाशिषो गृहीत्वा प्रणिपत्यानेन ग्रहमखाख्येन कर्मणाऽऽदित्यादयो ग्रहाः प्रीयन्तां न ममे. तीश्वरार्पणं कृत्वा दृष्टमनाः सुहृयुक्तो भुञ्जीत । इति ग्र्ह्म्खायोग्ः। अथ गर्भाधानप्रयोगः । सत्र रजोदर्शने सति त्रिरात्रं रजस्वला स्त्री, अञ्जनाभ्यञ्जननित्यस्नानादीनि वर्जयेत् । त्रिरात्रमशुचिस्तिष्ठेत् । प्रथम? तु हरिद्रागन्धमाल्यादिधारणे ताम्बूलभक्षणे च च दोष इति विशः । अन्यत्समानम् । स्मार्तगायोः कर्मणोः पञ्चमेऽहनि स्नाताःधिकारिणी भवति । श्रौते कर्मणि चतुर्थेऽइन्यपि स्नाताऽधिकारिणी । कर्ता रजोनिवृत्तौ सत्यां चतुर्थ्याधुक्ततिथ्यादिषु गर्भाधानं कुर्यात् । कर्ता ज्योतिर्विलोक्ते सुमु.. हूर्ते प्रातः कृतनित्यक्रियः सभार्य आचम्य प्राणानायम्य देशकालो संकीर्त्य ममैतद्भार्याधिकरणजनिष्यमाणसर्वगर्भसंस्कारातिशयसिद्धिवी.. जगर्भसमद्भवैनोनिवणक्षेत्रसंस्कारसिद्धिद्वारा श्रीपरमेश्वरीत्यर्थमस्यां गर्भाधानं करिष्य इति संकल्प्य तदङ्गं गणपतिपूजनं पुण्याहवाचनं मातृकापूजनं नान्दीश्राद्धं चोक्तरीत्या कुर्यात् । अत्र ब्रह्मा प्रीयतामिति विशेषः । ततो रात्रौ यथोक्तशय्यां परिकल्प्य वस्खादिनानाभूषणैरलं.. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #60
--------------------------------------------------------------------------
________________ गर्भाधानम् । कृतां सुगन्धां त्रिरात्रव्रतेनाल्पभोजनेन वा कृशां शिष्टब्राह्मणसंभाषां शय्यामारूढां स्वयमपि तथैव भूत्वाऽऽचम्य निवीती भूत्वा शिखां विस्रस्य " विष्णुर्योनिं कल्पयतु त्वष्टा रूपाणि विशतु । आसिञ्चतु प्रजापतिर्घाता गर्भ दधातु ते । / गर्भ धेहि सिनीवालि गर्भं धेहि सरस्वति । गर्भे तेऽश्विनावुभावाधत्तां पुष्करस्रजा ॥ हिरण्ययी अरणीयं निर्मन्थतोऽश्विना । तं ते गर्भ हवामहे दशमे मासि सूतवे ॥ यथाऽग्निगर्भा पृथिवी द्यौर्यथेन्द्रगर्भिणी । वायुर्यथा दिशां गर्भ एवं गर्भे दधामि ते । / यस्य योनिं प्रति रेतो गृहाण पुमान्पुत्रो जायतां गर्भो अन्तः । तं माता दशमासो बिभर्ति स जायतां वीरतमः स्वानाम् ॥ आ ते गर्भो योनिमेतु पुमान्बाण इवेषुधिम् । आ वीरोऽत्र जायतां पुत्रस्ते दशमास्यः । / करोमि ते प्राजापत्यमागर्भे योनिमेतु ते । अनूनः पूर्णो जायतामनन्योऽश्लोणोऽपिशाचधीरः ॥ यानि प्रभूणि वीर्याण्यृषभा जनयन्तु नः । तैस्त्वं गर्भिणी भव स जायतां वीरतमः स्वानाम् ॥ सा प्रमूर्धेनुगा भव । 41 इत्येतैः सुरतार्थ समीपमाहयेत् । ततस्तां दीपसमीप एव वामभागे शय्यायां शाययित्वा, OM सं नाम्नः सर हृदयानि सं नाभिः सं त्वचः । सं त्वा कामस्य योक्त्रेण युञ्जाम्यविमोचनाय ॥ इति सुरतं करोति । OM चाक्रवाकः संवननं यन्नदीभ्य उदाहृतम् । यो देवगन्धर्वस्तेन संवनिनौ rakhake ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #61
--------------------------------------------------------------------------
________________ 42 संस्कारपद्धतौइति मुस्खमीप्सते । * भूः प्रजापतिनाऽत्यूपमेण स्कन्दयामि वीरं ध्त्स्वामुक्दे|AUM भुवः प्रजा0 धत्स्वामुकदे । OM सुत्रः प्रजाप0 धत्स्वामुकदे । ___ इत्येतः प्रतिमन्त्रं रेतोऽवस्कन्दयेत् । ततो यज्ञोपवीति अशिरस्कं स्वानं कृत्वा शिखां बद्ध्वा पौराणाचमनप्राणायामौ कृत्वा विष्णुं संस्मरेत् । ऋतुव्यतिरिक्तकाले गमने तु पादप्रक्षालनम् । ततः पृथक्शयनों भवतः । भार्यायास्त्वशुचिता नैवास्ति । ततः चोमूने नित्यनिर्वर्तना. नन्तरं ब्राह्मणेभ्यो भूयसी दत्त्वा ब्राह्मणान्भोजयेत । एतयोः प्रधानोचराङ्गत्वस्यैव दृष्टत्वात् । दुष्टमासादौ प्रथमरजोदर्शने तु शान्ति कृत्वा गर्भाधानं कुर्यात् । इति गर्भाधानप्रयोगः । अथ नाराय्न्न्ब्लिप्र्योग्ः। एवं कृतेऽपि गर्भाधाने यदा गर्भो नोत्पद्यते तदा प्रतिबन्धकीभूतप्रे. तनिवृत्त्यर्थ नारायणबलिः कार्य्ः। ___ कर्ता शुक्लैकादश्यां नदीतीरादिशुचौ देशे स्नानादिनित्यक्रियान्त आचम्य मानानायम्य देशकालो संकीर्य मदीयकुलाभिवृद्धिप्रतिबन्धकोतस्य प्रेतत्वनिवृत्त्वर्य नारायणबलिं करिष्य इति संकल्य कलशस्थापनविधिना स्थापितकलशद्वये सुवर्णनिर्मितप्रतिमयोर्विष्णुमावाहयामि वैवस्वतं यममावाहयामीति क्रमेणाऽऽवाह्य पुरुषसूक्तेन यमाय सोममिति च क्रमेण पोडशोप आः संपूज्य तत्पूर्वभागे रेखायां दक्षिणायकुशास्तर णान्ते शुन्धतां विष्णुरूपी प्रेत इति दशसु स्थानेषु दक्षिणसंस्थमपो निनीय तत्र मधुघृतालतान.श पिण्डान्सतिलान्काइ पगो . मुकमेत विष्णुदैवतायं ते पिण्ड इति दक्षिणामुखः प्राचीनावीती दक्षिणाग्रेषु कुशेषु पराचीनेन पाणिना सव्यं जान्वाच्य विष्णुरूपं प्रेतं ध्यायन्दद्यात् । ततो गन्धादिभिरभ्यर्च्य प्रवाहणान्तं कृत्वा नद्यादौ क्षिपेत् । तस्यामेव रात्रौ श्वः करिष्यमाणश्राद्ध क्षणः क्रियतामित्येवं पञ्च त्रीने वेत्येवमयुग्मान्ब्राह्मणाऽश्राद्ध.देशेन निमन्त्र्योपोषणं कुर्यात् । श्वोभते मध्याह्ने विष्णुम. भ्यर्च्य प्रतं विष्णुरूपिणमुद्दिश्यकोद्दिष्टविधिना पादप्रक्षालनादितृप्तिम. नान्तं कृत्वा ब्राह्मणसमीर पिण्डपितृयज्ञवदुल्लेखनाचुदकनिनयनान्त Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #62
--------------------------------------------------------------------------
________________ नाग्व्लिप्र्योग्ः। तूष्णीं कृत्वा विष्णवे ब्रह्मणे शिवाय सपरिवाराय यमाय च नाममन्त्र. चतुरः पिण्डान्दत्वा विष्णोऽयं ते पिण्ड इति विष्णुरूपं प्रेतं ध्यायन्पश्चमं पिण्डं दत्त्वाऽर्चनादिप्रवाहणान्तं तूष्णीं कृत्वाऽऽचान्तान्ब्राह्मणान्दक्षि. णया संतोष्य ते कस्मै गुणवते प्रेतबुद्धया वस्त्राभरणगोहिरण्यादि दत्वैकपक्षे तस्मा एव दत्त्वा भवन्तः प्रेताय तिलोदकाञ्जलिदानं कुर्वन्त्यिति वदेत् । ते च पवित्रपाणयः सफुशतुलसीपत्रतोयाञ्जलि प्रेताय काश्यपगोत्रायामुकशर्मणे विष्णुरूपिणेऽयं तिलतोयाञ्जलिरिति द्य्ः। ततो ब्राह्मणान्वाचयेत् , अनेन नारायणपलिकर्मणा भगवान्विष्णरिम प्रेस शुद्धमपापमह करोत्विति । ततो विप्रास्तथाऽस्त्विति प्रत्यूचुः (प्रतिब्रूयुः ) / ततः कर्ता स्नात्वा भुञ्जीत । इति नारायणवलिप्रयोगः । - अथ नागबलिप्रयोगः । गुरुशुक्रास्तादिरहिते कालेऽयनद्वयेऽपि पौर्णमास्याममावास्यायां पञ्चम्यामाश्लेपायुक्तदिने वा कुर्यात् । तत्राधिकारार्थ चतुर्दशकृच्छ्रात्मकं प्रायश्चित्तं चरेत् । तस्य प्रयोगः-- उक्तदिनात्पूर्वथुस्तदहरेव वा समस्तसंपदिति पर्षदं प्रदक्षिणीकृत्य नस्वा सदग्रे निष्कं तदर्ध वा निधायामुकशर्मणा मयेह जन्मनि जन्मान्तरे वा ज्ञानादज्ञानाद्वा कृतेन स.पंवधेन जनितस्य दोषस्य परिहारार्थमनुग्रहं कृत्वा प्रायश्चित्त. मुपदिशन्तु भवन्त इति प्रार्थयेत् । ते चोपदिशाम इति प्रतिघ्रयुः । ततः कर्ता सर्वे धर्मविवेत्तारो गोतारः सकला द्विजाः । मम देहस्य संशुद्धिं कुर्वन्तु द्विजसत्तमाः । / मया कृतं महाघोरं ज्ञातमज्ञातकिल्बिषम् । प्रसादः क्रियता मह्यं शुभानुज्ञा प्रयच्छथ । / . पूज्यैः कृतः पवित्रोऽहं भवेयं द्विजसत्तः । इति श्लोकान्पठित्वा मामनुगृहन्तु भवन्त इति पर्षदं प्रणमेत् । सतः फर्ता निबन्धपूजनं पर्षपूजनमनुवादकपूननं च कुर्यात् । अनुवादकाय भृतिरूपां यथाशक्ति दक्षिणां दद्यात । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #63
--------------------------------------------------------------------------
________________ संस्कारपद्धतौ ततोऽनुवादको मुशर्मणा त्वयेह जन्मनि जन्मान्तरे वा ज्ञानादज्ञानाद्वा कृतेन सर्पत्रधेन जनितस्य दोषस्य परिहारार्थं पर्षदुपदिष्टचतुदेशकृच्छ्राचरणपूर्वकं यथाविधि सर्पसंस्कारं कृत्वा त्वं शुद्धो निरुपद्रवो भविष्यसीत्युपदेश त्रिः ( दिशेधिः) / ततः कर्ता, ओमित्यङ्गीकृत्य पर्षदं नमस्कृत्य विसर्जयेत् । अनुवादकं च । तत आचम्य प्राणानायम्य देशकालौ संकीर्त्या मुशर्मणा मयेह जन्मनि जन्मान्तरे वा ज्ञानाज्ञानावा कृतेन सर्पवधेन जनितस्य दोषस्य परिहारार्थं पर्षदुपदिष्टचतुर्दशकृच्छ्रात्मकं प्रायश्चित्तममुकप्रत्यान्नायद्वारा करिष्य इति संकल्प्य 14 यानि कानि च पापानि ब्रह्महत्यासमानि च । केशानाश्रित्य तिष्ठन्ति तस्मात्केशान्वपाम्यहम् ॥ इति शिखाकक्षेओपस्थवर्जे केशनखरोमाणि वापयित्वा आयुर्बलं यशो वर्चः प्रजाः पशुवमूनि च । ब्रह्म मज्ञां च मेधां च त्वं नो देहि वनस्पते ॥ इति वनस्पतिं प्रार्थ्यं तस्मात्मादेशमात्रं काष्ठं गृहीत्वा मुखदुर्गन्धिनाशाय दन्तानां च विशुद्धये । ष्ठीवनाय च गात्राणां कुर्वेऽहं दन्तधावनम् ॥ इति तेन काष्ठेन दन्तान्संशोध्य द्वादश गण्डूषान्कृत्वा वक्ष्यमाणोत्सर्जनरीत्या भस्मगोमयमृत्तिकास्नानानि विधाय पञ्चगव्यैः कुशोदकेन `च तत्तन्मन्न्त्रैः स्नानं कृत्वाऽऽयो हि ष्ठेति त्रिभिर्मन्त्रैः शुद्धोदकेन स्नात्वा स्नानविधिना स्नानं कुर्यात् । कर्ता जीवत्पित्रादिकश्चेत्तदा केशसंरक्षणार्थे पूर्वोक्तं प्रायश्चित्तं द्विगुणं कुर्यात् । ततो विष्णुपूजन विष्णुश्राद्धगोदानव्याहृतिहोमपञ्चगव्य होमान्कुर्यात् । तत्र विष्णुपूजनमिदं विष्णुरिति मन्त्रेण । विष्णुश्राद्धसिद्ध्यर्थं विमानाहूय संपूज्य तेभ्यश्चत्वार्यामान्नानि दद्यात् । जीवत्पितृकस्य तु न विष्णुश्राद्धम् । ततो विप्रं गां च संपूज्य तस्मै यथाविभवकल्पितोपस्कारसहितां गां दद्यात् । गोरभावे तन्मूल्यं वा । ततो व्याहृतिहोमः -- कर्ताऽऽचभ्योल्लेखनादिसंस्कृत आयतने लौकिकम प्रतिष्ठाप्य प्रज्वाल्य ध्यात्वा समिश्रयमादाय श्रद्धं एहीत्यादि प्राणायामान्तं कृत्वा सर्प संस्काराधिकारार्थप्रायश्चित्ताङ्गन्भूत होमकर्मणि Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #64
--------------------------------------------------------------------------
________________ नागबलिमयागः ॥ 9 या यक्ष्यमाणा देवतास्ताः सर्वाः परिग्रहीष्यामि । प्रथमया व्याहृत्याऽग्निं सप्तभिराज्याहुतिभिः, द्वितीयया व्याहृत्या वायुं सप्त- राज्याहुतिभिः, तृतीयया व्याहृत्या सूर्य सप्तभिर ज्याहुतिभिः समाहृतिभिः प्रजापति सप्तभिराज्याहुतिभिर्यक्ष्ये । पञ्चगव्यहोमे - अग्निमेकया पञ्चतन्याहुत्यः सोममच्या पञ्चग0 विष्णुं तिसृभिः पञ्चग0 रुद्रमेक0 / अत्रोदक स्पशः । सवितारमे0 ब्रह्मैकः परमात्मानं प्रणवेन चतुर्थभागेन यावत्य आहु यो भवन्ति तावतीभिराहुतिभिर्यक्ष्ये । एता देवताः सद्यो यक्ष्य इत्युक्त्वा समिधोऽग्रावाधायानिं परिस्तीर्योत्तरेणात्रिं दर्भान्संस्तीर्य तेषु दव सप्त पत्रात्मकान्हरितान्कुशानाज्यस्थाली पञ्चगव्यार्थ ताम्रपात्रं प्रोक्षणीपात्रमुपवेषं संमार्गदर्भानवज्वलनदर्भान्वहिरेकां समिधमाज्यं पञ्चगव्यानीत्यासाद्य पवित्रे कृत्वा प्रोक्षणीः संस्कृत्य पात्राणि पञ्चगव्यानि च प्रोक्ष्य दव सप्तपत्रात्मकान्कुशांश्च संमृज्य तत्तन्मन्त्रैः पञ्चगव्यानि पवित्रान्तर्हिते ताम्रपात्र एकीकृत्य देवस्य त्वेति सप्तसंख्यैः कुशैरुदकं तस्मिन्त्रावयित्वाऽऽपो हि ष्ठेति त्रिभिर्मन्त्रैरालोडयेत् । 45 तत आज्यविलापनादि । आज्यपर्यग्निकरणकाले पञ्चगव्यस्यापि पर्यनिकरणम् । पवित्राभ्याघानान्तेऽग्नेः पञ्चाद्वहिंरास्तीर्य तत्राऽऽज्यस्थाली पञ्चगव्यपात्रं च निधाय तदुत्तरतो दर्दी सप्तपत्रात्मकान्कुशांश्च निधायादितेऽनु0 इति परिषिच्याऽऽसादितां समिधं तूष्णीमभ्याधाय दर्व्या सप्तवारमावृत्ताभिर्व्यस्ताभिः समस्ताभिर्व्याहृतिभिराज्याहुतीजुहुयात् । > ततः सप्तपत्रात्मकान्कुशानादाय तैरुद्धत्योद्धृत्य जुहोति । OM अग्नये स्वाहा अग्नय i0 / OM सोमाय स्वाहा सोमाये । OM इरावती0 खैः svA0 विष्णव i0 / OM इदं विष्णु0 रे svA0 विष्णव i0 / OM विष्णोर्नुकं0 गाय svA0 विष्णव i0 / OM मा नस्तोके0 ते svA0 रुद्रायेदं0 | अप उपस्पृश्य । OM तत्सवि0 यात्स्वा0 सवित्र i0 / OM ब्रह्म ja0 वः svA0 ब्रह्मण 30 / OM स्वाहा, इति प्रणवेन यावतीभिराहुतिभिश्चतुर्थभागहोमो भवति तावतीराहुतीस्तैः कुशैरेव जुहुयात् । परमात्मन 30 / ततोऽवशिष्टपञ्चगव्यं प्रणवेनाऽऽलोड्य प्रणवेनाभिमन्त्रय व्रतग्रहणं करिष्य इति द्विजान्पृष्ट्वा कुरुष्वेति तैरनुज्ञात आसनाद्वहिरुपविश्य प्रणबेन सर्वं pibet । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #65
--------------------------------------------------------------------------
________________ संस्कारपद्धतोततो मुखहस्तपादाम्प्रक्षाल्य द्विवारमाचम्याऽऽसन उपविश्य पर्षदुपदिष्टचतुर्दशकृच्छात्मकप्रायश्चित्तमाचरेत् । द्रव्यदानस्य प्रत्याम्नायत्वपक्षे कृच्छ्रसंख्याकगोनिष्क्रयद्रव्यग्रे निधाय तत्संपूज्य विमान्संपूज्य पर्षदुपदिष्टचतुर्दशकृच्छ्रसंख्याकगोनिष्क्रयद्रव्यं नानानामगोत्रेभ्यो ब्राह्मणेभ्यो दातुमहमुत्सृज्य इति दद्यात् । ततः पूर्ववव्याहृतिहोमविष्णुपूजन विष्णुश्राद्ध गोदानानि कुर्यात् । नात्र प्न्य्च्ग्व्य्होम्ः। ततो गवे ग्रासं दत्त्वा शक्तौ सत्यां गोभूतिलहिरण्याज्यवस्खधान्यगुडरौप्यलवणात्मकानि दश दानानि सदक्षिणानि पूजनपूर्वकं विप्रेभ्यो दत्त्वा मया यत्कृतं प्रायश्चित्तं तदच्छिद्रमस्त्विति भवन्तो ब्रुवन्त्विति विप्रान्मार्थयेत् । ततस्तैरच्छिद्रमस्त्विति प्रत्युक्ते फर्मसाद्गुण्याय विष्णु संस्मरेत् । इह जन्मनि चेत्साक्षाद्वधे विप्राय लोहदण्डं दद्यात् । तस्य प्रयोगःदेशकालौ संकीर्य ममैतजन्मकृतसर्पवधजनितदोषपरिहारार्थमिमं लोह. दण्डं निष्क्रयद्रव्य वाऽमुकशर्मणे ब्राह्मणाय तुभ्यमहं संप्रददे न ममेति विप्रहस्ते जलसहितं दत्त्वा कृतस्य लोहदण्डदानस्य संपूर्णतासिद्धय इमां दक्षिणां संप्रदद इति दक्षिणा दत्वाऽनेन लोहदण्डदानेनानना: मीयतां न ममेति वदेत् । / अथ dshdaanmntraaH। गवामङ्गेषु तिष्ठन्ति भुवनानि चतुर्दश । यस्मात्तस्माच्छिवं मे स्यादिह लोके परत्र च । / इति गोः। सर्वसस्या च या भूमिर्वराहेण समुद्धता । अनन्तसस्यफलदा मम शान्ति प्रयच्छतु । / इति भूमेः। तिलाः पापहरा नित्यं विष्णुदेहसमुद्भवाः । तिलदानेन सर्व मे पापं नाशय केशव । / इति तिलानाम् । . हिरण्यगर्भगर्भ* मम शान्ति प्रयच्छतु । इति हिरण्यस्य । कामधेनोः समुद्भुतं देवानामुत्तमं हविः । / आयुर्विवर्धनकरमाज्यं पातु सदैव माम् । इति आज्यस्य । . शरण्यं सर्वलोकानां लज्जाया रक्षणं परम् । मुपधारि वस्त्र त्वं सदा शान्ति प्रयच्छ मे । / इति वस्त्रस्य । धन्यं करोति दातारमिह loke pastra ca । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #66
--------------------------------------------------------------------------
________________ नाग्वालिप्र्योग्ः। 47 तस्मात्प्रदीयते धान्यमतः शान्ति प्रयच्छ मे ॥ इति धान्यस्य । प्रणयः सर्वमन्त्राणां नारीणा पार्वती प्था। तथा रसानां प्रवरः सदैवेक्षुरसो मतः । / मम तस्मात्परां शान्ति ददस्त गुड सर्वदा । इति गुडस्य । शिवनेत्रोद्भवं रूप्यं पितृणामतिवल्लभम् । मम तस्य प्रदानेन शान्तिरम्तु सदैव हि । इति रौप्यस्य । यस्मादबरसाः सर्वे नोत्कृष्टा लषणं विना । तस्मात्तस्य प्रदानेन शान्तिरस्तु सदा सम । / इति लवणस्य । इति दानमन्त्राः । इत्थं पूर्व विधायोक्तदिने सर्पसंस्कारं कुर्यात् । कर्ता प्रातः कृतनित्यक्रियः संभृतसंभारः पुण्यतीर्थादिप्रशस्तदेशं गत्वा सपत्नीकः परिहित धौतवासाः प्राणानायम्य मिश्रितः प्रियजुव्रीहिगोधूमतिलपिष्टरेतदन्यत. मेन पिष्टेन वा सर्पाकृति कृत्वा शूर्पे निधाय सर्प प्रार्थयेत् । एहि पूर्व मृतः सर्प अस्मिन्पिष्टे समाविश । संस्कारार्थमहं भक्त्या प्रार्थयामि समासतः ॥ इति । ततो भुजंगेशाय विद्महे सर्पराजाय धीमहि । तन्नो नागः प्रचोदयादिति भुजंगगायच्याऽऽवाहनादिषोडशोपचारैः पूजां कृत्वा पुष्पाञ्जलि दत्त्वा प्रणिपत्य भोः सर्पमं बलिं गृहाण ममाभ्युदयं कुर्विति बलिं समर्य हस्तौ पादौ प्रक्षाल्याऽऽचामेत् । / ततः प्राणानायम्य संकल्पं कुर्यात् । ममेह जन्मनि जन्मान्तरे वा ज्ञानादज्ञानाद्वा कृतेन सर्पवधेन जनितस्य दोषस्य परिहारार्थ सर्प. संस्कारकर्म करिष्य इति संकल्प्योल्लेखनादिना संस्कृते देशे लौकिकाग्निं प्रतिष्ठाप्य प्रज्वाल्य समित्रयमादाय श्रद्ध एहीत्यादि प्राणयामान्तं कृत्वा सर्पसंस्कारहोमकर्मणि या यक्ष्यमाणा इत्यादि व्याहृत्यन्तमुक्त्वा प्रधानहोमे-- अग्नावप्निं वायु सूर्य चैकैकयाऽऽज्याहुत्या यक्ष्ये । सर्पमुखे समस्तव्याहृतिभिः प्रजापतिमेकयाऽऽज्याहुत्या यक्ष्य इत्युक्त्वा समिधोऽनावाधायानराग्नेय्यां दिशि भनि जलेन मोक्ष्य तत्र चितिं कृत्वाऽग्निं चितिं च तूष्णी परिपिच्याऽऽग्नेय्यग्रकैदर्भः पिण्डपितृयज्ञव. परिस्तीर्यानरुत्तरतो दर्भानास्तीर्य तत्र पात्राण्यासादयेत् । दामाज्यस्थाली प्रोक्षणीपात्रमुपवेषमिध्यं धर्हिः संमार्गदर्भानवज्वलनदर्भानाज्य. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #67
--------------------------------------------------------------------------
________________ संस्कारपद्धती मित्यासाद्य पवित्रे कृत्वा प्रोक्षणीः संस्कृत्य पात्राणि प्रोक्ष्य दव संमृज्याऽऽज्यं संस्कृत्य परिधीन्परिधायादित इति परिषिच्येध्मं मन्त्रेणाभ्याधायाऽऽयादि व्याहृतिहोमान्तं कुर्यात् । ततः सर्प गृहीत्वा चितात्रारोप्यापः स्पृष्ट्वा श्रोत्रे स्पृष्ट्वाऽप उपस्पृश्याग्निसमीपमेत्य प्रधानहोमं कुर्यात् । OM भूः svA0 अग्नय i0 / OM भुवः svA0 वायव i0 / OM सुत्रः स्त्रा0 सूर्याय0 / इति दर्याऽनौ व्याहृतिभिराज्येनाऽऽहुतित्रयं जुहुयात् । OM भूर्भुवः सुवः स्वाहेति चतुर्थी सर्पमुखे जुहुयात् । प्रजापतय i0 / आज्यशेषं दन्यैव सर्पदेहे निषेचयेत् । ततो हस्तगृहीतैश्चमसजलैः समस्तव्याहृतिभिः पाणिनाऽभ्युक्ष्य, OM अग्नेरक्षाणो0 रोदह । इत्यायतनस्थमानं सर्वे चितौ प्रक्षिपेत् । ततो दवीं परिधीन्पात्राणि बर्हिथानौ प्रहृत्य तमग्निं प्रदक्षिणीकृत्य सधैं नमस्कृत्य सर्प क्षमस्वेति क्षमाप्यो (पयित्वो ) पस्थानं कुर्यात् । नमो अस्तु सर्पेभ्यो 0 इति त्रिभिर्मन्त्रैरुपतिष्ठते । 48 ज्ञानतोऽज्ञानतो वाऽपि कृतः सर्पवधो मया । पूर्वजन्मनि वा सर्प तत्सर्वं त्वं क्षमस्व मे ॥ इति प्रार्थयेत् । कर्कोटक नमस्तेऽस्तु शङ्खपाल नमोऽस्तु ते । नागराज महादेव तव रूपाणि ते नमः । अफणाः फणिनो ये च सविषा निर्विषाश्च ये । सर्वे सर्पा वटेशयाः पुण्यमूर्ते नमोऽस्तु ते ॥ त्वयेयं जगती स्वामिन्स्वफणामण्डलोपरि । धृतैकदेशे हाणु तस्मै तुभ्यं नमोऽस्तु ते ॥ त्वया भगवते श्रीमद्वासुदेवाय निर्विषम् । स्वभोगेनैव पर्यडून्मायस्तं भोगिनां वर । / त्राहि त्राहि महाभोगिन्सर्वोपद्रवदुःखतः । संततिं देहि मे पुण्यां निर्दुष्टां दीर्घदेहिनीम् ॥ पनं पाहि मां भक्त्या कृपालो दीनवत्सल । ज्ञानतोऽज्ञानतो त्राऽपि कृतः सर्पवधो मया । जन्मान्तरेऽथ वैतस्मिन्मत्पूरथ वा विभो । तत्पापं नाशय क्षिप्रमपराधं क्षमस्व मे । / इति पुराणमन्त्रैव प्रार्थयेत् । ततः सचैलं स्नानं कृत्वाऽग्निसमीपमागत्य भूर्भुवः मुवरिति क्षीराज्येन तमत्रिं प्रोक्ष्य sarve hute jalena tamupaza Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #68
--------------------------------------------------------------------------
________________ नाग्ब्लिप्र्योग्ः। मथ्य जले प्रवाहयेत् । नास्थिसंचयनम् । ततः स्नात्वाऽऽचम्य गृहं ब्रजेत् । त्रिरात्रमाशौचं कर्तुब्रह्मचर्यादिकं च । मतान्तरे स्वेका. प्रातः सचैल स्नातः कृतनित्यक्रियः सुनातानष्टौ ब्राह्मणानाहूय सर्पस्थाने क्षणः क्रियताम् । OM तथा प्रामोतु भवान्मामवानीति । एव. मग्रेऽपि । अनन्तस्थाने0 शेषस्था0 कपिलस्था0 नामस्था0 कालिं. कस्था0 शङ्खपालस्था0 भूधरस्था0 इति क्षणं दत्त्वा चतुरश्रमण्डलो. परि गन्धाक्षतयुतजलेनैतैरेव नामभिः पाद्यं दद्यात् । सर्पदं पायमि. त्यादि। ततस्तेष्वाचान्तेषु स्वयमाचम्य यथाक्रमं प्राङ्मुखानुदक्संस्थानुपचेश्य भूर्भुवः सुवः सर्पदमासनमास्यतामित्यादि, सर्वत्र दर्भद्वयरूपमे. चाऽऽसनं दत्त्वा दर्भयान्तर्हितेष्वष्टसु पात्रेष्वप आसिच्य गायच्या युगपदभिमन्य तूष्णी यवान्गन्धं पुष्पं च प्रक्षिप्य स्वाहाऽआ इति निवेद्य सर्पदं तेऽर्ध्यमित्यर्योदकं देवतीर्थेन दद्यात् । एवमनन्तेदं तेऽर्यमित्यादि । सप ते गन्धः, अनन्तष ते गन्ध इत्यादि । सर्पमानि pu0 सष धूपः सर्पप दीपः सर्पदं वस्त्रमित्यादि । ततः पात्रेवन्नादि परिवेष्य गायध्या प्रोक्ष्य कुशयवजलं गृहीत्वा सायेदमन्न परिविष्टं परिवेक्ष्यमाणं चाऽऽतृप्तेर्दास्यमानं स्वाहा संपद्यतां न मम । एव मनन्तादिभ्यः । ब्रह्मार्पणं0 येषामन्नमुदिष्टं तेषामक्षय्या तृप्तिरस्तु । अनेन ब्राह्मणभोजनेन सर्पादयः पीयन्तां न ममेति सकुशयवजलमुत्सृजेत् । ततो ब्राह्मणा भुजीरन् । नात्र बलिदाननिषेधः । ततः कर्ताऽऽचान्तेषु विप्रेषु प्रागग्रान्दर्भान्सस्तीर्य तेषु दुधमिश्रौद. नेन सर्पायेमं बलिं समर्पयामि । अनन्तायेमं ब्लिमित्यादि|त्तो बलीन्गन्धपुष्पवस्त्रादिभिः पूजयेत् । ततो ब्राह्मणेभ्यस्ताम्बूलसुवर्णादिदक्षिणादानम् । ततस्तान्क्षमापयित्वा प्रणम्य सुवर्णनागदानं कुर्यात् । आचार्य संपूज्य स्वर्णनागमावाहनादिषोडशोपचारैः संपूज्य प्रार्थयेत् । तत्र मन्त्रा : Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #69
--------------------------------------------------------------------------
________________ संस्कारपद्धतउब्रह्मलोके च ये सर्पाः शेषनागपुरोगमाः । चमोऽस्तु तेभ्य: सुप्रीताः प्रसन्नाः सन्तु मे सदा ॥ 1 ॥ विष्णुलोके च ये सर्पा वामुकिप्रमुखाश्च ये। नमोऽस्तु तेभ्यः mu0 ॥ 2 ॥ रुद्रलोके च ये सर्पास्तक्षकप्रमुखास्तथा । नमोऽस्तु तेभ्यः su0 ॥ 3 ॥ खाण्डवस्य तथा दाहे स्वर्ग ये च smaashritaaH। नमोऽस्तु तेभ्यः su0 ॥ 4 ॥ सर्पसत्रे च ये सर्पा आस्तीकेन च रक्षिताः । नमोऽस्तु वेभ्यः su0 ॥ 5 ॥ मलये चैव ये सर्पाः कर्कोटप्रमुखाश्च ये। नमोऽस्तु तेभ्यः su0 ॥ 6 ॥ धर्मलोके च ये सर्पा वैतरण्यां समाहिताः । नमोऽस्तु तेभ्यः su0 ॥ 7 ॥ समुद्रे चैव ये सर्पाः पाताले चैव संस्थिताः । नमोऽस्तु तेभ्यः su0 ॥ 8 ॥ ये सर्पाः पर्वताग्रेषु दरीसंधिषु संस्थिताः । नमोऽस्तु तेभ्यः su0 ॥ 9 ॥ ग्रामे वा यदि बाऽरण्ये ये सर्पाः प्रचरन्ति हि । नमोऽस्तु तेभ्यः su0 ॥ 10 ॥ पृथिव्यां चैव ये सर्पा ये सर्पा बिलसंस्थिताः । नमोऽस्तु तेभ्यः su0 ॥ 11 ॥ रसातले च ये सर्पा अनन्ताद्या महाविषाः । नमोऽस्तु तेभ्यः su0 ॥ 12 ॥ एवं स्तुत्वा तु नागेन्द्रमाचार्याय निवेदयेत् । / देशकालौ संकीर्त्य कृतस्य सर्पसंस्कारकर्मणः साङ्गतासिद्धयर्थमिमं सुवर्णमयं नागं सकलशं सवस्त्रं सदक्षिणं तुभ्यमहं संप्रददे न ममेति दत्त्वाऽनेन सुवर्णनागदानेनानन्तादयो नागाः श्रीयन्तामिति वदेत् । तत आचार्याय गौया । मामाचार्य. च संपूज्येमां सवत्सां कृष्णां गां मुवर्णशृङ्गी रौप्यखुरी ताम्रपृष्ठां कांस्यदोहां सवस्त्रां Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #70
--------------------------------------------------------------------------
________________ puNsvnpryogH| .. .81 सदक्षिणां वृषभयुतां तुभ्यमहं संप्रदद इत्याचार्याय दद्यात् । अनेनानन्तादयः प्रीयन्तामिति क्देत् । गोरभावे मूल्यं देयम् । तत आचार्य: शुद्धोदकेन सकुटुम्बं यजमानमभिषिश्चेत् । ___ ततः कर्ता मया यत्कृतं कर्म तत्सर्वमच्छिद्रमस्त्विति भवन्तो ब्रुवनिस्वति प्राआच्छिद्रमस्त्विति ते प्रत्युक्ते कृतस्य कर्मणः साङ्गतासिदये ब्राह्मणभोजनं भूयसीदानं च विधाय यस्य स्मृत्या0 प्रमादादिति विष्णुं संस्मृत्यानेन सर्पसंस्काराख्येन कर्मणा सोधिनाथोऽनन्तः प्रीयनामिति वदेत् । ततः सुहृद्युतो भोजनं कुर्यात् । एवं वन्ध्यात्वहराणि सुवर्णधेनुदानहरिवंशवणादीनि अन्यत्रोकानि । तद्विधिस्तु तत एवाचगन्तव्यः । इति नागबलिप्रयोगः । अथ पुण्स्व्न्प्र्योम्ः। इदं च पुंसवनं प्रतिमर्भमावर्तते गर्भसंस्कारत्वात् । तत्प्रयोग:-तृतीये मासि चतुर्थादिषु वा शुक्लपक्षे पुष्यपुनर्वसुहस्तामिजित्योष्ठपदानुराधावित न्याख्यान्यतमे ऽनक्षत्रे गुरुशुक्रबुफ्सोमान्यतमवासरे व्यतीपातादिकुयोगरहिले दिवसे चन्द्रानुकूल्ये कार्यम् । नात्रास्त्म्ल्मासादिनिस्सेध्ः। __ कर्ता समुहूर्ते कृतनिस्यक्रियः प्राङ्मुख उपविश्य स्वस्य दक्षिणतो भार्यामुपवेश्याऽऽचम्य प्राणानायम्य देशकालो संकीर्त्य ममास्या भार्यायां विद्यमानगर्भपुंस्त्वप्रतिपादनबीजगर्भसमुद्भवैनोनिबर्हणद्वारा श्रीपरमेश्वरप्रीत्यर्थ पुंसवनाख्यं कर्म करिष्य इति संकल्प्य गणपतिपूजन पुण्याहवाचनं मातृकापूजनं नान्दीश्राद्धं चोक्तरीत्या कुर्यात् । अत्र प्रजापतिः प्रीयतामिति विशेषः । ततोऽनि प्रज्चाल्य ध्यात्वा समिनयमादाय श्रद्ध एहीत्यादि प्राणायामान्तं कृत्वा पुंसवनहोमकर्मणि या यक्ष्यमाणा इत्यादिव्याहृत्यन्तमुक्त्वा कैशेषिकमधानहोंमे-थातारं चतसृमिराज्याहुतिभिर्यक्ष्ये । अङ्ग होमेवरुणं द्वाभ्यामित्यादि । पात्रासादने--यवं सर्पयो गोदधिद्रप्स वटशाखाग्रं पिष्ट्वा घृत्तेन संमिश्रं तस्य रसं कौशेयवस्त्रार्थकोशकर्तारं कृमि पिष्ट्वा प्रियंगुविकारेणउदनावस्त्रावितद्रव्येण मिश्रं तद्रसं वाऽऽसाय Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #71
--------------------------------------------------------------------------
________________ 52 संस्कारपद्धतीदर्वामान्यस्थाली प्रणीतामणयनं प्रोक्षणीपात्रमुपवेषं संमार्गदर्भानिध्मं बहिरवज्वलनदर्भानाज्यमित्येतान्यासादयेत् । ततो ब्रह्मवरणादि सामा. न्यमधानान्तं कर्म समानम् । __ अथ वैशेषिकप्रधानहोमः-OM धाता ददातु नो रयिमी0 नत्स्वाहा धात्र इदं । OM धाता प्रजाया0 धेम स्वाहा धात्र i0 / OMdhAtA ददातु नो रयिं prA0 धसः स्वाहा धात्र 30 / OM धाता ददातु dA0 मोषाः स्वाहा धात्र i0 / इति चतस्र आहुती त्वेमं मे वरुणेत्यङ्गन्होमजयाग्रुपोमादि संस्थाजपान्तं कृत्वा निवृदनहोमं पुण्याहादिषाचनं च विधाय प्रजापतिः मीयतामिति वदेत् । ततोऽपरेणानि स्नातां शुद्धवस्त्रादिभिरलंकृतां भार्या मामुखीमुपघेश्य ' वृषाऽसि ' इति तस्या दक्षिणहस्त आसादित यवं वितुषं प्रार्थ निदधाति * आण्डौ स्थः' इति तस्याभित आसादितौ द्वौ सर्वपो स्थापयति । सकुदेव मन्त्रः । श्वात्तत् ' इति यवसपोपर्यासादितं गोदधिद्रप्स प्रक्षिपति । दध उपरिस्थो घनीभूतोऽशो गुप्सपदार्थः । ततस्तूष्णी माशयति । तत अभिष्ट्वाऽहं दशभिरभिमशामि दशमास्याय सूतवै' इति कुतशुदाचमनायास्तस्या उदरं हस्ताभ्यामभिमृशति । ततो घृतसंमिश्रमासादितं वटाकुररसं पूर्वोक्तकृमिचूर्णरसं वा कृतस्वोरुमूलोपधानाया भायाया दक्षिणनासिकाछिद्रे प्रवेशयेत् । ततोऽनि संपूज्य ब्राह्मणभोजने भूयसीदानं च विधाय कर्मसाद्गुण्याय विष्णुं संस्मरेत् । iti puNsvnpryogH|| atha गर्मिण्या गर्भसाबहरोपायः । तत्रेदं गृह्यम्---' यदि गर्भः savedAi~NAsyAH पाणिना विरूवं नाभेरुन्मादि पराश्वं त्वा नाश्चिं त्वष्टा बध्नातु ब्न्ध्ने। स ऋतूनुपवेश्य दशमासो अवीर्हेति'| यदि गर्भः स्ववेत्तदा सस्या नाभेरू यो देशो गर्भावस्थितियोग्यस्तं स्वेन पाणिना पराञ्चं स्वेति मन्त्रेण निरुत्माटि ऊओपवर्ग संमृजीतेत्यर्थः । सकृदेव मन्त्रः । औषधमपि-पीत्वा तण्डुलतोयेन तण्डुलीयजटा ऋतौ । पतद्गर्भा च या नारी स्थिरगर्भा मजायते । / Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #72
--------------------------------------------------------------------------
________________ सीम्न्तोत्र्म्न्प्र्योग्ः। शर्करायव सिलैः समांशकालिकेण सह भक्षितैः स्त्रियाः। नास्ति गर्भपतनोद्भवं भयं पापभीतिरिव तीर्थसेवनात् ॥ इति । तण्डुलीयजटा तण्डुलजामूलम् । माक्षिकं मधु । इति ग्र्भ्स्राव्ह्रोपाय्ः। अथ सीम्न्तोन्न्य्न्प्र्योग्ः। सच सीमन्तोनयनं चतुर्थादिमासेषु प्रसवपर्यन्तं कार्यम् । इदं सकदेव कर्तव्यं न तु प्रतिगर्भम् । कर्ता ज्योतिर्विदादिष्टे मुहूर्ते कृतनित्यक्रियःः प्राङ्मुख उपविश्य स्वस्य दक्षिणतो भार्यामुपवेश्याऽऽचम्य प्राणानायम्य देशकालौ संकीर्त्य ममास्यां भार्यायां विद्यमानस्यास्य प्रथमगर्भस्य जनिष्यमाणसर्वगर्भाणां च पीजगर्भसमुद्भवैनोनिबर्हणक्षेत्रसंस्कारद्वारा श्रीपरमेश्वरप्रीत्यर्थं सीमन्तोनयनाख्यं कर्म करिष्य इति संकल्प्य गणपतिपूजनं पुण्याहवाचनं मामृकापूजनं नान्दीश्राद्धं चोक्तरीत्या कुर्यात् । अत्र धाता प्रीयतामिति vishvessaa। ___ तस औपासनाग्निं मङ्गलनामानमनुसंदधन्यज्वाल्य ध्यात्वा श्रद्ध एहीत्यादि प्राणायामान्तं कृत्वा सीमन्तोषयनहोमकर्मणि या यक्ष्यमाणा इत्यादि व्याहृत्यन्तमुक्त्वा वैशेषिकप्रधानहोमे-धातारं चतसृभिराज्याहुतिभिर्यक्ष्ये । अङ्गाहोमे-वरुणं द्वाभ्यामित्यादि । पात्रासादने विश्वेतां शललीमुदुम्बरफलस्तबर्फ वटफलस्तवकं वा दामाज्यस्थाली प्रणीता. प्रणयनं प्रोक्षणीपात्रमुपवेषं संमार्ग0 भष. इध्मं पहिराध्यमित्येतान्यासादयेत् । ततो ब्रह्मपरणादि व्याहृतिहोमान्तं कृत्वा प्रधानहोमं कुर्यात् । OM धाता ददातु नो रयिमी. नत्स्वाहा धात्र 30 / OM धाता pra0 धेम svA0 धात्र i0 / OM धाता ददातु नो रयिं prA0 सः svA0 धात्र 30 / OM धाता ददातु dA0 SAH svA0 धात्र इदं0 / इति चतस्र आहुती . स्वेमं मे वरुणेत्यङ्ग होमादि संस्थाजपान्तं समाप्य त्रिवृदन्नहोमं पुण्याहा. दिवाचन विधाय धाता प्रीयतामिति vadet । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #73
--------------------------------------------------------------------------
________________ संस्कारपद्धती --- ततः कर्मार्थत्वेन कृतस्तानामलंकृतां भार्यामपरेणार्धि मामस्त्रींमुपवेश्य तस्याः पुरस्तात्पत्पङ्मुखस्तिष्ठनासादितां त्रिश्वेतां पलली गृहीत्वा तयाऽऽसादितमुदुम्बर फलस्तवकं बढफलस्तवकं वा गृहीत्वा OM भूर्भुवः सुवः, राकामहरू सुहवार su0 मुवध्यम् । यास्ते राके0 रराणा, इति तया शलल्योर्ध्व सीमन्तमुच्चयेत् । केशान्विभजेदित्यर्थः । OM सोम एव नो राजेत्याहुब्रीह्मणीः प्रजां विद्वचचक्रा आसीनास्तीरे तुभ्यं गई विश्वाछत त्वया वयं धारा वदन्या इव । अति गाहेमहि द्विषः । इति भार्यामभिमन्त्रयते । ततो ब्राह्मणभोजनं भूयसीदानं च । तव आशिष गृहीत्वा कर्मसाहुण्याय विष्णुं संस्मरेत् ॥ इति सीमन्तोन्नयनप्रयोगः ॥ अथ पुंसवनसीमन्तोन्नयनयोस्तन्त्रेण प्रयोगः । तत्र पुंसवनस्य मूत्रविहित कालात्रिक्रमदोषपरिहारार्थे पादकृच्छ्रमर्थकृच्छ्रे वा प्रायश्चितं कृत्वा पुंसवनं सीमन्तेन सह कुर्यात् । तस्यापि कामातिक्रमे पूर्वोक्तं प्रायश्चित्तं कुर्यात् । उभयत्रापि प्रायवित्तात्पूर्व लौकिकानौ समस्याहृतिभिरेकामाहुतिं जुहुयात् । तस आचम्य प्राणानामभ्य देशकाखौ संकीर्त्य ममास्यां भार्यायां विद्यमानगर्भस्य पुंस्त्वप्रतिपादन बीजगर्भसमुद्भवैनोनिबईणद्वारा श्रीपरमे श्वरप्रीत्यर्थं पुंसवनं ममास्यां भार्यायां विद्यमानस्यास्य प्रथमगर्भस्य jAne"mANasarvagarbhANAM च बीजगर्भसमुद्भवैनोनिबर्हणद्वारा क्षेत्र संस्कारद्वारा च श्रीपरमेश्वरमीत्यर्थ सीमन्तोन्नयनं च तन्त्रेण करिष्य इति संकल्पः । पुंसवनसीमन्तोन्नयन कर्मणोः पुण्याहं भवन्तो ब्रुवन्तु । पुंस0 नकर्मभ्यां स्वस्ति bha0 / पुंस0 यनकर्मणोरृद्धिं bha0 / puM0 यनकर्मणोः श्रीर0 न्तु । इति पुण्माहादिवाक्यानि । द्वितीये प्रतिवचनवाक्य ऋध्येतामिति विशेषः । पुंसवनसीमन्तोन्नयन कर्मणोर्या यक्ष्य 0 हीष्यामीत्यन्वाधानवाक्ये । गणेशपूजनादिबलिकरणपुष्याहादिवाचनान्तं तन्त्रेणैव । वैशेषिकधात्रीचतुष्टयहोमस्यापि नास्स्वृत्तिः । देवताया ऐक्यात् । ततो दधिद्रप्सादिमाशनं सीमन्तोन्नयनादिकं च क्रमेण कार्यम् । अ इति पुंसवन सीमन्तोन्नयनयोरतन्त्रेण प्रयोगः । अथ सुखप्रसवोपायः । तत्रैव गृझे - 'विजनन काले मिसन शिस्त उदकुम्भं विधाय Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #74
--------------------------------------------------------------------------
________________ मुखप्रसवोपायः । पत्तस्तूर्यन्तीमथास्या उदरमभिमृशति यथैव वायुः पवते यथा समुद्र एजति । एवं ते गर्भ एजतु सह जरायणाऽवसर्पत्वित्यवावमार्टि' इति । प्रसवकाले शिरसा समीप उदकुम्भ निधाय पादयोः समीप औषधिविशेषं च निधाय तूष्णीमुदराभिम कुत्वा मन्त्रेणावमार्जनं कुर्यादित्य्र्थ्ः। शास्त्रान्तर उपायान्तरम्... हिमवत्युत्तरे पार्षे शबरी नाम य्क्स्सिन्नी॥ तस्या नपुरशब्देन विशल्या भवतु गर्भिणी स्वाहा ॥ अनेनैरण्डतैलं महिषीक्षीरमिश्रितमभिमन्य पाययेदुदरे लापयेचेति । / प्रथान्तरे तु-हिमवत्युत्तरे पार्थ इत्यमुं मन्त्र जपनेकविंशतिदूर्वाड्रैस्तिलतैलमेकपलं प्रदक्षिणमावर्तयनष्टशतं जपित्वा ततैलं किंचित्पाय: यित्वा शेषं योनौ निषेच्य दूर्वाडराकेशेषपग्रहेदित्युक्तम् । अन्यच्च वृषस्य मूलं यदि नाभियोनिप्रलोपेतं स्त्री झटिति प्रसूते । तथा कटिस्थः कदलीसुकन्दो वेगात्प्रसूतिं कुरुतेऽङ्गन्नानाम् ॥ इति । शुषः-आडुळसा, इति pra0 तस्य मूलम् । यन्त्रमप्युक्तम् गजानिवेदा उडुराट्शराङ्का रसर्षिपक्षा इति हि क्रमेण । लिखेत्प्रसूतेः समये गृहेऽदः सुखेन नार्यः प्रसवन्ति शीघ्रम् । / इति । यस्यार्थ:-गर्भिण्या दृष्टिगोचरे देशे समानव कोष्ठकान्कृत्वैशानोतरवायुकोष्ठेबष्टमततीयचतुर्थानकान्पूर्वमध्यमपश्चिमकोष्ठेषु प्रथमपञ्चमनवमाकानामेयदक्षिणनैरृतकोष्ठेषु षष्ठसप्तमद्वितीयाकान्क्रमेण लिलित्वा प्रमूतिसमय एतद्यन्त्रदर्शनेन सुखेन शीघ्र नार्यः प्रसवन्तीति । ...| u0 | इति सुख्प्र्स्वोपाय्ः॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #75
--------------------------------------------------------------------------
________________ संस्कारपद्धतौ-- अय जात्क्र्म्प्र्योग्ः। नातमाचे पुत्रे पिता तस्य मुखमालोक्य नवादावुदङ्मुखस्तदसंभव महे वाऽऽहताभिः स्वर्णयुताभिरद्भिः स्नायर्यात् । रात्रावनलसंनिधौ । ततो द्विराचम्य श्वेतवस्त्रमाल्यादिभिरलंकृतः पवित्रपाणिरकृतनालरछेदमपीतस्तन्यं क्षालितमलं कुमारं मातुरुत्सङ्गे माङ्मुखं संस्थाप्य स्वयं प्राङ्मुखो देशकालौ संकीर्त्य ममास्य कुमारस्य गर्भाम्बुपानजनितसकलदोषनिवर्हणायुर्मेधाव,भिवृद्धिबीजगर्भसमुद्भवैनोनिवर्हणद्वारा श्रीपरमेश्वरप्रीत्यर्थ जानकर्म करिष्य इति संकल्प्य मणपतिपूजनं पुण्याहवाचनं मातृकापूजनं तन्त्रेण पुरुषार्थकाङ्गभूते नान्दीश्राद्धे च कुर्यात् । नान्दीश्राद्धे युग्मब्राह्मणभोजनपर्याप्तमाम हिरण्यं वा स्वाहा न ममेति समर्पणवाक्ये विशेषः । इदं चाभेन न कदाचिदपि कार्यम् । ततोऽश्मनि परशुं निधाय तदुपरिष्टाद्धिरण्यं तानि विपरीतानि कृत्वा तदुपरि हस्ताभ्यां कुमारं प्राञ्चं धारयति । OM अश्मा भव परशुर्भव हिरण्यमस्तृतं भव । वेदो वै पुत्रनामाऽसि वि त्वर शरदः शतम् । / अङ्गादङ्गात्संभवसि हृदयादधि जायसे । आत्मा वै पुत्रनामाऽसि स जीव शरदः शतम् ॥ इति । तत औपासनानिं बहिरुद्धननादिसंस्कृते देशे संस्थाप्योत्तपनीयमा म्बरीषं वाऽग्निं सूतिकागारे नीत्वा संस्थापयेत् । तप्तकपाले शुष्कगोमा यचूर्णप्रक्षेपेण प्रज्वलित उत्तपनीयः । भ्राष्ट्रेऽग्निः स आम्बरीषः । ततस्तमग्निं परिस्तीर्य समन्त्रं परिषिच्य OM शण्डो मर्क उपचीरः शाण्डिकेर उलूखलः । च्यवनो नश्यतादितः स्वाहा । नात्र त्यामाः । OM आलिखन्विलिखन्ननिमिषन्कि वदन्त उपश्रुतिः स्वाहा । OM अर्यम्णः कुम्भी शत्रुः पात्रपाणिनिपुणिः स्वाहा । OM आन्त्रीमुखः सर्पपारुणो नश्यतादितः स्वाहा । OM केशिनी श्वलोमिनी बजाबोजोपकाशिनी । अपेत नश्यतादितः स्वाहा । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #76
--------------------------------------------------------------------------
________________ 40 जात्क्र्म्योग्ः। OM कौबेरका विश्ववासो रक्षोराजेन प्रेषिताः । ग्रामान्सजातयो यन्तीप्सन्तः परिजाकृतान्स्वाहा । OM एतान्हतैतान्बध्नीतेत्ययं ब्रह्मणो दूतस्तानग्निः पर्यसस्तू । / तानिन्द्रस्तान्बृहस्पतिस्तानहं वेद ब्राह्मणः । प्रमशतः कूट dantAnviphezAlla~mbastanAnsvAhA / OM नक्तंचारिण उरस्पेशानस्थलहस्तान्कपालपान्स्वाहा OM पूर्व एषां पितेत्युच्चैःश्राव्यकर्णकः । माता जघन्या गच्छन्ती ग्रामे विखुरमिच्छन्ती स्वाहा । OM नक्तंचारिणी स्वसा संधिना प्रेक्ष्यते कुलम् । या स्वपत्सु जागर्ति यस्यै विजातायां मनः स्वाहा । / OM तासां त्वं कृष्णव ने क्लोमान हृदयं यकृत् । अग्ने यक्षीणि निह स्वाहा । / इत्येकादशभिः स्वाहाकारान्तैर्भन्त्रैः प्रतिमन्त्रं हस्तेनैवाङ्गारेषु कणा. नावपति उद्भूपनार्थम् । ततः पाणी प्रक्षाल्य OM यत्ते सुशीमे हृदयं दिवि चन्द्रमसि श्रितम् । तस्यामृतत्वस्य नो धेहि माऽहं पौत्रमघ5 रुदम् । वेद ते भूमि हृदयं दिवि चन्द्रमसि श्रितम् । वथाऽमृतत्वस्येशानो माऽहं पौत्रमघ5 रुदम् । / इति द्वाभ्यां भूमिमालभते । अथ मेधाजननम्-दर्भग हिरण्यं प्रबध्य गोघृतेऽन्तर्धाय पाशिर* समन्येन धार्यमाणं कुमारं घृतं प्राशयति-. OM भूरृचस्त्वयि जुहोमि स्वाहा । OM भुवो यजूषि त्वयि जुहोमि स्वाहा । OM सुवः सामानि त्वाय जुहोमि स्वाहा । OM भूर्भवः सुवरथर्वाङ्गिरसस्त्वयि जुहोमि स्वाहा । इत्येतेश्चतुर्भिः प्रतिमन्त्रम् । नात्र त्यागः । इति मेधाजननम् । ततः क्षेत्रिय त्वा निरृत्यै tvA0 इमे । शं ते अग्निः सहा0 भवन्तु । सूर्यमृत तम0. पाशात् । इत्येतैरुष्णशीताभिरद्भिः सर्वान्ते कुमारं स्नापयति । OM या दैवीश्चतसः pra0 राचैः । इति मातुरुत्सङ्ग कुमारमाधापयति । ततस्तूष्णीं दक्षिणं स्तनं प्रक्षाल्य Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #77
--------------------------------------------------------------------------
________________ saMskArapaddhatIOM मा ते पुत्र रक्षो हिश्सीर्मा धेनुरतिसारिणी । प्रिया धनस्य भूया एधमाना स्त्रे वशे । आधापितं कुमारमभिमन्त्रयते । OM अयं कुमारो जरां धयतु सर्वमायुरंतु । तस्मै स्तनं प्रप्रायस्वाऽऽयुः कीर्तिर्व) यशो बलम् । इति दक्षिणस्तनं पाययति । तत उत्तरस्तनं तूष्णी प्रक्षाल्यतेनैव मन्त्रेण पाययति । OM नामयति न रुदति यत्र वयं चदामो यत्र वाऽभिमृशामसि । इत्युभौ स्तनावभिमृशति । प्रतिस्तनं म्न्त्रावृत्तिः। OM आणे गृहेषु जाग्रत यथा देवेषु जाग्रथ । एवमस्यै सुपुत्रायें जाग्रत । इति सूतिकायाः शिरसः समीपमुदकपूर्ण कुम्भं पिहिताननं निदधाति । सतो दुष्टस्थानस्थितग्रहपीडानिवृत्तये दानजपादि कारयेत् । ततः पितृन्प्रजापति चोद्दिश्य सहिरण्यानि तिलपात्राणि सुवर्णभूम्यादीनि च विभवानुसारेण ब्राह्मणेभ्यो दद्यात् । ततो भूयसी दक्षिणां दत्त्वा विप्राशिषो गृहीत्वा कर्मसाद्गुण्याय विष्णुं संस्मरेत् । ततो नालच्छेदादि यथाचारं कार्यम् । पुञ्या अपि जातकर्म तूणी कार्यम् । इंति जात्क्र्य्प्र्योग्ः। अथ स्स्स्स्त्थीपूजाप्र्योग्ः। पञ्चमे षष्ठे च दिवसे प्रदोषसमये स्नात्वा गन्धमाल्यमूषित आचम्य प्राणानायम्य देशकाला संकास्याः सूतिकायाः शिशोश्च सकलारिष्टनिरसनपूर्वकायुरारोग्यैश्वर्याभिवृद्धिद्वारा श्रीपरमेश्वरप्रीत्यर्थ विप्रेशस्य जन्मदानां षष्ठीदेव्या जीवन्तिकायाः स्कन्दस्य शस्त्रे भगवत्याच पूजन. महं करिष्य इति संकलय कुड्यादिलिखितप्रतिमास्वक्षतपुछेषु वा क्रमे णाऽऽत्राहयेत् । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #78
--------------------------------------------------------------------------
________________ षष्ठीपूजमायोगः । OM विघ्नेशाय नमो विघ्नेशमावाहयामि । जन्मदाभ्यो नमो जन्मदा आवा* / षष्ठीदेव्यै नमः षष्ठीदेवीमा0 / जीवन्तिका yai0 जीवन्तिकामान स्कन्दाय0 स्कन्दमा0 / शस्त्रे भगवत्यै0 भगवतीमा0 / इत्यावाह्य विघ्नेराजन्मदापी देवी जीवन्ति कास्कन्दभगवतीभ्यो नम इति षोडशोपचारैः पूजयेत् । - ततः प्रार्थना -- सर्वविघ्नहरोऽसि त्वमेकदन्त गजानन । षष्ठीगृहेऽर्चितः प्रीत्या बालं दीर्घायुषं कुरु ॥ लम्बोदर महाभाग सर्वोपद्रवनाशन । त्वत्प्रसादादविघ्नेन चिरं जीवतु बालकः ॥ इति विघ्नेशं प्रार्थयेत् । वरदाः सायुधा यूयं जन्मदा इति विश्रुताः । शक्तिभिः सह बालं मे रक्षतात्राह्नि जागरे ॥ इति जन्मदाः prA0 / शक्तिस्त्वं सर्वदेवानां लोकानां हितकारिणी । मातर्बालमिमं रक्ष महाषष्ठि नमोऽस्तु ते । गौरीपुत्रो यथा स्कन्दः शिशुत्वे रक्षितः पुरा । तथा ममाप्ययं बालः षष्ठिके रक्ष्यतां नमः ॥ इति षष्ठीदेवीं prA0 / कार्तिकेय महाबाहो गौरीहृदयनन्दन । कुमारं रक्ष भीतिभ्यः पाहि देव नमोऽस्तु ते ॥ इति स्कन्दं prA0 | अस्मिंस्तु सूतिकागारे देवीभिः परिवारिता । रक्षां कुरु महाभागे सर्वोपद्रवनाशिनि ॥ अयं मम कुलोत्पन्नो रक्षार्थं पादयोस्तव । नीतो मातर्महाभागे चिरं जीवतु बालकः ॥ रूपं देहि जयं देहि भगं भवति देहि मे । पुत्रान्देहि धनं देहि सर्वकामांश्च देहि मे ॥ शान्तिरस्तु शुभं चास्तु प्रणम्य त्वां सुखाय यत् । यतः समागतं पापं tatraiva pratigacchatu / / Shree Sudharmaswami Gyanbhandar-Umara, Surat 59 www.umaragyanbhandar.com
Page #79
--------------------------------------------------------------------------
________________ संस्कारपद्धतौइति भगवतीं प्रार्थयेत् । तत आवाहितदेवतानां सदीपान्दधिमापभक्तबलीन्क्रमेण दद्यात् । ततो ब्राह्मणेभ्यो यथाचारं ताम्बूलदक्षिणादि दद्यात् । पुरुषाः शस्त्रहस्ताः स्त्रियो गीतकारिण्योऽस्या रात्री जागरण कुयुः । सूतिकागृहं च धूपाग्निदीपशस्त्रमुशलविभूतियुतं कार्यम् । सर्प. पादिविकिरणशान्तिसूक्तपाठादिकमपि यथाचारं कर्तव्यम् । इति स्स्स्स्त्थीपूजाप्र्योग्ः। अथ नामकरणम् । तच द्वादशेऽहन्येव सूतकनिवृत्तौ कार्यम् । मातापुत्रयोदशेऽहन्येक सूत्रकृता शुद्धिविधानात् । पितुरेकादशेऽह्नि शुद्धिसत्त्वेऽपि सहाधिकारिण्या भार्यायाः संस्कार्यस्य चाशुद्धित्वेनैकादशेऽह्नयनुष्ठानस्यायुक्त. त्वात् । अथ प्रयोगः-व्यतीपातादिकुयोगरहिते जन्मतो द्वादशे दिवसे मातापुत्रयोः स्नानानन्तरं सूतिकागारं शुद्धं कारयित्वा सूतिकानि बहिनिष्काश्योपासनायिमानीयोद्धननादिसंस्कृत आयतने संस्थाप्य नामकरणं कुर्यात् । कर्ता होमसामग्री त्रिवृदन्नं कांस्यपात्रं सुवर्णशलाका चोपकल्प्य ज्योतिर्विदादिष्टे मुहूर्ते प्राङ्मुख उपविश्य स्वस्य दक्षिणतो गृहीतबालका भार्यामुपवेश्याऽऽचम्य प्राणानायम्य देशकालौ संकीर्त्य ममास्य कुमारस्य बीजगर्भसमुद्भवैनोनिबर्हणायुर्व,भिवृद्धिव्यवहारसिद्धिद्वारा श्रीप. रमेश्वरप्रीत्यर्थ नामकरणाख्यं कर्म करिष्य इति संकल्प्य गणपतिपूजन पुण्याहवाचनं मातृकापूननं नान्दीश्राद्धं चोक्तरीत्या कुर्यात् । तत्र सविता प्रीयतामिति विशेषः । तत औपासनाग्निं पार्थिवनामानं ध्यायन्मज्वाल्य चत्वारि शृङ्गति ध्यात्वा समिनयमादाय श्रद्ध एहीत्यादि प्राणायामान्तं कृत्वा नामकरणहोमकर्मणि या यक्ष्य0 दि व्याहृत्यन्तमुक्त्वा प्रधानहोमे-धातारं चतमृभिराज्याहुतिभिर्यक्ष्ये । अनुमति चतसृभिराज्या0 / राकां द्वाभ्यामा0 भ्यां यक्ष्ये । सिनीवाली दाभ्यामा0 / त्रयोदशाहुतिपक्षे कुहूमेकयाऽऽज्याहुत्येत्यधिकम् । ततोऽङ्ग होमे वरुणं द्वाभ्यामित्यादि व्याहृतिहोमान्तं कृत्वा प्रधानहोमं कुर्यात् । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #80
--------------------------------------------------------------------------
________________ नामकरणम् । 61 OM धाता ददातु नो रयिमी0 नत्स्वाहा । धात्र i0 / OM धाता pra0 म स्वाहा । धात्र i0 / OM धाता ददातु नो रयिं prA0 सः स्वाहा । धात्र i0 / OM धाता da0 जोषाः स्वाहा । धात्र इदं0 / OM अनु नोऽद्यानु0 यः स्वाहा । अनुमत्या i0 / OM अन्विद0 षः स्वाहा । anu0 / OM अनुम0 च्छतु स्वाहा । anu0 / OM यस्यामिदं0 यच्छतु स्वाहा । अनुमत्या इदं0 I राकामह50 मुक्थ्यः स्वाहा । राकाया इदं0 / OM यास्ते राके su0 रराणा स्वाहा । राकाया इदं0 / OM सिनीवालि pR0 वि नः स्वाहा । सिनीवाल्या इदं । OM या सुपाणि: 0 जुहोतन स्वाहा । सिनीवाल्या इदं0 / कुहुपक्षे- OM कुहुपहर सुभगां0 विधेम स्वाहा। कुहा इदं । ततोऽङ्ग होमजयाद्युपहोमादि त्रिवृदन्नहोमीय पुण्याहादिवाचनान्तं कृत्वा प्रजापतिः प्रीयतामित्युक्त्वा नामकरणं कुर्यात् । OM O तत्राऽऽदावेकं गुरुं नाम सुमुहूर्ते मातापितृभ्यां कार्यममुकोऽयमिति । एतच्च नाम मातापितरावेव मौजीबन्धनपर्यन्तं जानतिः । अनन्तरं पुत्रोऽपि जानीते । तत आचारात्तण्डुलान्कांस्याद्यन्यतमे पात्रे प्रसार्य सुवर्णशलाकया श्रीगणपतये नम इति लिखित्वा नामानि लिखेत् । तत्राऽऽदौ शास्त्रान्तरप्राप्तं कुलदेवतानाम व्याडीश्वर योगेश्वरीभक्त इति । ततः शास्त्रान्तरप्राप्तं जन्मकालिकमासनाम कृष्णोऽनन्त इति यथामासम् । ततो व्यावहारिकं स्वन्निपुरुवाचि देवतावाचि वा कार्यम् । ततो जन्मनक्षत्रवाचकप्रकृतिकं जातार्थकाणादिप्रत्ययान्तं कृत्तिक इत्यादि । एतानि नामानि लिखित्वा श्रीगणपतये नम इति मातुरुत्सङ्गस्थस्य बालस्य दक्षिणकर्ण उक्त्वा त्वं कुलदेवतानाम्ना व्याडीश्वर * योगेश्वरीभक्तोऽसीति कथयित्वा नाम सुप्रतिष्ठितमस्त्विति भवन्तो बुदन्त्विति विमान्वाचयेत् । नाम सुप्रतिष्ठितिमस्त्विति विप्राः प्रतिब्रूयुः । ततः दुलेदेवतानाम्ना व्याडीश्वर योगेश्वरीभक्तोऽयं भवतः सर्वान्नाह्मणानभिवादयत इत्युक्त्वाऽऽयुष्मान्भवतु व्याडीश्वर योगेश्वरीभक्त इति विरुत्ते ऽस्मै व्याडीश्वर योगेश्वरीभक्ताय पुण्याहं भवन्तो ब्रुवन्त्विति * विभान्वाचयेत् । OM अस्तु पुण्याहंमिति त्रिर्विप्राः । एवमस्मै व्याडी 0 रीभक्ताय स्वस्त्ययनं भव0सु । अस्मै व्याडीश्व0 रीभक्ताय ऋद्धिं भव0 तु । इति स्वस्त्ययनर्धिवाचमम् । OM astu svastyayanam, OM astu Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #81
--------------------------------------------------------------------------
________________ संस्कावद्धतीऋद्धिरिति प्रतिवचने । मासनाना व्यावहारिकेण नाना नाक्षत्रेण नाम्ना चामुकोऽसि मासनाम्ना व्यावहारिकेण नाम्ना नाक्षत्रनाम्ना चामुकोऽयं भवतः सर्वान्ब्राह्मणानभिवादयत इत्युक्त आयुष्मान्भवत्वमुकनामाऽयमिति विप्राः प्र्तिब्रूयुः। पुण्याहवाचनं त्रिष्वपि समानम् । ततो ब्राह्मणभोजनं भूयसीदक्षिणादानं च विधाय विभाशिषो गृहीत्वा कर्मसाद्गुण्याय विष्णुं संस्मरेत् । इति पुंसो नामकरणम् । ___ अथ स्त्रियास्तत्र विशेष:-अस्याः कुमार्या इति संकल्पवाक्यम् । नान्दीश्राद्धे विकल्पः । स्वस्तिवाचनान्ते नामानि लिखेत् । भक्तेत्यावन्तं कुलदेवतानाम । वाग्देवी. पद्मावतीत्यादिमासनामानि मार्गशीर्षादिक्र. मेण । व्यावहारिक नाम दान्तमीकारान्तं वा यक्षरं सप्ताक्षरं वा कार्यम् । नाक्षत्रं तु पूर्ववदेव । नात्र गुह्यं नाम नाममन्त्रणव पूजादि वैदिकमन्त्रवर्ज सर्व पूर्ववत् । इति स्त्रियाः । इति नामकरणम् । अथ दोलारोहणम् । जन्मदिवसावादशे षोडशे वा दिवसे पुंसः, त्रयोदशे कन्याया अन्य. स्मिन्वा ज्योतिःशास्त्रोक्ते शुभकाले यथाचारं कुलदेवतापूजां विधायालं. कृतं शिशु हरिद्राबलंकृतायो दोलायां मात्राद्याः सौभाग्यवत्यः कुलीना: स्त्रियो योगशायिनं हरिं संस्मृत्य गीतवाद्यादिघोष क्रियमाणे पाशिरसं shaayyeyuH। इति दोलारोहणम् । अथ दुग्धपानम् । एकत्रिंशे दिवसेऽन्यस्मिन्वा शुभे दिवसे कुलदेवतापूजनं विधाय ...माताऽन्याचा सौभाग्ययुता शिशु दक्षिणशिरसं पाशिरसं वा धृत्वा शङ्खन गोक्षीरं पाययेत् । - इति दुग्धपानम् । atha krnnvedhpryogH| कर्णवेधनोक्तज्योतिर्विदादिष्टे शुभे काले पूर्वाह्न एव गणपतिपूजनं कृत्वा केशवशिवब्रह्मचन्द्रसूर्येन्द्रादिदिगीशानासत्यसरस्वतीकुलदेवता गोब्रामणान्गुरूंश्च यथाविभवं संपूजयेत् । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #82
--------------------------------------------------------------------------
________________ आयुर्व्र्धाप्न्म्योग्ः। 63 OM भद्रं कर्णेभिः zR0 यदायुः । इति मातुरुत्सङ्गस्थस्यालंकृतस्य प्राङ्मुखस्योदङ्मुखस्य वा शिशोर्मन्त्रावृत्त्या दक्षिणं वामं कर्ण चाभिमन्त्रयते । स्त्रिया अप्येवम् । ततः शिशोः कुशलेन वेधकेनाङ्गणादौ स्थित्वा सुवर्णाद्यन्यतमसूच्याऽलक्तकान्तिप्रदेशे दक्षिणं कर्ण वेधयेत् । एवं वामम् । कुमार्यास्तु पूर्व वामधनं पश्चाद्दक्षिणवेधनम् । ___ ततस्तस्मिन्नेव दिने दैवज्ञं वेधकं सौभाग्यवतीः स्त्रियः सुहृदो द्विजांश्व संपूज्य विप्राशिषो गृह्णीयात् । स्त्रीणां नासिकावेधनमपि मुमुहूर्ते कार्यम् । इति कर्णवेधप्रयोगः । अथाऽऽयुर्व्र्धाप्न्प्र्योग्ः। फर्ता कृतनित्याक्रियः पुण्याक्षतलाजात्मकमङ्गलद्रव्य युतवारिभिः स्नातः सर्वौषधियतजलपूरितमुभूषितकलशोदकेन च शिशु स्नापयित्वा शुक्लाम्बरधरोऽलंकृतः कौतुकमावध्य प्राङ्मुख उपविश्य स्वस्य दक्षिणतो गृहीतबालको भार्यामुपवेश्याऽऽचम्य प्राणानायम्य देशकालौ संकर्त्यि ममास्य शिशोरायुरभिवृद्धिद्वारा श्रीपर0 र्थमायुर्वर्धापनाख्यं कर्म करिष्य इति संकल्प्य गणपति पूजनपुण्या0 मातृ0 नान्दीश्राद्धानि कृत्वोद्धननादिविधिनाऽग्न्यायतनसंस्कारं विधाय तत्र बलवर्धननामानं लौकिकमान प्रतिष्ठाप्य प्रज्वाल्य ध्यात्वा समित्रयमादाय श्रद्ध0 मान्तं कृत्वाऽऽयुर्वर्धापनहोमकर्मणि yA0 व्याहृत्यन्तमुक्त्वा प्रधानहोमे मृत्युजयं मृत्युंजयमन्त्रेणाष्टोत्तरशतसंख्याभिर्मध्वाज्यदध्यक्तदूर्वाहुतिभिर्यक्ष्ये । अमुकजन्मनक्षत्रदेवतामेकया चर्वाहुत्या यक्ष्ये । अङ्गहोमे वरुणं द्वाभ्यामित्यादि राष्ट्रभृदन्तमुक्त्वा जन्मनक्षत्रोपहोमदेवताश्चैकैकयाऽऽज्याहुत्या यक्ष्ये । अनि स्विष्टकृतं हुतशेषाहुत्या यक्ष्य इत्यादि । पात्रासादने खुवं वर्षीमाज्यस्याली प्रणी po0 उपवेषं चरुस्याली मेक्षणं शूर्प kR0 मुलू0 समिध्यं पहिः संमा0 अब आज्यं दूर्वा मधु दधि नेस्यासादयेत् । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #83
--------------------------------------------------------------------------
________________ संस्कारपद्धतौएवं पात्राण्यासाद्य ब्रह्मवरणादिचरुकल्पेन चरुं श्रपयित्वा सुवदव्य? संमृज्याऽऽज्यसंस्कारं कुर्यात् । तत्र पर्यग्निकरणकाले चरुदूर्वामधुदधिभिः सहाऽऽज्यस्य पर्यनिकरणमिति विशेषः । ततः परिधीन्परिधाय शृतं चरुमभिघार्योदगुद्वास्य बर्हिषि निधाय मधुना स्थाल्याज्येन दध्ना च दूर्वा अभ्यज्य चरोरुत्तरतो बर्हिषि निधाय परिषेकादिव्याहृतिहोमान्तं कृत्वा प्रधानहोमं कुर्यात् । OM त्र्यम्बकं यजा0 मृतात्स्वाहेति मध्वाज्यदध्यक्तदूर्वाहुतीरष्टोत्तरशतं जुहुयात् । ततः स्रवेण दामुपस्तीर्य चरोमध्यादगुष्ठपर्वमात्रमवदाय तथैव पूर्वार्धादवदाय स्रवेणाभिघार्य स्थालीगतं हविः प्रत्यनक्ति । ततो बालकजन्मनक्षत्रदेवतायाः पुरोनुवाक्यां याज्यो चोक्त्वाऽन्ते स्वाहाकारमुक्त्वा जुहुयात् । तत्राग्निनः पातु कृत्तिका इत्यारभ्य नक्षत्रदेवतानां क्रमेण याज्यानुवाक्याः । तत्राग्निर्नः पात्विति वाक्यचतुष्टयं पुरोनुवाक्या । यस्य भान्तीति तदग्रिमं वाक्य चतुष्टयं याज्या । प्रजापते रोहिणीति वाक्यचतुष्टयं पुरोनुवाक्या । रोहिणी देव्युदगादिति वाक्य. चतुष्टयं याज्या । एवमग्रेऽपि क्रमेण पुरोनुवाक्या याज्याश्च द्र्स्स्त्त्व्याः। तत्र यद्भालकजन्मनक्षत्रं तदीयपुगेनुवाक्यायाज्यासंज्ञकमन्त्राभ्यां होमः कार्यः । अग्निः प्रजापतिः सोमो रुद्रोऽदितिवृहस्पतिः सर्पाः पितरोऽर्यमा भगः सविता त्वष्टा वायुरिन्द्रामी मित्र इन्द्रो नितिरापो विश्वे देवा विष्णुर्वसवो वरुणोऽजैकपादहिर्बुध्न्यः पूषाऽश्विनौ यम इति क्रमेण सप्तविंशतिर्देवताः । एतन्मध्ये या जन्मनक्षत्रदेवता तन्मन्त्राभ्यां होमं कृत्वा वारुणीहोमादिराष्ट्रभृदुपहोमान्तोपहोमाजुहुयात् । उपहोमेषु यज्जन्मनक्षत्रं तत्संबन्ध्युपहोमाजुहुयात् । आमघामूलनक्षत्राणां क्रमेण रुद्रपितृनिऋतिदेवत्यत्वात्तद्धोमान्त उदकस्पर्शः कार्यः । एवमार्द्रामघानक्षत्रेष्टयुपहोमान्तर्गतयो रुद्राय स्वाहा पितृभ्यः स्वाहेति द्वयोरुपहोमयोरप्युदकर पर्शः । ततः स्वजन्मनक्षत्रेष्टिपठितोपहोमान्हुत्वाऽङ्गन्होमादिहुतशेषेण स्विष्टकृद्धोमः । दूर्वाणां नैव स्विष्टकृन्न त्रिवृदन्नहोमः । ततो गुरुं देवेभ्यो नम इति देवांश्च संपूज्याग्निं विप्रांश्च पूजयेत् । ततः प्रतिमास्वक्षतपुञ्जेषु वा क्रोण वक्ष्यमाणदेवता आवाहयेत् । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #84
--------------------------------------------------------------------------
________________ आयुर्व्र्धाप्न्प्र्योग्ः। OM त्र्यम्बकं ya0 मृतात् । मृत्युंजयाय0 मृत्युंजयमाचाहयामीति मृत्युंजयमावाह्य OM या दिव्या आप:0 याश्च कूप्या या. भवन्तु । पूर्वाषाढा नक्षत्रदेवताभ्योऽद्भयो नमः पूर्वाषाढानक्षत्रदेवता अप A0 / अमुक कुलदेवताय. अमुककुलदेवतामावा0 / जन्मनक्षत्राय नमो जन्मनक्षत्रमावा0 / वित्तपाय वित्तपमा0 / देवाय प्रजापतये. देवं प्रजापतिमा0 / भानवे0 भानुमा0 1 विघ्नेशाय0 विघ्नेशमा0 / माके. ण्डेयाय मुनये0 मार्कण्डेयं मुनिमा0 / अश्वत्थाम्ने0 अश्वत्थामानमा0 / बलये0 बलिमा0 / व्यासाय0 व्यासमा0 / हनूमते0 हनूमन्तमा0 / बिभीषणाय विभीषणमा0 1 कृपाय0 कृपमा0 / परशुरामाय0 परशुराममा0 / प्रह्लादाय0 प्रह्लादमा0 / षष्ठयै नमः षष्ठीमा0 / इति प्रतिमास्वक्षतपुञ्जेषु वाऽऽवाह्य षोडशोपचारैः संपूज्य नमस्कुर्यात् । षष्ठयै दधिभक्तनैवेद्यम् । ततस्तदुत्तरतः कलशमभिषेकार्थ स्थापयेन्मही द्यौः पृथिवीत्यादि । तत्र वरुणपाबाह्य पूजयेत् । / अस्मिञ्जन्मदिने भक्त्या पूजितोऽसि मया गुरो। मपन्नः शरणं त्वाऽहं दीर्घमायुः प्रयच्छ मे ॥ इति गुरोः प्रार्थन् । अस्मिञ्जन्मदिने भत्तत्या भो देवाः पूजिता मया । शरणं वः प्रपन्नोऽस्मि दीर्घमायुः प्रयच्छत ॥ इति देवानां प्रार्थना । अस्मिञ्जन्मदिने भक्त्या पूजितोऽसि मयाऽनल । अपनः शरणं त्वाऽहं दीर्घमायुः प्रयच्छ मे ॥ इत्यचेः प्रार्थना । मृत्युंजय महादेव पूजितोऽस्मिन्दिने मया । .. शरणं त्वां प्रपन्नोऽस्मि दीर्घमायुः प्रयच्छ मे ॥ इति मृत्युंजयस्त्र । अस्मिन्दिने पूजिताऽसि जन्मनक्षत्रदेवते । / प्रपन्नः शरणं त्वाऽहं दीर्घमायुः प्रयच्छ मे । / इति जन्मन दे। कुलरक्षणकर्तत्वाद्विश्रुता कुल्देव्ता। अस्मिन्दिने पूजिता त्वं दीर्घायुष्यं प्रयच्छ मे ॥ इति कुल्देव्तायाः। भो जन्मप्रद नक्षत्र अस्मिञ्जन्मदिने मया । / भक्त्या संपूजितमसि दीर्घमायुः prayaccha me ॥iti jnmnksstrsy| Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #85
--------------------------------------------------------------------------
________________ 66 संस्कारपदोविचाधिप कुबेर त्वं यक्षाधिप महामते । / मां प्रयच्छ दीर्घायुर्धनं धान्यं च वर्धय । / इति वित्तपस्य । अस्मिञ्जन्मदिने देव पूजितोऽसि प्रजापते । दीर्घमायुः प्रयच्छ त्वं पुत्रान्पौत्रांश्च देहि मे ॥ इति प्रजापतेः । अस्मिन्दिने मया भक्त्या भानो त्वं पूजितो ह्यसि । दीर्घमायुः प्रयच्छ त्वं मां च तेजस्विनं कुरु ॥ इति भानोः । त्वं पूजितोऽसि विनेश दीर्घमायुः प्रयच्छ मे । अविमेन तु कार्याणि सिदि नय गजानन ॥ इति विघ्नेशस्य । आयुष्पद महाभाग सोमवंशसमुद्भव । तपोधन मुनिश्रेष्ठ मार्कण्डेय नमोऽस्तु ते । / मार्कण्डेय महाभाग प्रार्थये त्वां कृताञ्जलिः । चिरजीवी यथा त्वं भोस्तथा मां कुरु वै मुने । / इति मार्कण्डेयस्य । द्रोणपुत्र महाभाग चन्द्रतेजःसमप्रभ । भव त्वं मम बलदो ह्यश्वत्थामनमोऽस्तु ते ॥ इत्याप्र्थाम्मार्थ्ना। दैत्येन्द्रकुलसंभूत बले दाता हरेः पुरा । प्रपत्रः शरणं त्वाऽहं दीर्घमायुः प्रयच्छ मै । / इति बलिमार्थना । भविष्यं सांपतं चैव व्यतीतं ज्ञातवान्मुने । पराशरात्समुद्भूत त्वं व्यासाऽऽयुष्पदो भव ॥ इति व्यास्प्रार्थ्ना। अञ्जनीगर्भसंभूत कपीन्द्र सचिवोत्तम । रामप्रिय नमस्तुभ्यं हनूमन्रक्ष मां सदा । / इति हनूमत्मार्थना । विभीषण नमस्तुभ्यं लङ्काधिप महामते । आयुरारोग्यमैश्वर्य देहि पौलस्त्यनन्दन ॥ इति विभीस्स्न्न्प्रार्थ्ना। द्विजेन्द्र भारताचार्य सर्वशास्त्रविशारद । पारणं त्वां अपनोऽस्मि कूप त्वं करूणां कुरु ॥ इति कृप्मार्थ्ना। रेणुकेय महावीर्य क्षत्रियान्वयनाशन । भायः मयाछ में समझामदस्य namo'stu te ॥ iti parazu0 / Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #86
--------------------------------------------------------------------------
________________ सूर्याद्यवलोकनानैष्क्रमणप्रयोगः । वैष्णवेन्द्रासुरेन्द्र त्वं मह्लादात्राचितो मया । दीर्घमायुः प्रयच्छ त्वं सदाऽऽह्लादं च देहि मे ॥ इति प्रह्लादस् शक्तिस्त्वं सर्वदेवानां षष्ठिके पूजिता मया । दीर्घमायुः प्रयच्छ त्वं बलं पुष्टिं च वर्धय । / इति षष्ठ्याः । 67 तस्तिलगुडसंमिश्र मञ्जस्यर्धमितं दुग्धं गृहीत्वा - सतिलं गुट संमिश्र मन्जस्यर्धमितं पयः । आयुष्यस्याभिवृद्ध्यर्थं पिबामि द्विजसंनिधौ ॥ इति प्राश्नीयात् । ततो ब्राह्मणेभ्यस्तिलान्क्षीरं घृतं गुडं च दत्त्वा सौभाग्यवतीभिः पुत्रवतीभिः स्त्रीभिर्नीराजित आचाराद्यथाविभवं स्वजनवन्धु सुहृत्पूजां स्ववाहनपूजां च कृत्वा स्थापितकलशोदकेन ब्राह्मणैरभिषेकं कारयिवा स्थापितदेवतानामुत्तरपूजां विधाय प्रतिमा चेत्तामाचार्याय दवा ब्राह्मणान्सुवासिनीश्व भोजयित्वा तेभ्य आशिषो गृहीत्वा स्वजनबन्ध्वादिभिः सह भुञ्जीयात् । एतच्च जन्मनक्षत्रे जन्मदिने वाक्संवत्सरात्यतिमासं कार्यम् । तत ऊर्ध्वं प्रतिसंवत्सरम् । बाल्यावस्थायां पित्रादिनैतत्कार्यम् । तस्यायोग्यत्वात् । योग्यतायां तु स्वस्याऽऽयुर्वपनं स्वेनैव कार्यम् । संकलावाक्ये प्रार्थना श्लोकेषु च मम महामित्यादि यथायोग्यमूहः कर्तव्यः । इत्यायुर्वर्धापनप्रयोगः । अथ सूर्याद्यवलोकन निष्क्रमणयोः प्रयोगः । कर्ता द्वादशेऽहनि सावने चतुर्थे मासि वा शुक्लपक्षे दुर्योग रहिते शुभे काले सभार्यः सशिशुः कृताभ्यङ्गस्नानः प्राङ्मुख उपविश्याऽऽचम्य प्राणानायम्य देशकाली संकीर्त्य ममास्य शिशोरायुरभिवृद्धिबीजगर्भसमुद्रवैमोनिवईणद्वारा श्रीपरमेश्वरमीत्यर्थं सूर्यावलोकनं निष्क्रमणं च सह करिष्य शत संकल्प्य गणपतिपूजनादि नान्दीश्राद्धान्तमुक्तरीत्या कुर्यात् । तत्र सविता प्रीयतामिति विशेषः । ततः प्राच्याद्यष्टदिक्पालानां चन्द्रसूर्ययोदिशां च नाममन्त्रैर्यथाक्रमं पूजां कृत्वा ब्राह्मणान्संभोग्य शिशुमलंकृस्य सूर्यस्य चन्द्रस्य धेनोव दर्शनं कारयित्वा मत्रान्पठेत् । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #87
--------------------------------------------------------------------------
________________ 68. संस्कार पद्धतौ दिक्पालानां च सूर्येन्द्राः प्राच्यादीनां दिशां तथा । निक्षेपार्थमिमं दद्वि ते त्वां रक्षन्तु सर्वदा ॥ अप्रमत्तं प्रमत्तं वा दिवारात्रमथापि वा । रक्षन्तु सततं सर्वे देवाः शक्रपुरोगमाः । / इति शिरक्षणार्थं देवान्संप्रार्थ्यं द्विजज्ञातिबान्धवैः पुरंधीभिर्मङ्गलसूर्य घोषेण च सहितो दर्पणकलशकन्यापुष्पाक्षतदीपमाला ध्वजला जात्मकमङ्गलाष्टकद्रव्यपुरःसरं विष्णुशिवमणेशाद्यन्यतमालयं गत्वा तत्र देवं संपूज्य नानोपहारात्रिवेद्य गोमयानुलिप्ते चतुरश्रे देशे धान्यानि निधाय तत्र शिशुमुपवेश्य मन्त्रेण रक्षां कुर्यात् । OM हौं OM जूं OM सः OM भूः OM भुवः OM सुवः OM त्र्यम्बकं ya0 मामृतात् । OM भूः सुवः OM भुवः OM सः OM जूं OM हौं OM इत्येवं रूपं मृतसंजीवनमन्त्रं पठन्विभूत्याऽक्षक मूर्ध्नि ललाटे च रक्ष कुर्यात् । ततो भूतेशानयोः पूजनं कृत्वाऽपूपाद्युपहारान्समर्प्य शिशुं भक्ष्यादिभिस्तोपयित्वा विश्राशिषो गृहीत्वा शिशुना सहितो देवं प्रणम्य देवतायतनं प्रदक्षिणं परीत्य स्वगृहमागच्छेत् । ततो ब्राह्मणेभ्यो दक्षिणां दत्त्वा संभोज्य कर्मसागुण्याय विष्णुं संस्मरेत् ॥ इति सूर्याद्यवलोकन निष्क्रमणयोः प्रयोगः । म्ह् अथ भूम्युपवेशनम् । O कर्ता पञ्चमे मासे शुक्लपक्षे शुभे दिवसे देशकालौ संकीत्यस्य शिक्ष रायुष्याद्यभिवृद्धिद्वारा श्रीपर थे भूम्युपवेशनं करिष्य इति संकल्य: गणेश पूजनं पुण्याहवाचनं कृत्वा वराहपृथिवीगुरुदेवद्विजान्पूजयित्वा भूमिमुपलिप्य तत्र रङ्गवल्लीमण्डलं कृत्वा शङ्खतूर्यादिमङ्गलघोषे क्रियमाणे : पुण्याहशब्देन नीराजितं बालं तस्मिन्मन्डल उपवेशयेत् । तत्र मन्त्राः-- रक्षैनं वसुधे देवि सदा सर्वगतं शुभे । आयुष्प्रमाणं निखिलं निक्षिपस्त्र हरिप्रिये ॥ अचिरादायुषस्त्वस्य ये केचित्परिपन्थिनः । जीवितारोग्यवित्तेषु निर्दहस्त्राचिरेण तान् ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #88
--------------------------------------------------------------------------
________________ अन्नप्राशनप्रयोगः । धारिण्य शेषभूतानां मातस्त्वमधिका हासि । अजरा चाप्रमेया च सर्वभूतनमस्कृता । / त्वमेवाशेषजगतां प्रतिष्ठा वा तथा ह्यसि । कुमारं पाहि मातरत्वं ब्रह्मा तदनुमन्यताम् ॥ इत्येतैर्मन्त्रैर्भूमावुपवेश्य ब्राह्मणान्संपूज्य बालं पुत्रवतीभिः सुवासिनीभिराज्याऽऽशिषो वाचयित्वा ब्राह्मणान्सभाज्य कर्मसाद्गुण्याय विष्णुं संस्मरेत् । इति भूम्युपवेशनम् । 69 अथान्नप्राशनप्रयोगः ॥ तच्च जन्मतः षष्ठे मासेऽष्टमाद्यन्यतमे समे मासे वा शुक्लपक्षे ज्योतिर्विदादिष्टे मुहूर्ते कार्यम् । कुमार्यास्तु सप्तमाद्यन्यतमे विषमे मासि कार्यम् । कर्ता प्राङ्मुख उपविश्य स्वस्य दक्षिणतो भार्यां संस्कार्य चोपवे - श्याऽऽचम्य प्राणानायम्य देशकालौ संकीर्त्य ममास्य शिशोर्मातृगममाशनैनो निबईणबीजगर्भ समुद्भवै नौनि बर्हणान्नाद्य ब्रह्मवर्चस तेजैन्द्रियायुरभिवृद्धिद्वारा shriiprmeshvrbhiityrthmnnpraashn| ख्यं कर्म करिष्य इति संकल्प्य गणपतिपूजन पुण्याहवाचनमातृकापूजननान्दीश्राद्धान्युक्तरीत्या कुर्यात् । तत्र सत्रिता प्रीयतामिति विशेषः । ततः शुचिनामाऽयमग्निरिति ध्यायन्नौपासनार्थि प्रज्वाल्य ध्यात्वा समित्रयमादाय श्रद्ध एहीत्यादि माणायामान्तं कृत्वाऽन्नप्राशन होमकर्मणि या यक्ष्यमाणा इत्यादि व्याहृत्यन्तमुक्त्वाऽङ्गहोमे वरुणं द्विरित्यादि । पात्रासादने दधि मधु घृतं पायसमन्नमाज्यासादनोत्तरं सादयेत् । ततो . ब्रह्मवरणादि त्रिवृदन्नहोमीय पुण्याहवाचनान्तं कुर्यात् । अस्मिन्पुण्याहवाचने प्रजापतिः प्रीयतामिति विशेषः । नात्र प्रधानहोमः । जयादयः कृताकृताः । ततः स्वदक्षिणतो मातुरुत्सङ्गस्य प्राङ्मुखं शिशुं सुवर्णदय रौप्य दर्ज्या वा मङ्गलघोषपूर्वकमासादितं दधिमधुघृत मिश्रमिति त्रिवृत्प्रतिमन्त्रं प्राशयति । OM भूस्त्वयिं दधामाति प्रथमम् । OM भुत्रस्त्वयि दघामीति द्वितीयम् । OM सुवस्त्वयि दधामीति तृतीयम् । OM अपां त्वौषधी I Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #89
--------------------------------------------------------------------------
________________ संस्कारपद्धनौनाए रसं प्राशयामि शिवास्त आप ओषधयः सन्त्वनीवास्त आप ओषधयो भवन्वित्यासादित दर्षि मधु घृतमासादिते पायसे निक्षिप्य काञ्चनाद्यन्यतमे पात्रे तत्पायसं निक्षिप्य मङ्गलघोषपूर्वकं तादृशदव्य. कवारं प्राशयति । ततो यथेष्टं प्राशयति । सतस्तन्मुखं प्रक्षाल्य सं भूमावुपवेश्य तदग्रे वस्त्रशस्त्रपुस्तकादिशिल्पादि विन्यस्य स्वेच्छया शिशुर्यत्स्पृशेत्साऽस्य जीविकेति परीक्षा कुर्यात् । इदं च कुमार्या अप्यमन्त्रक होमरहितं कार्यम् । इत्यन्नप्राशनप्रयोगः । अथ चूडाकर्मप्रयोगः ॥ जन्मतस्तृतीये वर्षे पञ्चमे सप्तमे वोदगयने शुक्लपक्षे ज्योतिर्षिदादिष्टे शुभे काले कार्यम् । कर्ता प्राङ्मुख उपविश्य स्वस्य दक्षिणतो भार्या संस्कार्य चोपवेश्याऽऽचम्य प्राणानायम्य देशकालो संकीआस्य कुमा. रस्प बीजगर्भसमुद्भवेनोनिबर्हणायुर्वचोमिवृद्धिद्वारा श्रीपरमेश्वरप्रीत्यर्थ चूडाकर्म करिष्य इति संकल्प गणपतिपूजनपुण्याहवाचनमातृकापूमन. नान्दीश्राद्धारारोपणान्युक्तरीत्या कुर्यात् । अत्र केशिनः प्रीयन्तामिति विशेषः । ततः सभ्पनामाऽयमानिरित्यमुसंदघनौपासनानिं प्रज्वाल्य ध्यावा संमिश्रयमादाय श्रद्ध एहीत्यादि प्राणायामान्तं कृत्वा चूडाकर्महीमकर्मणि या यक्ष्यमाणा इत्यादि व्याहत्यन्तमुक्त्वाऽङ्गहोंमे वरुणं द्विरित्यादि । पात्रासादने दीमाज्यस्थाली प्रणी0 प्रोक्ष. शीता अपो बहिरत्युष्णीकृता अपः सानकुशचतुष्टयं क्षरमुप0 समा0 इध्मं बहिश्शाक्य. आज्य. मिति पात्राण्यासादयेत् । ततो ब्रह्मवरणादि त्रिवदन्नपुण्याहवाचनान्तं कुर्यात् । अत्र प्रजापतिः प्रीयतामिति विशेषः । नात्र प्रधानहोमः । जयादयो वैकल्पिकाः । ततोऽग्नेः पश्चात्स्वस्थाने कुमारमुपदेश्य स्वयं तदक्षिणत उपविभपाने: कुमारस्य वोत्तरतो धृतानहगोमयां मातरं धृतानडुहमोमयं कंचन brahma Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #90
--------------------------------------------------------------------------
________________ चूडाकर्मप्रयोगः । चारिणं बोपवेश्याऽऽसादिता अत्युष्णा अप आसादितासु शीतासु मिश्रयित्वा ता आदाय- -OM आप उन्दन्तु वर्चस इति ताभिर्दक्षिणं गोदानमाऔं करोति । गवि पृथिव्यां दीयते स्वापार्थमङ्ग गोदानम् । तानि मनुष्ये चत्वारि । OM औषधे त्रयवैनम् । आसादितेष्वेकं कुशमूर्ध्वानं तत्र निदधाति । OM स्वधिते मैन हिप्सीः । तत्राऽऽसादितं क्षुरं निदधाति । OM देवभूतानि मवपे । इत्योषधिना सह दक्षिणप्रदेशस्थानकेशान्वपति । एवमवशिष्टगोदानत्रयेऽपि । तत्र वपनमन्त्रेषु विशेष: - C OM येनावपत्सविता क्षुरेण सोमस्य राज्ञो वरुणस्य विद्वान् । तेन ब्रह्माणो वपत्तेदमस्योर्जे ma5य्या वर्चसा सजाय ॥ इति पश्चिमप्रदेशस्थ केशवपने मन्त्रः । OM येन पूषा बृहस्पतेरग्नेरिन्द्रस्य चाऽऽयुपेऽवपत् । तेन तेऽहं वपाम्यमुकशर्मन् । इत्युत्तरप्रदेशस्थ केशवपने । OM यथा ज्योक्च सुमना असत् । ज्योक्च सूर्य दृशे ॥ इति पूर्वप्रदेशस्थ केशवपने । कपनानन्तरं नापितेन यथाकुलधर्मं यथाप्रवरं वा चूडाः कारयेयुर्वपनकर्तारः । नापितस्तदनुसारेण चूडाः कुर्यात् । एका वेन्मध्ये । दे चेन्मध्ये पुरस्ताच्च । तिस्रवेन्मध्ये पश्चात्पुरस्ताच्च । पञ्च चेस्प्रतिदिशं मध्ये च । भृगवः केचनः सशिखा: / केचन मुण्डा एव । ततः कुमारस्य बन्धुजनस्तस्मिन्छ कृत्पिण्डे तान्केशानन्तर्भूतान्कृत्वा OM यत्र पूषा बृहस्पतिः सविता सोमोऽग्निः । तेभ्यो निघानं बहुधा व्यैच्छन्तरा द्यावापृथिवी अपः सुकः ॥ इति गोष्ठ उदुम्बरे दर्भस्वम्बे वाडवढं खात्वा तस्मिन्सकैशं शकत्पिदं प्रक्षिप्य मृदा प्रच्छादयति । वतः कृतशुद्धस्नानः कुमार आचार्यादीन्मणमेत् । तत आचार्यः पुण्याहवाचकेभ्यो ब्राह्मणेभ्यो दक्षिणां दधात् । नापिताय सर्पिष्यचुर Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #91
--------------------------------------------------------------------------
________________ संस्कारपद्धतीमोदनं ददाति । ततो ब्राह्मणभोजनं भूयसीदक्षिणादानं च कृत्वा विप्राशिषो गृहीत्वा विष्णुं संस्मरेत् । इति चूद्दाक्र्म्प्र्योग्ः। अथोपनयनम् । तचाऽऽचार्यकर्तकमाणवकसंबन्धिस्वसमीपनयनम् । तदेव प्रधानम् । तत्फलं च द्विजत्वसिद्धया वेदाध्य्य्नाधिकार्ः। अथ प्रयोगः-उपनयनं चिकीर्षुराचार्यों यथोक्तविधिना कार्पास. निर्मितमेकं यज्ञोपवीतं प्रादेशमात्रं समचतुरश्रमश्मानमहतं वस्त्रद्वयं क्षोम कार्पासं वा कौपीनं तद्वन्धनार्थ क्षोमं सूत्रमुत्तरीयार्थ काषायं वस्त्रमजिनं वा त्रिवृतां मौजी मेखला प्रवरसंख्यग्रन्थियुतां यथोक्तलक्षणं दण्डमप्र. च्छिन्नायाः प्रादेशमात्रीः सप्त पालाशीः समिधोऽनियतसंख्यैर्दभैनिर्मित. मासनार्थ कूर्च कांस्यव्यतिरिक्तं भिक्षापात्रं गां चोपकल्पयेत् । होमादिसामग्रीं c। कृतनित्यक्रिय आचार्य आचम्य प्राणानायम्य देशकालौ संकीयं ममोपनेतृत्वाधिकारसिद्धयर्थ कृच्छ्त्रयात्मकं प्रायश्चित्तममुकमत्याम्नाये. नाहमाचरिष्य इति संकल्प्य तच्चरेत् । , एवं देशकालसंकीर्तनपूर्वकमुपनेयत्वाधिकारसिद्धयर्थं कृच्छ्त्रयात्मकं प्रायश्चित्तं गोदानप्रत्याम्नायेनाहमाचरिष्य इति बटुना संकल्पं कारयित्वा वत्कारयेत् । __तत आचार्यों मम गायत्र्युपदेशाधिकारार्थ द्वादशसहस्रं द्वादशाधिकसहस्र वा गायत्रीजपमहं करिष्य इति संकल्प्य-OM अग्न आयूष 10 ध्यर्चयः । इत्यग्निपवित्रसंज्ञकान्षण्मन्त्रान्सकृन्जपित्वा गायच्या विश्वामित्र ऋषिः सविता देवता गायत्री छन्दः, जपे vi0 / OM तत्सवि0 दयादिति सकृज्जपित्वा ऋष्यादिस्मरणपूर्वकं संकल्पितपक्षानुसारेण यथाकालं गायत्रीजपं कुर्यात् । गायत्रीमन्त्रे श्रुतावेव ऋष्यायुत्कीर्तना. दत्राऽऽवश्यकम् । तेनाप्यन्यत्रानावश्यकत्वं सूचितम् । तत आचार्यों ज्योतिर्विदादिभ्योऽवधारितादुपनयनदिनात्पूर्वेधुस्तदिने वा सर्व नित्यकर्म विधाय माङ्गलिकं स्नानं माङ्गलिकवेषं च कृत्वा सोत्तरच्छदे रङ्गवल्लिकायुक्त पीठे प्राङ्मुख उपविश्यं स्वदक्षिणतः कृत. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #92
--------------------------------------------------------------------------
________________ उपनयनम् । माङ्गलिकानां कृतमाङ्गलिकत्रेर्पा भार्यौ तदक्षिणतस्तथाविधं संस्कार्ये चोपत्रेश्याऽऽचम्य प्राणानायम्य देशकालौ संकीर्त्यस्य कुमारस्य द्विजत्वसिद्धिपूर्वकवेदाध्ययनाधिकार सिद्धिद्वारा श्रीपरमेश्वरमीत्यर्थमाचार्यपतृकसावित्रीमातृकमुपनयनाख्यसंस्कारं करिष्य इति संकल्पं 73 कुर्यात् । ततस्तदङ्गत्वेन पुण्याहादिवाचनं मातृकापूजनं नान्दीश्राद्धं ब्रहयज्ञमङ्कुशरोपणं मण्डपदेवताप्रतिष्ठापनं च करिष्ये । तत्राऽऽदौ निर्विघ्नतासिद्वयर्थे गणपतिपूजनं यथाचारं कुलदेवतादिपूजनं करिष्य इति संकलनायङ्करारोपणान्तं कुर्यात् । इन्द्रः भीयतामिति पुण्याहवाचने विशेषः । अथवा ब्रहयज्ञाङ्कुरारोपणं प्रधानसंकल्पात्पूर्वमेव कर्तव्ये । ग्रहयज्ञस्तु पूर्वे सप्त दिनमध्ये दशदिनमध्य एव वा कर्तव्यः । अत्र गौर्यादिमातृका गणपत्यादयश्च वंशपात्रोपरि वस्त्रं प्रसार्य तत्र संस्थाध्याः । I ततो यथाचारमाश्रादिप्रशस्त वृक्षपर्णवेष्टिता दूर्वाः शमीशाखाः सूत्रेण थोडा वेष्टयेत् । तत्रैकत्र मुशलमेकत्र च्छुरिकाशस्त्रं मध्ये प्रक्षिप्य बेष्टनीयम् । तत्रस्ताः शाखापातृका बंशपात्रे निघाय तासु चतसृषूदव संस्थं नन्दिनीनलिनीमैत्रोमा नाममन्त्रेणास्स्वास तदुत्तरस्थमुशलगर्भायां पशुबर्धिनीं तदुत्तरस्थच्छुरिकाशस्त्रगर्भायां भगवतीं च नाममन्त्रेण (ष्ष्बाहयेत् । ततो वंशपात्रस्योचरतः स्थापिते सूक्ष्ममृन्मय कलशे यथाचारं तण्डुलपूर्णे हरिद्राखण्डलड्डू कपूगीफलयुते न्युब्जशरापहिते श्वेतचूर्णरञ्जिते मूत्रवेष्टिते गणानां त्वेति मन्त्रेणाविघ्नगणपतिमावाद्य नर्य प्रजामिति प्रतिष्ठाप्याऽऽसनाद्याचमनीयान्तानुपचारान्समर्थ स्वसमीपे ताम्रपात्रं निधाय तत्र ताः शाखा: संस्थाप्य भार्यया नीराजन सुगन्धितैलाभ्यङ्गयवारकहरिद्राद्युद्वर्तनोष्गोदक स्नानानि कारयित्वाऽऽपो हि ष्ठेति तिसृभिः संस्थाप्यास्स्चमनीयं दत्त्वा ताः शाखामातृका वंशपात्रे पूर्ववन्निधाय वस्त्रादिपुष्पान्तानुपचारान्समर्प्य दधिक्राव्णेति दध्ना काण्डाकाण्डादिति दूर्वाभिश्राभ्यर्च्य धूपाद्युपचारान्समर्थ मन्त्रहीन क्रियाहीनं भक्तिहीनं च देवताः । यत्पूजनं कृमिदं परिपूर्ण tadastu me ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #93
--------------------------------------------------------------------------
________________ संस्कारपद्धतीइति संप्रार्थ्य वंशपात्रं स्वयं गृहीत्वाः विघ्नगणपतिकलशं भार्यया ग्राहयित्वा घण्टादिवाद्यघांपेण सहितः सब्राह्मणः स्वस्ति न इन्द्रो वृद्ध0 दधातु । अष्टौ देवा वसवः स्वस्ति । ऋध्यास्म हव्यन0 स्वीराः। इति मन्त्रान्पठन्गृहमध्ये गत्वा प्रतिष्ठापनदेशमुग्लेप्य रङ्गवल्या. दिभिरलंकृत्य तत्र तण्डुलामक्षिप्य तेषु तद्वंशपात्रं नर्य प्रजामिति प्रतिष्ठाप्य तत्रवोत्तरतः कलशं भार्थया निधाप्प पश्चोपचारैः संपूज्य स्थापितदेवताप्रीत्यर्थ यथाविभवं ब्राह्मणान्सुवासिनीश्च संभोज्य तेभ्यो यथाविभवं वस्त्रादि दद्यात् । ततो नीराजिताभ्यां दंपतिभ्यां सुहृदो वस्त्रादि दद्युः । यावरण्डपोद्वासनं प्रत्यहं स्थापितदेवताः पूजयेत् । "तेत उपनयनदिने पट्वभूतिसमसंख्याकान्ब्राह्मणान्सभोज्य तैः पुण्याहस्वस्त्ययन(चियित्वेन्द्रः प्रीयतामिति वदेत् । ततः कृतमङ्गलस्नानमलंकृतं कुमारं मात्रा सह भोजयेत् । अष्टौं ब्रह्मचारिणोऽपि भोजयेदित्याचारः । ततः कृतभोजनस्य कुमारस्य नापितेन केशान्यापयित्वा कुमारं संस्न प्य द्विराचाम्य बद्धशिखं गन्धादिभिरलंकृत्याहतं वासरतूष्णी परिधाप्योपवेश्य द्विराचमनं कारयेत् । अत्राऽऽचमनं पौराणमेव । तम केशवादित्रिभिन मभिरुदकं पिबेदित्यादिकं तत्तदङ्गस्पर्शरूपमन्यतो ज्ञेयम् । ततो वेद्यामुपवेश्योक्तरीत्याऽऽय. तनं स्थण्डिलं वा वेद्यां विधाय तत्संस्कारं पूर्ववत्कृत्वा लौकिकारणि श्रोत्रियागासदाहृतं वा सरद्भवनामानमामिं प्रतिष्ठाय प्रज्वाल्य ध्यात्वा समिश्चयमादाय श्रद्ध एहीत्यादि प्राणायामान्तं कृत्वोपनयनहोमकर्मणि या यक्ष्यमाणा इत्यादि व्याहृत्यन्मुक्त्वा वैशेषिकप्रधानहोमे-आयुमिनिमेकयाऽऽज्याहुत्या यक्ष्ये । आयुदो देवमानमेकयाऽऽज्याहुत्या यक्ष्ये । अङ्गहोमे-इमं मे वरुणमित्यादि । pAtrAsAdanaM'zmAnamahataM वस्त्र. द्वयमुत्तरीयार्थ काषायं स्त्रमजिनं वा माजी मेखला दी कुर्चमाज्यस्थाली प्रणीताप्रणयनं प्रोक्षणीपात्रमुपवेषमङ्गारनिरूहणार्थ पात्रं कौपीनं तद्धन्धनाथ क्षोमं सूत्रं पौधायनोत्त.विधिना निर्मितमुपवीतं भिक्षापात्रं च प्रयुज्य गां समीपे संस्थाप्य संमार्गदर्भानवज्वलनदर्भान्ब. हिरिध्ममाज्यं सप्त पालाशीः समिधश्चाऽऽसादयेत् । ततो ब्रह्मवरणादि परिधिपरिधानान्तं कृत्वाऽनरुत्तरतस्तिष्ठतः कुमारस्य कटावासादित सूत्रमावश्याऽऽसादितं कौपीनं परिधाप्य दर्भधूपश्य द्विराचमनं कारयेत् । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #94
--------------------------------------------------------------------------
________________ उपनयनम् । ततः कुमारस्तत्रैवोपविष्टः OM देवस्य त्वा sa0 यामाददे । इत्यासादितमुवानमादाय OM उद्यं ta0 रुत्तनम् । इत्युपवीतमादित्याय प्रदर्श्य OM यज्ञोपवीतं pa0 स्तु तेजः । इति दक्षिणं बहुमुद्धार्यं धारयेत् । 75 शिष्टास्त्विदानीं बौधायनोक्तविधिना यज्ञोपवीत निर्माणासंभवेन सिद्धयज्ञोपवीते तत्तन्मन्त्रैश्रेष्ठाः कृत्वा तद्धारयन्ति । ततो द्विराचम्यान्यायतनादेशान्यां दिशि द्विराचम्याग्रेगानं ब्रह्माग्न्योर्मध्ये नाऽऽचार्यस्य दक्षिणतो गत्वा तत्र प्राङ्मुख उपविश्य तमन्त्रारभते । अथाऽऽचार्यः कुमारेणान्यारब्धः परिपेका दिव्याहृतिहोमान्तं कृत्वा प्रधानहोमं 'कुर्यात् । OM आयुर्दा अग्ने0 दिमः स्वाहा । आयुर्देऽशय i0 / OM आयुर्दा देवज0 नये65 स्वाहा । आयुर्दे देवायाश्व i0 / इति प्रधानाहुतिद्वयं jur3अपात् । ततं इमं मे वरुणेत्यादि स्विष्टकृदन्तं कृत्वाऽग्नेरुत्तरत उत्तरपरिधिसंधिमग्रेणास्स्सादितमश्मानं निधाय कुमारमग्रेणाग्निमानीय OM आतिष्ठेममश्मानमश्मेव0 पृतनायतः । इति दक्षिणेन पादेनाश्मन उपरि से स्थापयति । ततः कुमारमश्मनोऽवतार्याश्मानं तस्माद्देशाभिः सार्थ पूर्व परिधापितं वास: प्रज्ञातं निवाय OM या अकृन्तनवयन्या अतन्वत याच देवीरन्तानमितो ददन्त । तास्त्वा देवीर्जरसा संव्ययन्त्वायुष्मानिदं परिधत्स्व वासः । परिवत्त धत्त वाससैन शतायुषं कृणुत दीर्घमायुः ॥ बृहस्पतिः प्रायच्छद्वास एतत्सोमाय गज्ञे परिघात वा उ । जरां गच्छासि परिधत्स्व वासो भवान्कृष्टीनामभिशस्तिपाचा । शतं च जीव शरदः सुवर्चा रायश्च पोषमुपसंव्ययस्त्र । इत्यासादितयोर्वाससोमध्य एक वासः परिधापयति । - OM परीदं वासोऽधिधाः स्वस्तये भूरापीणामभिशस्तिपावा । शतं च जीव शरदः पुरुचीर्वमूनि चार्यो विभजासि जीवन् ॥ इति परिहितवाससं कुमारमभिमन्त्रयते । वसूनि चाय्यो विभजासजीवमिति प्रमोदपाठः । ततस्तमुपवेश्य द्विराचमनं कारयेत् । OM या दुरिता परिबाधमाना शर्मवख्थे पुनती न आगात् । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #95
--------------------------------------------------------------------------
________________ 76 संस्कारपद्धती- प्राणापानाभ्यां बलमावहन्ती स्वसा देवाना सुभगा मेखस्लेयम् ॥ इत्यासादितया मेखलया कुमारं नाभिदेशे त्रिः प्रदक्षिणं परिव्ययति । ततो नाभेरुत्तरतो मेखलायात्रगुणं ग्रन्थि कृत्वा दक्षिणतो नाभेः परिकर्षति । OM मित्रस्य चक्षुर्धरुणं धरीयस्तेजो यशस्वि स्थविर समिद्धम् । अनाहनस्यं वसनं जरिष्णु परीदं वाज्यजिनं धत्स्वासावदितिस्वे कक्षां वनातु वेदस्यानुवक्त वे मेधायें श्रद्धाया अनूक्तस्या निराकरणाय ब्रह्मणे ब्रह्मवर्चसाय । इति कुमाराय कृष्णाजिनमुपरिष्टालोमोग्रीवमुत्तरीयं करोति । यदा बास एवोत्तरीयं तदा मन्त्रनिवृत्तिः । अजिनपदलोपो वा । यत्र यंत्र मन्त्रेऽसौशब्दस्तत्र संबुद्धयन्तं संस्कार्थस्य शर्मान्तं व्यावहारिकं नाम ग्राह्यम् । ततः OM इन्द्रायां परिददे । इति कुमारं ब्रूयात् । परिदेहीति वुमारः । अथाऽऽचार्यः OM परममिन्द्र ब्रह्मणे महे श्रोत्राय दध्मसि । अथैनं जरिमाणये ज्योवच्छ्रोत्रे अधिजागरत् ॥ इति कुमारमिन्द्राय परिददाति । अथाग्रेणायें कुमारं दक्षिणतो नीत्वाऽपरेणाशिमुदङ्मुखमुपवेश्य OM त्वयि मेधां त्वयि प्रजां त्वय्यग्निस्तेजो दधातु । त्रयि me0 यीन्द्र इन्द्रियं da0 | रुगि me0 यि सों भ्राजो दधातु । इति त्रिभिडतोच्छेषमाज्यमर्ध सकृत्कुमारं प्राशयति । अवशिष्टेनार्धेन रुप्सपल|श्चसमिधामभ्यञ्जनं परिध्यञ्जनं प्रायश्चित्तमौ च कुर्यात् । OM योगे योगे तत्र0 मूतये । इममग्र आयुषे0 थासत् । इति द्वाभ्यां प्राश्नन्तं कुमारं समीक्षते । ततः कुमारः प्राशनाङ्गमाचमनं कुर्यात् । अधाऽऽचार्य आचान्तं कुमारमात्मानमुपस्पश्ये OM शतमिनु शरदो अन्ति देवा यत्रानथका जरसं तनूनाम् । पुत्रासो यत्र पितरो भवन्ति मा नो मध्यारी रिषताऽऽयुर्गन्तोः ॥ इति कुमारमभिमन्त्रयते । अथ कुमार आचार्य ब्रह्माणं च बहिष्कृत्य पात्रसहितमा प्रदक्षिणं परिक्रामति । आचार्य: -: OM आगन्ता समगन्महि समृत्युं yuyotana । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #96
--------------------------------------------------------------------------
________________ उपनयनम् । अरिष्टाः संचरेमहि स्वस्ति चरितादिह स्वस्त्या गृहेभ्यः ॥ इत्यासीन एव दक्षिणं प इक्रामन्नं कुमारममिमन्त्र यते । OM ब्रह्मचर्यमामामुप मा नयस्व ब्रह्मचारी भवानि देवेन सवित्रा प्र्सूत्ः। इति कुमारं वाच यति । को नामासीति कुमारं पृच्छति । अथ कुमारः स्वस्य शर्मान्तं व्यावहारिक नाक्षत्रं च नामाऽऽचष्टे यथा देवदत्तशर्मा कार्तिओऽस्मीति । आचार्य. OM स्वस्ति देव सवितरहमनेन देवदत्तश. मणा कार्तिकेनोहचमीय । इति कुमारस्य नामनी गृह्णाति । शं नो देवी0 तु नः । उभावद्भिर्जियेते । उभयोर्मन्त्रः । अथ प्रधानोपनयनम् । आचार्यों ज्योतिर्विदं संपूज्यादक्षिणत: प्राङ्मुख उपविश्यामेरागय्यां दिशि कपुरोभाग आत्माभिमुखं कुमार. मुपवेश्यो योमध्ये ज्योतिर्षिता स्वस्तिकेनाडिन्त उदग्दशेऽन्तःपटे घृते ब्राह्मणमङ्गलमुक्तपद्यपाठ क्रियमाणे सकलदेवतादीनां चिन्तनं पटस्थ. स्वस्निकावलोकनं च कुर्वनामी । एवं कुमारोऽपि । तत आचार्योऽन्त:पटे निष्काशित उपनयनं कुर्यात् । तच्चेत्यम्-कुमारस्य दक्षिणमंसं स्वद. क्षिणेन हस्तेन रुव्यहस्तेन सव्यमसं तूष्णीं किंचिदन्धारभ्य OM भूर्भुवः मुवः, OM तत्सवितु या देवस्य वारूविस्ताभ्यामुपनयेऽमुकार्मन्, इति कुमारस्य दक्षिणं बहात्मन आभिमुख्येनाऽऽनीय समा. सीनः कुमारं स्वसमापे संमखं करोति । इद प्रधानोपनयनं ब्रह्म चारा न विम्मरत् । अत्र य य न दक्षिणया समक्ता अमे तेजस्विमित्याद्या आशिपो दगुराचागत् । आचार्य: अनिष्टे इस्तम्प्रभीत्सोमस्त हस्तमग्रभीत्सविता ते हस्तमग्रभीत्सरस्वती त हस्तमग्री-पूपा ते हस्तम्भीबृहस्पतिस्ते हस्तम्ग्रभीन्मित्रस्ते हस्तमग्रमीद्वरुणस्ते हस्नग्रभीत्वष्टा ते हस्तमग्रमीद्धाता ते हस्तमग्रभीविष्णुरते इस्तमग्रभीत्मनापतिस्ते हस्तमग्रमीत् । इति कुमारस्य दक्षिणं हस्तं साङ्गुष्ठं दक्षिगेन हस्तेन गृह्णाति । OM सविता त्वाऽभिरक्षतु मित्रस्त्वमसि धर्मणाऽग्निराचार्यस्तव देवेन सवित्रा प्रमूतो बृहस्पतेर्ब्रह्मचारी भवामुकशमनपाऽशान समिध आधेहि कर्म कुरु मा दिवा स्वाप्सीरिते नारं संशास्ति । संशासनं शिक्षणम् । अपामशनं पुत्रोत्सर्गादावाचमनम् । समिध आधानं प्रातः सायमग्निका. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #97
--------------------------------------------------------------------------
________________ 78 संस्कारपदतोयम् । कर्म संध्योपासनादि । दिवा निद्राभावं च कुर्वित्यर्थः । बाढमिति कुमारोऽङ्गी कुर्यात् । ___ आचार्यो दक्षिन हस्तेन कुमारस्य तूप्णी दक्षिणांसस्योपरि सामी. प्येन पृष्ठतः प्रवेश्य क्रमेणावाचीनमभिमृश्य OM मम हृदये हृदयं तेऽस्तु । मम चित्तं चित्तेनान्वेहि । मम बाचमेकमना जुषस्व । बपतिस्त्वा नियुक्त मह्यम् । मामेवानुसरभस्व । मयि चित्तानि सन्तु ते। मयि सामीच्यमस्तु ते। मह्यं वाचं निय्च्छ्ताद्। इति कुमारस्य हृदयममिमृशति । अप उपस्पृश्य ___OM प्राणानां ग्रन्थिरसि समाविस्रसः । सथैव नाभिदेशमभिमशति । अप उपस्पृश्य _____OM भुवः सुवः मुप्रजाः प्रजया भूयास सुवीरो वीरः सुवर्ण वर्षसा सुपोपः पापैः सुमेधा मेधया सुब्रह्मा ब्रह्मचारिभिः । . इति कुमारमभिमन्व्य OM भूक्षु त्वाऽनौ पृथिव्यां वाचि ब्रह्मणि ददेऽमुकर्मन् । भुवो यजुःषु त्वा वायांवन्तरिक्षे प्राणे ब्रह्मणि दोऽमुकशर्मन् । सुवः सामसु त्वा सूर्ये दिवि चक्षुषि ब्रह्मणि ददेऽमुकशर्मन् । इष्टतस्ते प्रियोऽसान्यमुकमशन् । अनलस्य ते पियोऽसान्यमुकशर्मन् । ... इदं वत्स्यावः प्राण आयुषि वत्स्यायः प्राण आयुषि वसामुकशर्मन् । इति पुनः कुमारमभिमन्त्रयते । OM अनियुष्मान्सव0 सोम आयुमान्सयज्ञ आयुष्मान्स da0 ब्रह्मायुष्मत्त. देवा आयुष्मन्त । एतैः 'पञ्चभिः पर्दिक्षिणेन हस्तेन कुमारस्य दक्षिणं हस्तं साङ्गुष्ठं गृहाति । OM आयुष्टे vi0 मिते । अग्नौ पृथिव्यां प्रतितिष्ठ वायावन्तरिक्षे सूर्य 'दिवि यार स्वस्तिमनिर्वायुरादित्यचन्द्रमा आपो नु संचरन्ति तार स्वस्तिमनुसंचरामुकशर्मन् । प्राणस्य ब्रह्मचाभूरमुकर्मन् । इति कुमारस्य दक्षिणे कर्णे जपति । OM आयुर्दा a0 दिमम् । अमौ पृथिव्या. yNbhuurmukshrmn|. इति कुमारस्योत्सरे कर्णे जपाते । OM मेधां त इन्द्रो ददातु मेधा देवी सरस्वती । मेधा ते आश्विनावुभावायत्ता पुष्करसनौ । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #98
--------------------------------------------------------------------------
________________ उपनयनम् । इति कुमारस्य मुखं स्वमुखेन सह संनिधाय जपनि । कपकादिदेवेभ्यस्त्वां परिदद इति कुमारं ब्रमात् । परिदेहीति कुमार्ः। तत आचार्य: कष काय त्वा परिवदाम्यन्तकाय त्या परिदाम्प घोराय त्वा परि. ददामि गदाय त्वा परिददामि यमाय त्वा परिददामि मखाय त्वा परिददामि वशिन्यै त्वा परिददामि पृथिव्यै त्वा सवैश्वानराय परिद. दाम्यद्भ्यस्त्वा परिददाम्योपधीभ्यस्त्वा परिददामि वनस्पतिभ्यस्त्वा परिददामि द्यावापृथिवीभ्यां त्वा परिददामि सुभूताय त्वा परिददामि ब्रह्मवर्चसाय त्वा परिददामि विश्वभ्यस्त्वा देवेभ्यः परिददामि सर्वे. भ्यस्त्वा भूतेभ्यः परिददामि सर्वाभ्यस्त्वा देवताभ्यः परिददामि । इति कुमारं कषकादिभ्यः परिददाति । परिदानानन्तरं कुमारेणाऽस्. सादितसप्तपलाशसमिधा घृतेनाभ्यञ्जनं कारथित्वोपनयनामावभ्याध्यापयति मन्त्रान्वाचयति c। कुमार:-OM अग्नये समिधमाहा बृहते जातवेदसे । यथा स्वमग्न समिधा समिध्यस एवं मां मेधया प्रज्ञया प्रजया पशुभिब्रह्मवर्चसेनानाचेन समेधय स्वाहा। एकां समिधं घृतेनाभ्यक्तामभ्यादधाति । अग्नय इदमिति त्यागः । तयैव द्वे समिधौ द्वितीयेऽभ्याधाने । तत्रानये समिधावाहार्पमित्यूहः । तृतीयेऽभ्याघानेऽवशिष्ट श्वासः समिधः । तत्राग्नये समिध आहापंमि. त्यूहः । त्यागस्तु पूर्ववदेवोभयत्रापि । ततः शुखमहरणादि संस्थाजान्तं कर्म समाप्य न गायन रोदेन नृत्यदर्शी भवेन्मधुमांसाशनादि वर्जयेदित्यादीनि व्रतानि कुमारायोपदिशति । / ततः- OM अग्ने बताते व्रतं ca0 ध्यताम् । अग्निमुपतिष्ठते । OM पायो व्रतपते. वायुम् । आदित्य व्रतपने0 आदित्यम् । व्रतानां व्रत. पते. व्रतपतिम् । अत्र गुरवे वरं ददाति । गुरो वरं ते ददामि । गुरुर. वाऽऽचार्यः । पितुराचार्यत्वे तु कुमारेणान्यस्मात्प्रतिग्रहेणाऽऽनीता गौरार्थे देया । गोरभावे निष्क्रयीभूतं द्रव्यं देयम् । आचार्यस्तूष्णीं वरं प्रति गृहाति । देवस्य त्वति समन्त्रकमिति केचित् । ततः OM उदा. युषा0 अनु । कुमारं वाचयनुत्थापयति । सूर्याय स्वां paridada iti Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #99
--------------------------------------------------------------------------
________________ 8. संस्कारपदसौब्रूयात् । परिदेहीति कुमारः । आचार्यः OM सूर्यप ते पुत्रस्तं ते परिद. दामि । इनि मोय कुमारं परिददाति । ततो ब्रह्मचाचार्यो वा OM तच्चक्षुर्दैव0 दृशे । इति सूर्यमुंपति- आचार्यः OM अनिष्ट आयु: प्रतरां कृणोत्वनिटे पुष्टिं पतरां दधाविन्दो मरुद्भिरिह ते दधात्वादित्यस्ते वमुभिरादधातु । कुमाराय पूर्णसादितमूर्वाग्रं दण्डं प्रदाय भिक्षाचर्य चरेति माह । ततो ब्रह्मचारी ओमित्युक्त्वा प्रथमं मातरं भिक्षेत । भवति मिक्षां देहीति । ततो मित्र. फुलेषु । पुरुषस्य भवान्भिक्षां ददात्विति वदेत् । तद्भिक्षां द्रव्यमाहत्य भैक्षमिदं भो इत्याचार्याय निवेदयेत् । आचास्तित्मक्षमिति प्रतिगृ. हाति । तत: OM यस्य ते प्रथमवास्य हरामस्तं त्वा vizva Antu degH| संवा भ्रातरः सहदो वर्धमानमन जायन्नां बहवः सुजातम् ॥ कुमारस्य पूनिहितं वासो गृह । तनः पूर्वोक्तरीत्या प्रिवृदबहोम कृत्वा व्यव्रतं कुमारायोपदिशेत् । क्षुधिकारलवणमापमुद्गादिधान्य. मधुर्मासाशनं मञ्चकायुपरिशयनं सन्मान जला मृन्मयपात्रे कांस्य. पात्रे च भोजनं शूद्रायोच्छिरदानं दिवाशयनं च न कार्यम् । उमी. कालो भिक्षाचर्यमुदकुम्भाहरणं सायपुपक्रम्य इत्यहमनी कालो प्रत्य सायमेव वाऽमिका कर्तव्यमिति । ब्रह्मवारी बादामेत्युक्त्वाऽग्ने व्रतपत इत्यादिभिर्देवतोपस्थानं कृत्वा अहवां स्त्री कुर्वन् । तन आचार्यों यथाचारं गायत्रीपूननं विधाय gaaycyupdeshaarthmpre| गानिमासादितं कूचेमुदगग्रं निधाय राष्ट्रभृदस्याचार्यासन्दी मा त्वघोपम् । / तस्मिन्प्राङ्मुख उपविशेत् । ततो ब्रह्मचारी तूष्णीमादित्याय नमः स्काराञ्जलिं कृताऽऽचार्यस्य दक्षिणं पादं सव्यान्वारब्धेन दक्षिणेन हस्तेनाधस्तादुपरिष्टाचावमृश्य पाणी व्यत्यस्य ताभ्यां सकुन(क्षि)को तस्य पादौ धारयेत् । इदमासंग्रहणम् । अत्राऽऽचार्येण गुप्तं नाम कुमारायोपांशु कथनीयम् । कुमारसोनोपांशूचारितेन नाम्नाऽऽचार्यमधिवा. दयेत् । एतन्नामाविज्ञाने तु व्यावह रिकेश नाम्नोपावाभिवादयेत् । सत्राभिवादनप्रकार इत्यम् -दक्षिआ वाई सन्यान्यारब्धं श्रोत्रसनं प्रसा. र्यामुकनवरान्वितामुकगोत्रोत्पनोऽमुकशर्माऽहं भो अभिवादय इत्युपांपू. बारयधिरोवनतिपूर्वकं तिन्नाचार्य नमस्कुर्यात् । इदमभिवादनम् । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #100
--------------------------------------------------------------------------
________________ upnynm| tata आचार्थेणाऽऽयुष्मान्भवामुकशर्मा 3 इति प्लुतान्त्यस्वरोच्चारणेनोपांशु प्रयुक्ताशीर्वाद आसीनो विनयावनतो भूत्वा सर्ववेदारम्भार्थवेन सावित्र्युपदेश वाञ्छन्नध्येषणारूपं मन्त्रद्वयमेकश्रुत्या पठेत् । अधीहि भो इत्युक्त्वा सावित्री भो अनुब्रूहीति । तत्ते उत्तानीकृत्तवामपा. ज्यङ्गुष्ठागुलीन्यङ्मुखीकृतदक्षिणपाण्यङ्गुष्ठाझलीभिदृढसंयोगिनी कृत्वा दक्षिणाके निक्षिप्याऽऽसीत । तत आचार्य:- OM गणानां त्वा गण. सादनम् । कुमारमाभिमन्त्रयते । ततस्तमञ्जलिं स्वपाणिभ्यामादाय भू. स्तत्सवितुर्वरेण्यम् । भुवो भर्गो देवस्य धीमहि । सुवर्धियो यो नः प्रचोदयात् । भूर्भुवस्तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि । सुवर्षियो0 थात् । भूर्भुवः सुवस्तत्स0ण्यं bha0 महि । धियो0 यात् । सावित्रीमेवप्रकारेण पच्छोऽर्धशोऽनवानमिति प्राङ्मुखं कुमारं वाचयति । तैत्तिरीयाणां गायच्यारम्भेणैव ऋग्यजुःसामात्मकवेदत्रयाध्ययनाधिकारी भवति । ततः कर्माङ्गन्देवत्ताप्रीत्यर्थ गन्धताम्बूलादिभिर्ब्राह्मणपूननं तेभ्यो भूयसीदक्षिणादानं च कृत्वाऽने तेजस्विमित्यादिभिमन्त्रैराशिषो ग्राह्याः । ततः कर्माङ्गदेवताभीत्यर्थ शतद्वयं पश्चाशद्वाऽत्यशक्ती दश वा ब्राह्मणामोजयित्वा तेभ्यो दक्षिणां दद्यात् । तता प्रमादादिति कर्मसाद्गुण्याय विष्णुं स्मरेत् । __अथ म्ध्याह्न्स्ण्ध्या। ततः कालप्राप्तां मध्याह्नसंध्यां कुर्यात् । तस्याः प्रयोगः-शंची देशे दर्भानास्तीय तूष्णीमेव तेषु प्राङ्मुख उपविश्य कुशपाणिस्तूष्णी त्रिराचम्य द्विरोष्ठौ परिमृज्य सकृदुपस्पृश्य सव्यं पाणि पादौ प्रोक्ष्य शिरचक्षुषी नासिके श्रोत्रे हृदयमालभ्य प्रत्यालम्भमप उपस्पृशेदित्येवं द्विवारमाचम्य OM भूः OM भुवः OM सुवः OM तत्स0 भूर्भुवः सुवरोमिति ब्रह्मविष्णुशि. पान्क्रमेण ध्यायन्पूरककुम्भकरेचकक्रमेण त्रिरभ्यसेत् । इति प्राणायामत्रयं कृत्वा संध्यां ध्यायेत् । मध्याह्नसंध्यां युवति श्वेतां श्वेतवस्त्रां श्वेत. गन्धानुलेपनां त्रिनेत्रां वरशूलपरश्वभयधारिणी वृषवाहनां रुद्ररूपिणी सावित्री थ्यायामीति सूर्याभेदेन ध्यात्वा देशकालो संकीयं श्रीपरमेपरमीत्यर्थ मध्याह्नसंध्योपास्ति करिष्य इति संकरणं कृत्वा OM Apo Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #101
--------------------------------------------------------------------------
________________ 82 संस्कारपद्धतौहिष्ठा ma0 च नः, इति कुशोदकर्मध्यमानामिकाङ्गुष्ठैरृगन्तेऽर्धर्चान्ते प्रादान्ते वा मार्जनं कुर्यात् । तत आपो वा इद 50 राप ओमिति अपोऽभिध्यायेत् । तत आपः 'पुनन्तु pR0 ग्रह स्वाहा । इत्युदकं पिवति । ततो द्विराचम्य पुनर्मार्जनं कुर्यात् । तत्र मन्त्रा: OM दधिक्राणो a0 पत् । आपो हि ष्ठा ma0 च नः । हिरण्यवर्णाः zu0 निधत्त । पवमानः सुव0 पुनातु । द्रुपदादिवे. मैनसः । ततो गोकर्णवत्कृते दक्षिणे हस्ते जलमादाय तत्र श्वासं त्यजन्नासिकाग्रे पापपुरुषं स्मरन्द्रुपदादिवे0 तु मैनस इत्यनेन पापपुरुषमुत्सार्य तजल. मनवलोकयन्स्वस्य वामभागे भूमावेव क्षिपेत् । / तत उत्थाय सूर्याभिमुख आदित्याभेदेन संध्यामभिध्यायन्हस्ताभ्यां जलमादाय OM bhU0 सुत्रः OM तत्सवितुर्व0 दयादिति तज्जलमभिमन्य दक्षिणनासापुटेन तत्राऽऽदित्यमण्डलस्थं तेजः समागतं विभाव्य समस्तव्याहृतिसहितां गायत्री संततामुक्त्वा सवित्रे सावित्र्या इदमयं न ममेति मूर्याभिमुख ऊर्य जलमञ्जलिनोत्क्षिपञ्जलेऽध्य दद्यात् । तत ओमापो jyo0 सुवरोमिति तत्तेजो वामनासापुटेनाऽऽकृष्य स्वस्थान आगतं विभावयेत् । एवं पुनर्नलमादाय द्विवारमध्य दत्त्वाऽऽत्मानं प्रदक्षिणीकुर्वत्रसावादित्यो ब्रह्मेत्यात्मानं परिषिच्याऽऽसीनोऽप उपस्पृ. शेत् । ततो द्विराचम्य प्राणानायम्यापः स्पृष्ट्वा OM अपक्रामन्तु भूता0 समारभ इति भूतान्युत्सार्य दमरुदकेनाऽऽसनदेशं प्रोक्ष्य तत्र दर्भाघासनमास्तीर्थ OM bhU0 पृथ्वि त्वया धृता lo0 त्वं ca0 चाऽऽसनमित्यासन उपविश्य पूर्ववत्प्राणायामत्रयं कृत्वा OM bhU0 मुकः, इत्यामानमभ्युक्षेत् । तत्सवितुर्हदयाय नमः, हृदथे । वरेण्यं शिरसे स्वाहा, शिरसि । भर्गो देवस्य शिखायै वषट् , शिखायाम् । धीमहि कवचाय हुम् , उरास । धियो यो नः नेत्रत्रयाय वौषट् , नेत्रभूपध्येषु । प्रचोदयात् अखायफट्, करतलारफोटने नास्त्रं प्राच्यादिः शदिक्षु । अयं च न्यासः कृताकृत्तः । आयातु वरदा देवी a0 श्रियमावाइयापि, इत्येतैनारामा Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #102
--------------------------------------------------------------------------
________________ उपनयनम् । गायत्रिया गायत्री छन्दो विश्वामित्र ऋषिः सविता देवताऽग्निर्मुखं ब्रह्मा शिरो विष्णुर्हृदय रुद्रः शिखा पृथिवी0 पपनयने विनियोगः, इत्यूष्यादि स्मृत्वा मौनी चापल्यरहितोऽभाषमाणो नासाग्रदृष्टिरुन्नत. गात्र एकाग्रचित्तो देवस्य स्वप्रकाशस्य सवितुः श्रीसूर्यस्य वरेण्यं वरणीयं भर्गस्तेजो धीमहि ध्यायेम यो नो धियोऽस्माकं बुद्धीः प्रचो दयात्स्वरूपे प्रेरयतीत्यर्थ मनस्यनुसंदधपविष्टोत्तरशतमष्टाविंशतिं वा यथाशक्त्यनवानपाठधर्मेण गायत्र्या जपं कुर्यात् । जपसमाप्तौपुनः षडङ्गन्यासान्कुर्यात् । 83 मध्यसंध्याप्रयुक्तेन गायचीजपनेन च । अध्यष्टशतजप्येन रुद्रात्मा प्रीयतां रविः ॥ इति जपं निवेदयेत् । ततः सकृदाचम्य प्राणानायम्य OM उद्वयं तम0 उदुत्यं jA0 चित्रं देवाना0 तच्चक्षु0 य उदगा0 हसः zu0 एस्थेतैरूर्ध्वबाहुरादित्यमुपतिष्ठते । उत्तमे शिखरे ह्यलोकम् । घृणिः0 रोमिति संध्यां विसर्जयेत् । अन्तवारति0 रोम् । इत्यात्मानमुपतिष्ठते । ओ ततः संध्यायै नमो गुरुभ्यो0 मातापितृभ्यां0 इत्यभिवाद्य सकृदेव पूर्ववदाचम्य प्राणानायम्य विष्णुं संस्मरेत् । इति मध्याह्नसंध्या । अथ सायंसंध्या पूर्ववदाचमनप्राणायामों कृत्वा सायंसंध्यां वृद्धां कृष्णां कृष्णत्रत्रां कृष्णगन्धानुलेपनां शङ्खचक्रमदापचधरां मरुडवाहनां विष्णुरूपिणीं सरस्वती ध्यायामीति सूर्याभेदेन ध्यात्वा देशकाल संकीर्तनाद्यवभिध्यानान्तं कृत्वा अग्निश्च mA0 ताम् । यदहा pA0 श्रा । aha0 नौ सत्ये jyo0 मि स्वाहा इत्युदकं पीत्वाऽऽचम्य पुनः प्रणवव्याहृतिगाययाद्यैमर्जियित्वा पाप्मानमुत्सायं प्रत्यङ्मुख उपविश्यैव सूर्याभेदेन सरस्वत्यभिधां संध्यां ध्यायन्नत्रयं भूमावेव पूर्ववदद्यात् । 1. तत्र संवित्रे सरस्वत्या इदमर्घ्यं न ममेत्यर्घ्यदाने विशेषः । ततः पूर्ववत्प्रदक्षिणीकृत्याऽऽचमनप्राणायामौ कृत्वा अपक्रामन्त्वित्यादिवि + प्रणवादिसमस्तव्याहृतिपूर्वक संततां गायत्रीईमित्यर्थः । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #103
--------------------------------------------------------------------------
________________ 64 संस्कारपद्धनौ धिना प्रत्यङ्मुखो गायत्रीजपं कृत्वा पूर्ववदुत्तरन्यासं कुर्णत् । ततः सायंसंध्याप्रयुक्तेन गायत्री जपनेन च । अध्यष्टशतजप्येन विष्ण्वात्मा प्रीयतां रविः ॥ इति जपं निवेद्य संध्याविसर्जनं विधायोपस्थानं कुर्यात् । इमं मे । तत्त्वा यामि । यच्चिद्धि ते । यत्किचेदं । कितवासो । इत्यादित्यं प्रत्यङ्मुख उपस्थाय या सदा sa0 क्षत्वों नम इति संध्यामुपस्थाय नमः प्रतीच्यै दिशे याश्च de0 भ्यश्च नम इति प्रतीचीं दिशं तदधिपतिं तद्वासिदेवांश्चोपस्थाय नमः उदीच्यै दिश इत्याद्यैस्तत्तन्मन्त्रैस्तत्तदुपस्थानं कुर्यात् । नमो राङ्गनयमुनयोरित्येतेन मुनीनुपतिष्ठेत । ततः संध्यायै नमः इत्यादि विष्णुस्मरणान्तं कुर्यात् । इति सायंसंध्या । अथ प्रातः संध्या । पूर्ववदाचमनप्राणायाम कृत्वा प्रातःसंध्यां कुमारी रक्तां रक्तवस्त्रां रक्त साल्यां रक्तगन्धानुलेपनां पुस्तकाक्षक मण्डला जिनकरां हंसवाहनां ब्रह्मरूपिणीं गायत्री ध्यायामीति सूर्याभेदेन ध्यात्वा देशकाल संकीर्तनाद्यबभि ध्यानान्तं कृत्वा सूर्यच मामन्युश्च म 0 द्रात्रिया pA0 रात्रिस्तद0 सूर्ये ज्यो मि स्वाहा इत्युदकं पीत्वाऽऽचम्य प्रणवव्याहृतिमाययाद्यैर्मानयित्वा पापपुरुषमुत्सार्य तिष्ठन्प्राङ्मुखः सूर्याभेदेन गायज्यभिषां संध्यां ध्यायनञ्जलिनाऽर्यं त्रयं जलमध्य एव दद्यात् । तत्र सवित्रे गायत्र्या इदमध्ये न ममेति त्यागः । ततः प्रदक्षिणादि न्यासान्तं पूर्ववत्कुर्यात् । ततः -- प्रातः संध्याप्रयुक्तेन गायत्री जपनेन च । अध्यष्टशतजप्येन ब्रह्मात्मा भीयतां रविः ॥ 0. इति जपं निवेद्य संध्यां विसृज्य मुकुलितकर आदित्यमुपतिष्ठते । मित्रस्य ca0 मित्रो ja0 प्रसमित्र इत्यादित्यमुपस्थाय या सदेति संध्यासुपस्थाय नमः प्राच्यै दिश इत्यादि विष्णुस्मरणान्तं sAyaMsaMdhyAvatkupA~va | इति प्रात:संध्या । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #104
--------------------------------------------------------------------------
________________ उपनयनम् । अथाग्निकार्य्प्र्योग्ः। सायंसंध्योत्तरमाचम्य प्राणानायम्य देशकालौ संकीर्य श्रीपरमैन श्वरप्रीत्यर्थं सायमग्निकार्य करिष्य इति संकल्प्याग्निं समिध्य प्रज्वाल्य ध्यायेत् । अवारन्यायतनसंस्कारपरिस्तरणयोर्विकल्पः । ततो यथा ह तद्व0 आयुः, इति सोदकन पाणिनाऽग्निं प्रदक्षिणं परिसमूहेत् । ततोऽदित इत्यादिभिः परिषेकं कृत्वाऽष्टौ पलाशसमिधो गृहीत्वा शुद्धोदकेन प्रोक्ष्य भूः स्वाहाऽनय i0 / भुवः svA0 वायव0 / सुवः svA0 सूर्याय0 / भूर्भुवः सुवः svA0 प्र्जाप्0| OM एपा तेऽग्ने0 महि स्वाहा, अग्नय i0 / OM मेधां य इन्द्रो0 सौ स्वाहा, इन्द्राय सरस्वत्या अश्विभ्यां घेदं0 / OM अप्सरामु च yA0 न्मनः । दैवी0 पता5 स्वाहा मेधाया इदं0 / OM आ मां मेधा0 जुषन्ता स्वाहा मेधाया i0 / ततः पूर्ववत्परिसमुह्यादितेऽन्वम स्था इत्येतैरुत्तरपरिषेकं कृत्वोपस्थानं कुर्यात् । ___ * यत्ते अग्ने तेज9 यासम् । यत्ते अमे वर्च । यत्ते अग्ने हर0 / मयि me0 ययनिस्ते । मयि? यीन्द्र i0 / मयिक यि सूर्यो0 इत्येतैरग्नि मुपतिष्ठते । ततो भस्म धृत्वाऽग्निं संपूज्य श्रद्धां मेधामित्यग्निं संप्रार्थ्य प्रमादादिति विष्णुं संस्मृत्य कर्मेश्वरायार्पयेत् । एवं मातरुक्तरीत्या प्रातःसध्या विधाय प्रातरग्निकार्य कुर्यात् । इत्यग्निकार्यम् । व्रत उक्त प्रकारेण स्वसंनिहितानां पितृमात्रादीनामुपसंग्रहणमाभिबादनं च कार्यम् । अथोपनयनाग्निनाशप्रायश्चित्तम् । तत्राऽऽपूर्विकतन्त्रेण प्रयोगः-आचार्यों देशकालौ संकीयाग्न्यनुसमनप्रायश्चित्तं करिष्य इति संकल्प्योल्लेखनाद्यग्निप्रतिष्ठापनान्तं कृत्वा चत्वारि शङ्गति ध्यायेत् । अत्र विन्न्नामाऽग्निः। ततोऽग्निं परिस्तीर्य दर्वीमाज्यस्थाली प्रोक्षणीपात्रमुपवेषं संमार्गदर्भानवज्वलनदर्भानाज्यमेकां समिधं चाऽऽसाद्य. पवित्रे कृत्वा प्रोक्षणीः संस्कृत्य पात्राणि प्रोक्ष्य dI Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #105
--------------------------------------------------------------------------
________________ संस्कारपद्धतीसंमृज्या'''यं संस्कृस्यानेः पश्चाहर्मेधाज्यं दवा च निधायानि मन्त्रैः परिषिच्यालंकृत्य दाऽऽज्यमादाय OM अयावाने sya0 मेषजए स्वाहेत्येकामाहुर्ति जुहुयात् । अयसेऽनय i0 / लतः परिस्तरणानि विमृज्य सर्वप्रायश्चित्तं हुत्वोत्तरपरिषेकं कुर्यात् । समिदाधानात्मागन्यनुगमनेऽपि प्रायश्चित्तहोमानन्तरमेव समिदभ्याधानं कार्यम् । अथवा सर्वमायश्चित्तमात्रमत्र नायाश्चाग्न इत्याहुतिः । इत्युपनयनामिनाशप्रायश्चित्तम् । अथ चतुर्थदिवसीयोपनयनाङ्गानि । श्राचार्यः प्रातः कृतनित्यक्रियः कृतप्रातःसंध्याग्निकार्योपसंग्रहणाभिवादनेन ब्रह्मचारिणा सह प्राङ्मुख उपविश्याऽऽचम्य प्राणानायम्य त्रिदनहोमं वास्तुपतये बलिदानं च पूर्ववत्कृत्वा ब्राह्मणान्संभोज्य पुण्याहस्वस्त्ययन(चियित्वा श्रद्धामेधे प्रीयतामिति वदेत् । ___ ततो ब्रह्मचार्याचम्य प्राणानायम्य व्रतविसर्गार्थ देवत्तोपस्थानं पूर्ववम्कुर्यात् । तत्र तच्छकेयं तन्मे राध्यतामित्येतस्य स्थाने तदश तन्मेऽराधीति मन्त्रसंनायः । ततस्व्यहवतं विसृजेत् । ___ तत आचार्यः स्थापितदेवतानां तत्रैव पञ्चोपचारः पूजनं विधाय सद्वेशपात्र स्वयं गृहीत्वा गृहीताविघ्नगणपतिकलशया भार्यया ब्रह्मचारिणा च सह वेदिसमीपमागत्य वेद्यामुपविश्य मणपतिमभ्यय' षोडशोपचारैरावाहितदेवताः पूजयेत् । तत्राभिषेककाले नीराजनतैलाभ्यङ्गादि पूर्ववत्कुर्यात् । तत आवाहितदेवताविसर्गोत्तरं पूर्ववन्महीद्योरिल्यादिविधिना पुण्याहादिवाचन विदध्यात् । तत्रास्य मण्डपोद्वासनकर्मणः पुण्याहं भवन्तो ब्रुवन्त्वित्यादिप्रयोगः । श्रद्धामधे प्रीयतामिति devtaanirdeshH। __ ततः समुद्रज्येष्ठां इत्यभिषेकान्ते कश्चन मान्यस्ताः शाखा उन्मुच्यः तस्सूत्रं कलशवेष्टनसूत्रं च क्षीराभ्यकं कृत्वाऽक्षतपूगीफलयुक्तं तत्कर्तृहस्ते दद्यात् । स च भार्यायै तत्सूत्रं प्रदर्य वस्त्रादिधनपेटिकायां संस्थापयेत् । ततोऽनिं विसृज्य ताः शाखास्तत्स्नानजलं च गृहस्योपरि शुद्धजले. निक्षिण्याङ्गणवितानस्येशानकोणे विमोचनं कुर्यात् । ततो यथासंभवं ब्राह्मणभोजनं कृत्वा नेभ्यो गन्धादिपूजनपूर्वकं. भूयसी Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #106
--------------------------------------------------------------------------
________________ भोज्ञ्विधिः। दक्षिणां दत्त्वोपनयनकर्मणः साङ्गतासिद्धयर्थ मान्यपुरुषाय गो तत्पतिनिधिभूतं द्रव्यं वा दद्यात् । ततो विष्णुं संस्मृत्य कर्मेश्वरायार्पयेत् । ततो ब्रह्मचारी गुरुकुले चसेत् । प्रागुक्तानि गृहोक्तानि व्रतानि यथाशक्त्याचरेत् । लौकिकाग्नावग्निकार्य कुर्याद्यावत्समावर्तनम् । यदि कुले मोटनाचारश्चेत्सोऽपि कर्तव्यः । तच्च मोटनं मेरुतन्त्र उक्तम् । इत्युप्न्य्न्म्योग्ः। अथ प्रसङ्गाद्भोजनविधिः । कर्ता यथाकाम यथाधिकार प्रागादिदिसूपविश्य bhU0 वरोमिति तदनमाह्रियमाणमुपस्थाय परिविष्टं प्रणवव्याहृतिसहितगायच्याऽभ्युक्ष्य वामहस्तेन चतुरश्रमण्डले स्थापितं भोजनपात्रं धृत्वा दक्षिणहम्तेन जलमादाय ऋतं त्वा sa0 चामीति सायं सत्यं त्वर्तेन0 चामीति प्रातरनं परि. षिश्चति । ततो भोजनपात्रस्य दक्षिणतः पञ्चाङ्गुलपरिमिनं स्थलं त्य. क्त्वा तत्र तूष्णीमभ्युक्ष्यानात्किचिदन्नंगृहीत्वा भूः svA0 भुवः svA0 सुवः svA0 भूर्भुवः सुवः svA0 इति प्राक्संस्थमभ्युक्षितपदेशे बलीनिवपति । ततो बलीन्परिषिच्य हस्तं प्रक्षाल्यानपते0 pada itynnmbhimntryte| tato गोकर्णाकृतिहस्तेन माषपरिमितं जलमादाय OM श्रद्धायां प्राणे ni0 इत्याधमृतत्वायेत्यन्तमन्त्रैरात्मानं परमात्मनि संयुक्तं भावयित्वाऽमृतोपस्तरणमसीति पुरस्तादुदकं पिबति । ततःप्राणाय स्वाहेत्यादिपञ्चभिमन्त्रैः परिविष्टादनाघृतप्लुतात्पश्चाऽऽहुतीर्मुक्तकनिष्ठिकेन करेण मुखे जुहोति । ततः प्रजापति मनसा ध्यायंस्तूष्णीं सकृज्जुहुयात् । ततो दत्तांश्चतुरो बलीमच्छाध पादौ भूमौ निधाय वामहस्ताङ्गुष्ठतर्जनीमध्यमाभिधृतभोजनपात्रः पञ्चाओ मुक्तकेशो भुञ्जीत । भोजनान्तेऽमृतापिधानमसीत्युदकं पीत्वोत्तिष्ठत् । ततो हस्तौ मुखं च यावल्लेपनिःसरणं प्रक्षाल्य षोडश गण्डपान्कृत्वा मुखं पादौ च पक्षाल्य द्विराचम्य वाङ्म आसन्नित्यादिमा मा हिश्सीरित्य.. न्तैमन्त्रर्वागादिबान्तानामङ्गानां क्रमेण दक्षिणहस्तेमोवास्तु वामहस्तेनाऽऽलम्भं कुर्यात् OM वयः su0 द्धानिति चक्षुषी निमजीत । OM त्वमग्ने dhu0 शुचिरित्यन्नपाचनार्थ जाठरमनिमुपतिष्ठते । इति भोज्ञ्विधिः। Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #107
--------------------------------------------------------------------------
________________ संस्कारपद्धतौ अथान्तरितसंस्काराणां प्र्योग्ः॥ ' गर्भाधानादिचौलान्तसंस्काराणां सर्वेषामसर्वेषां वा कालातिक्रमें लोपे वा सत्याज्यं संस्कृत्य समस्तव्याहृतिभिः प्रतिसंस्कारमेकामाज्याहुति हुत्वा प्रतिसंस्कारं पादकृच्छू चूडाया अर्धकृच्छू प्रायश्चित्तं कुर्यात् । ततोऽतीतं यथाक्रमं कर्म कर्तव्यं न कर्तव्यं वति विकल्प: / यदि भ्रमात्पूर्वसंस्कारमकृत्वाऽग्रिमं संस्कारं करोति तदा पूर्वस्य lopH। इतरथाऽतिक्रमः । लोपे तु प्रायश्चित्तमेव न कदाचिदप्यतीतकर्मानुष्ठानम् । तदंशे विकल्पाभावात् । अतीतेऽपि प्रायश्चित्तमेव न होम इत्यपि केचित् । अथ प्रयोगः-- उपनयनदिनात्पूर्वदिने पत्न्या कुमारेण च सह कृतमङ्गलस्नान आचम्य प्राणानायम्य देशकालो संकीर्त्य ममास्य कुमारस्य गर्भाधानादिचौलान्तसंस्काराणां कालातिपत्तिजनितप्रत्यवायपरिहारद्वारा श्रीपरमेश्वरप्रीत्यर्थ प्रायश्चित्तहोम करिष्य इति संकल्योक्तरीत्वा कुर्यात् । मायश्चित्तसंकल्पस्तु मम पुत्रस्य गर्भाधानाद्यन्नप्राशनान्तसंस्कारकमणां वकालेऽकरणजनितप्रत्यवायपरिहारार्थ पादकृच्छ्पायश्चित्तं तथा मम पुत्रस्य चौलसंस्कारकर्मणः स्वकालेऽकरणनितप्रत्ययायपरिहारा. थमर्धकृच्छ्प्रायश्चित्तं च क्रमेण करिष्य इति संकल्पपूर्वक प्रत्याम्नायद्वारा कुर्यात् । पादकृच्छ्रपत्याम्नायस्तु सहस्रसंख्यतिलहोमायुतगायत्रीजपद्वादशवाणभोजनाद्यन्यतमपक्षस्य तृतीयांशरूपः । अर्धकुच्छ्रपत्याम्नाय एतेषामरूप इति विवेका। इत्यन्तरितसंस्काराणां प्रयोगः । अथ काण्डव्रतोपाकरणम् । तस्य प्रयोगः-आचार्यों ब्रह्मचारिसहितः कृतनित्यक्रियः प्राङ्मुख उपविश्याऽऽचम्य प्राणानायम्य देशकालौ संकीर्त्यास्यामुकशर्मणों ब्रह्मचारिणो वेदाध्ययनाधिकारसिद्धिद्वारा श्रीपरमेश्वरप्रीत्यर्थं प्राजापत्यसौम्याग्नेयवैश्वदेवारख्यकाण्डचतुष्टयव्रतोपाकरणं तन्त्रेण करिष्यं इति संकल्प्य गणेशपूजनादि नान्दीश्राद्धान्तं कुर्यात् । नान्दीश्राद्धोत्तर ब्रह्मचारिणा वपनं स्नानं च कारयित्वा तस्मै नूतनकटिसूत्रकच्छोपवी. सामिनोसरीयदण्डान्दत्त्वा पुराणान्यप्मु निक्षिपेदिति kecit । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #108
--------------------------------------------------------------------------
________________ काण्डानि । तत उल्लेखनादिविधिना स्थण्डिलसंस्कारं विधाय समुद्भवना - मानं श्रोत्रियागारादाहृतं लौकिकाग्निं प्रतिष्ठाप्य प्रज्वाल्य ध्यात्वा समित्रयमादाय श्रद्ध एहीत्यादि प्राणायामान्तं कृत्वा प्राजापत्यसौंम्याग्नेयवैश्वदेवाख्यकाण्डचतुष्टयव्रतोपाकरणहोमकर्मणि या यक्ष्यमाणा इत्यादि व्याहृत्यन्तमुक्त्वा प्रधान होमे - सदसस्पतिं प्रजापतिं काण्डपिं सोमं काण्ड काण्डपिं विश्वान्देवान्काण्डपीक याज्याहुत्या यक्ष्ये । अङ्गहोमे-वरुणं द्वाभ्यामित्यादि व्याहृतिहोमान्तं कृत्वा प्रधानहोमं कुर्यात् । 89 OM सदसस्पति0 सिष स्वाहा । सदसस्पतय 30 / प्रजापतये काण्डर्षये स्वाहा । प्रजापतये काण्डर्षय i0 / सोमाय काण्ड0 / सोमाय का 0 र्षय i0 / अग्नये काण्ड0 / अग्नये0 र्षय i0 / विश्वेभ्यो0 र्षिभ्यः svA0 / विश्वे0 र्षिभ्य i0 / इति प्रधानहोमं कृत्वा, इमं मे वरुणेत्यादि सर्वे होमशेषं समापयेत् । जयादिहोमे विकल्पः । त्रिवृदन्नहोमोऽत्र नास्ति । ततो ब्रह्मचार्य व्रतपते व्रतं चरिष्यामीत्यादिभिरुपस्थाय गुरवे वरं दद्यात् । ततो ब्राह्मणभोजनं भूयसीदक्षिणाशनं च विधाय कर्मसागुण्याय विष्णुं संस्मृत्य कर्मेश्वरायार्पयेत् । इति तन्त्रेणोपाकरणप्रयोगः । अथ काण्डानि । अथ सारस्वतपाठेनाध्ययनेऽपि काण्डपरिज्ञानस्यास्स्वश्यकत्वात्तदर्थं काण्डानुक्रमण्यनुसारेण काण्डान्युच्यन्ते । तत्र प्राजापत्यकाण्डम् - इषे त्वेति प्रश्न उत्तमानुवाकवर्जम् । तृतीयस्यां प्रत्युष्टमिति प्रश्नद्वयम् । मम नामेत्येतस्यानुत्राकस्य पयस्वतीरोषधय इत्यादिः शेषः । संत्वा सिञ्श्चामीति प्रश्न उत्तमानुवाकवर्जम् । पाकयज्ञमित्यादयो द्वितीयानुवाकत्रर्जे पञ्चानुवाकाः । सशान्तिकाश्चित्तिः स्रुगित्यादयस्त्रयोदशानुवाकाः । प्रजापतिर्ब्रह्मवादिन इति द्वितीय काण्डब्राह्मणान्तर्गतं प्रश्नद्वयम् । सत्यं प्रपद्य इति प्रश्नः । देवा वै नर्चिनेत्यादयश्चत्वारोऽनुवाकः । निवीतंमनुष्याणामित्यारभ्य मनुष्यलोकं चाभिजयतीत्यन्तोऽनुवाकः । सश्रवा इत्यनुवाकः । मनुः पृथिव्या इत्यादयश्चत्वारोऽनुवाकाः । विश्वरूपो bai 12 Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #109
--------------------------------------------------------------------------
________________ संस्कारपद्धतौत्वाष्ट्र इत्यादयः पडनुवाकाः । देवा वै सामिधेनीरनूच्येत्यादिर्निवीतमित्येतस्यानुवाकस्य शेषः । समिधो यजतीत्यादयः स्स्द्द्नुवाकाः। इन्द्रो वृत्र इत्वेत्यनुवाकः । सशान्तिकः परे युवा समिति prshnH। इति प्राजापत्यकाण्डम् । __ अथ सौम्यकाण्डम्-आप उन्दन्तु देवस्य त्वेति प्रश्नद्वयमुत्तमानुवाकवर्जम् । पवमानः मुवर्जन इत्यनुवाकः । ब्रह्म संधत्तमित्यनुवाकः । आददे ग्रावेति प्रश्न उत्तमानुवाकवर्जम् । चित्तिः स्रगितिप्रश्नान्तर्गतस्तरणिरित्यनुवाकः । प्राचीनवशमिति प्रश्नषटकम् । प्रजननमित्यादयस्त्रयोऽनुवाकाः । देवासुराः स prjaaptirindrmityaadyshctvaaro'nuvaakaaH| उभये वा एते ब्रह्मवादिनो वदन्ति कति पात्राणीत्यनुवाकद्वयम् । देव सवितः प्रसुवेत्यादयः षडनुवाकाः । देवा वै यथादर्शमित्यादयोऽष्टानुवाकाः । त्रिवृत्स्तोम इति प्रश्नः । सशान्तिको युञ्जते मनो देवा वै सत्रमासतेति प्रश्नौ । इति सौम्यकाण्डम् । ___ अथाऽऽग्नेयकाण्डम्-धर्मः शिर उद्धन्यमानमित्य नुवाको । कृत्तिकास्व. निमादधीतेत्यादयः पश्चानुवाकाः । इमे वा एत इत्याद्य्स्त्र्योऽनुवाकाः। भूमि नेत्यनुवाकः । देवासुरास्ते देवा विजयं परा वा एष भूमिभूम्ना चौरिणेत्याहेत्यनुवाकत्रयम् । देवासुरा अग्नीषोमयोरित्यनुवाकः । उप प्रयन्तः sNpshyaamiitynuvaako| मम नामेत्यनुवाकस्ताः संदधामि हविषा घतेनेत्यन्तः । अयज्ञः संपश्यामि प्रजा अहमित्याहाग्निहोत्रं जुहोतीति त्रयोऽनुवाकाः । युञ्जानः प्रथमं मन इत्यादयः सप्त प्रश्नाः । तत्राऽऽद्यप्रश्नचतुष्टयस्योत्तमानुवाकाजीमूतस्येव यदक्रन्दो नो मित्रो ये वाजिनमग्नमन्व इति पश्चानुवाकांश्च वर्जयेत् । मा नो हिसीजनितेत्यनुवाकादूर्व सशान्तिक आप्यायस्व मदिन्तमेत्यनुवाकः । इयमेव सामेत्य नुवाकादूयं सशान्तिक ईयुष्टे य इत्यनुवाकः । प्रजापतिर्मनसेत्यनुवाकादूचं सशान्तिको ज्योतिष्मतीमित्यनु. वाकः । आयुषः प्राणमिद्गो दधीच इत्यनुवाको । सावित्राणीत्यादयः सप्त प्रश्नाः । तत्र समिद्धो अञ्जन्गायत्री त्रिष्टुब्जगती कस्त्वाऽऽछ्यति प्रजापतेरक्षि पवस्व वाजसातय इत्यनुवाकान् । इन्द्राय राज्ञे सूकर इति चतुर्दशानुवाकारोहितो धूम्ररोहित इति त्रयोदशानुवाकान्स्तेगान्दष्ट्रिआभ्यामिति षोडशानुवाकांश्च वर्जयेत् । अङ्गिरसो वै सत्रमासतति प्रश्नः । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #110
--------------------------------------------------------------------------
________________ काण्डानि / उदस्थानि वा एतस्येत्यनुवाकौ / संज्ञानं लोकोऽसीति प्रश्नौ / ब्रह्म वै चतुर्होतार इत्यादयः पश्चानुवाकाः / इत्याग्नेयकाण्डम् / अथ वैश्वदेवकाण्डम्-अनुमत्यै पुरोडाशमिति संहितान्तर्गतः प्रश्न उत्तमानुवाकवर्जम् / ऋतमेव प्र्मेस्स्त्थीत्य्नुवाक्ः। ब्राह्मणान्तर्गतानुमत्यादयस्वयः प्रश्नाः / प्रजा वै सत्रमासताग्निर्वाव संवत्सर इत्यनुवाको / देवा वै यद्यज्ञेऽकुर्वत तदसुरा अकुर्वत ते सुरा ऊर्वमित्यनुवाकः / वाय. vya5 श्वेतमित्यादयश्चत्वारः प्रश्नाः / तत्रोत्तमानुवाकान्वर्जयेत् / प्रजाप. तिरकामयत प्रजाः सृजेयेतीति तृतीयकाण्डम् / तत्र पञ्चप्रश्नानामन्तिमाननुवाकान्वर्जयेत् / इषे त्वेत्यादिरश्मिरसीत्यन्तानां प्रश्नानां क्रमेणो. त्तमानुवाका उशन्तस्त्वेत्येतत्पूर्व युवाहीत्यनुवाकश्च / देवस्य त्वेत्यादयः प्रजननप्रश्नशेषा दशानुवाकाः / एकस्मा इत्यादय एकादशानुवाकाः / अर्वाङित्यादयो dshaanuvaakaaH। मेषस्त्वा पचतैरवत्वित्यादय एकादशानुवाकाः / पृथिव्यै स्वाहेत्यादयश्चतुर्दशानुवाकाः / जीमूतस्य यदक्रन्दो मा नो मित्रो ये वाजिनमग्नेमन्व इति पश्चानुवाकाः / इन्द्राय राज्ञे सूकर ityaadyshcturdshaanuvaakaaH| रोहितो धूम्ररोहित इत्यादयस्त्रयोदशानुवाकाः / स्तेगान्दष्ट्रिआभ्यामिति षोडशानुवाकाः / समिद्धो अञ्ज. न्गायत्री कस्त्वेति त्रयोऽनुवाकाः / प्रयासाय स्वाहा चित्तर संतानेनेति दावनुवाको / प्रजापतेरक्षि पवस्व वाजसातय इत्यनुवाकौ / यो वा अश्वस्य मध्यस्य शिर इत्यनुवाकः / सांग्रहण्या प्रजापतिरश्वमेधमसृजतेति प्रश्नद्वयम् / अङ्गिरसो वै सत्रमासतेत्यादयः प्रजननप्रश्नान्तर्गताः सप्तानवाकाः / साध्या वा इत्यारभ्य dshaanuvaakaaH। प्रजवं वा इत्यारभ्य दशानुवाकाः / बृहस्पतिरकामयत श्रन्मे देवा ityaarbhyaikaadshaanuvaakaaH| गावो वा इत्यारभ्य दशानुवाकाः / न वै तान्यहानि भवन्तीत्यादिः प्रश्नशेषः / यस्य प्रातःसवन इत्याद्य्स्त्र्योऽनुवाकाः। जुष्टो दमूना इति प्रश्नद्वयम् / पीवोन्नामिति प्रश्नः / भर्ता सन्हरि ह्र्न्त्मित्य्नुवाको। अग्निर्नः पात्विति प्रश्नः / अग्नेः कृत्तिका इत्यनुवाकत्रयम् / स्वाद्वी तोति प्रश्नः / युव5 सुराममित्य नुवाकः / सर्वान्या इति प्रश्नः / अञ्जन्तीति प्रश्नः / ब्रह्मणे ब्राह्मणमिति प्रश्नः / तुभ्यं ता इत्यादयश्चत्वारोऽनुवाकाः / इति वैश्वदेवकाण्डम् / इति काण्डानि / Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #111
--------------------------------------------------------------------------
________________ संस्कारपद्धतौअथ तन्त्रेणं काण्डव्रतोत्सर्जनप्रयोगः । आचार्यों नद्यादौ प्रशस्तदेशे ब्रह्मचारिसहितः कृतनित्यक्रियः प्राङ्मुख उपविश्याऽऽचम्य प्राणानायम्य देशकालौ संकीर्त्यामुकशर्मणा ब्रह्मचारिणा वेदाध्ययनार्थ स्वीकृतस्य प्राजापत्यसौम्याग्नेयवैश्वदेवा. ख्यकाण्डचतुष्टयव्रतस्योत्सर्जनं तन्त्रेण करिष्य इति संकल्य गणेशपू. जनादि नान्दीश्राद्धान्तं कुर्यात् । नात्र वपनादि । तत उल्लेखनादिविधिना स्थाण्डिलसंस्कारं विधाय समुद्भवनामानं श्रोत्रियागारादाहृतं लौकिकमनि प्रतिष्ठाप्य प्रज्वाल्य ध्यात्वा समित्रयमादाय श्रद्ध एहीत्यादि प्राणायामान्तं कृत्वा प्राजापत्य0 देवाख्यकाण्डचतुष्टयव्रतोत्सर्जनहोमकर्मणि या यक्ष्यमाणा इत्यादि व्याहृत्यन्तमुक्त्वा प्रधानहोमे-सदसस्पतिं प्रजा0 र्षि सोमं kA0 अग्निं kA0 विश्वा0 पश्चैइकैकयाऽऽज्याहुत्या यक्ष्य इति । अङ्गहोमे वरुणं द्वाभ्यामित्यादि । व्याहृतिहोमान्ते प्रधानहोमः । स यथा- OM सदसस्पति. पर स्वाहा । सद य इदं0 / प्रजाप0 / प्रजा0 र्षय i0 / सोमा0 |सो. रेय i0 / ana0a0 र्षय i0 / विश्वे0 षिभ्यः स्वाहा। विश्वे0 र्षिभ्य इदं0 / इति प्रधानहोमं कृत्वेमं मे वरुणेत्यादि सर्व होमशेष समापयेत् । उपाकरणे यदि जयादिहोमाः कृताः स्युस्तदाऽत्रापि कार्याः । नात्र त्रिवृद्न्होम्ः। ततो ब्रह्मचार्यग्ने व्रतपते व्रतमचारिषमित्यादिभिर्देवतोपस्थानं कृत्वा वतं विमृज्य गुरवे वरं दद्यात् । तत आचार्यों ब्राह्मणभोजनं भूयसीदक्षिणादानं च विधाय कर्मसागुण्याय विष्णुं संस्मृत्य कर्मेश्वरायार्पयेत् । इति तन्त्रेण काण्डव्रतोत्सर्जनप्रयोगः । अथ गोदानप्रयोगः । तञ्च समावर्तनात्प्राक्कर्तव्यम् । तस्य प्रयोगः-आचार्यों ब्रह्मचारि. सहितः कृतनित्यक्रियश्चौलोक्ततिथ्यादिकाले प्राङ्मुख उपविश्या''. चम्य प्राणानायम्य देशकालौ संकीर्त्यास्यामुकशर्मणो ब्रह्मचारिण आयुर्वचोभिवृद्धिद्वारा श्रीपरमेश्वरप्रीत्यर्थं गोदानसंस्काराख्यं कर्म करिष्य इति संकल्प्य गणपतिपूजनादि नान्दीश्राद्धान्तमुक्तरीत्या कु. योत् । अत्र केशिनः प्रीयन्तामिति विशेषः । चौलधर्मत्वादेतस्य । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #112
--------------------------------------------------------------------------
________________ ब्रह्म0 vra0 lo0 prA0 प्रयोगः । तत उल्लेखनादिविधिना स्थण्डिलसंस्कारादि विधाय तत्र सूर्यनामानं लौकिकमग्निं प्रतिष्ठाप्य प्रज्वाल्य ध्यात्वा समित्रयमादाय श्रद्ध0 मान्तं कृत्वा गोदानहोमकर्मणि yA0 व्याहृत्यन्तमुक्त्वाऽङ्गहोमे वरुणमित्यादि । नात्र वैशेषिकहोमः । जयादिहोमा वैकल्पिकाः । व्याहृतिहोमवारुण्यादिहोमा अत्र नियताः । चौलातिदेशात् । संस्थाजपान्तं समानम् । ततस्त्रिवृदनहोमं पुण्याहादिवाचनान्तं विधाय प्रजापतिः प्रीयतामिति वदेत् । 93 ततोऽग्नेः पश्चात्स्वस्थाने ब्रह्मचारिणमुपवेश्य स्वयं तद्दक्षिणत उपविश्याग्नेर्ब्रह्मचारिणो वोत्तरतो धृतानडुगोमयां ब्रह्मचारिमातरं कंचन ब्रह्मचारिणं वोपवेश्योष्णशीताभिरद्भिरुन्दनादिवपनान्तं चौलोक्तरीत्या कुर्यात् । वपनं तु भृग्वादिगोत्रिव्यतिरिक्तानां सर्वेषां मध्यमशिखामत्रशेष्यैव । भृग्वादिगोत्रिणां तु मध्यमशिखाया वपने विकल्पः । ततः केशसंयमनादिकं चौलोक्तरीत्या कृत्वा सर्पिष्मन्तमोदनं नापिताय दत्त्वाऽऽचार्याय वरं दद्यात् । ततो ब्राह्मणभोजनं भूयसीदक्षिणादानं च विधाय कर्माण्याय विष्णुं संस्मृत्य krmeshvraayaarpyet| अग्निकार्यमेव गोदानमिति पक्षान्तरे तु वपनातिरिक्तं सर्वं कार्यम् । इति गोदानप्रयोगः । अथ बौधायन सूत्रानुसारेण ब्रह्मचारिव्रतलोपप्रायश्चित्तस्याऽऽपूर्वि - कतन्त्रेण प्रयोगः । पूर्वेद्युस्तादने वा ब्रह्मचारी देशकालौ संकीर्त्य मम भिक्षानिकार्यादिलोपजनितदोषपरिहारद्वारा श्रीपरमेश्वरप्रीत्यर्थं बौधायनोक्तप्रायश्चिताज्यहोमपूर्वक कृच्छ्रत्रयमितं प्रायश्चित्तममुकप्रत्यान्नायेनाहमाचरिष्य इति संकल्प्योल्लेखनादिस्थण्डि0 य तत्र विण्नामानमग्निं श्रोत्रियागारादाहृतं लौकि0 ध्यात्वा समित्रयमादाय श्रद्ध e0 मान्तं कृत्वा ब्रह्मचारिव्रतलोपप्रायश्चित्तहोमकर्मणि या यक्ष्यमाणास्ताः सर्वाः परिग्रहीष्यामीत्येतदन्तमुक्त्वा प्रधानहोमेऽग्निं वायुं सूर्य प्रजापतिं चैकैकयाऽऽज्या0 क्ष्ये । अग्निमग्निं पृथिवीं महान्तं चैकैक0 / वायुं वायुमन्तरिक्षं महान्तं चैकैक0 / सूर्यमादित्यं दिवं महान्तं चैकैक0 / प्रजापतिं चन्द्रमसं नक्षत्राणि दिशो महान्तं चैकैक0 क्ष्ये । अग्निं0 विश्ववेदसं0 विभावसुं शतक्रतुं www.umaragyanbhandar.com Shree Sudharmaswami Gyanbhandar-Umara, Surat
Page #113
--------------------------------------------------------------------------
________________ संस्कारपद्धतौचैकैक0 क्ष्ये । अग्निं द्वाभ्यामाज्याहुतिभ्यां ya0 / अग्निं वायुं सूर्य प्रजापतिं चैकैक0 क्ष्ये । इत्युक्त्वाऽन्वाधानसमिधोऽभ्याधायाग्निं परि. स्तर्यि यावदुपयुक्तानि पात्राण्यासाध पवित्रकरणादि प्रणीतावर्ज पवित्रे अनावाधायेत्यन्तं कृत्वाऽदित इत्यायैः परिषिच्य तूष्णीमेकां समिधमभ्याधाय प्रधानाहुतार्जुहुयात् । OM भूः स्वाहा । अनय i0 / OM भुवः svA0 / वाय0 / OM सुव्ः। सूर्या । OM भूर्भुवः su0 / प्रजा0 / OM भूरनये च pR0 ते च स्वाहा । अनयेऽग्नये पृथिव्यै महते चेदं0 / OM भुवो वायवे cA0 ते च svA0 / वायवे वायवेऽन्तरिक्षाय महते चेदं0 / OM सुवरादि0 ते च svA0 / सूर्यायाऽऽदित्याय दिवे महते ce0| OM भूर्भुवः सुवश्चन्द्र0 ते च स्वाहा। प्रजापतये चन्द्रमसे नक्षत्रेभ्यो दिग्भ्यो महते ce0 / OM पाहि नो अग्न एनसे svA0 / अग्नय i0| OM पाहि नो विश्ववेदसे स्वा0| विश्ववेदस i0 / OM यज्ञं पाहि विभावसो स्वा0| विभावसव i0 / OM सर्व पाहि शतक्रतो svA0 / शतक्रतव i0 / OM पुनरूर्जा ni0 श्वतः svA0 / अग्नय i0| OM सह रय्या0 स्परिस्वा0 / अनय i0| OM भूः svA0 / अग्न्य्0| OM भुवः svA0 / वाय0 / OM सुवः svA0 / सूर्या । OM भूर्भुवः su0 / प्रजापतय0 / इति प्रधानाहुतीर्तुत्वा कृच्छत्रयात्मकं प्रायश्चित्तं चरित्वा परिस्तरणानि विसृज्यादितेऽन्वमश्स्था इत्याद्यैः परिषिच्य ब्राह्मणान्संभोज्य विष्णुं स्मरेत् । होमशेषसमाप्त्यनन्तरं वा कृच्छ्रत्रयम् । इति ब्रह्मचारित्रतलोपप्रायश्चित्तस्याऽऽपूर्विकतन्त्रेण प्रयोगः । __ अथ काण्डव्रतलोपप्रायश्चित्तप्रयोगः । कृतनित्यक्रियो ब्रह्मचारी प्राङ्मुख उपविश्याऽऽचम्य प्राणानायम्य देशकालौ संकीर्त्य मम काण्डवतलोपजनितप्रत्यवायपरिहारद्वारा श्रीपरमेश्वरप्रीत्यर्थ प्रतिकाण्डव्रतं होमपूर्वकमेकैककृच्छात्मकं प्रायश्चित्तं प्रत्यानायेन वाऽहमाचरिष्य इति संकल्प्योल्लेखनादिविधिना स्थण्डिलसंस्कारं विधाय तत्र विण्नामानं लौकिकमाग्नि प्रतिष्ठाप्य प्रज्वाल्य ध्यात्वा समित्रयमादाय श्रद्ध एहीत्यादि प्राणायामान्तं कृत्वा काण्डव्रतलोपप्रा. यश्चित्तहोमकर्मणि या यक्ष्यमाणा इत्यादि व्याहृत्यन्तमुक्त्वा प्रधानहोमे प्रतिकाण्डव्रतं सवितारं gaaynyaa'ssttottrshtsNkhyaabhiraajyaahutibhirykssye| Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #114
--------------------------------------------------------------------------
________________ यज्ञोप0 nA0 prA0 प्रयोगः । अङ्गहोमे वरुणमित्यायुक्त्वा व्याहृतिहोमान्तं कृत्वा प्रधानहोमं कुर्यात् । OM तत्सवितुर्व0 यात्स्वाहा । इति प्रतिकाण्डव्रतं गायच्या यथोक्तसंख्याहुतीर्जुहुयात् । सवित्र इदमिति त्यागः । ततः प्रत्येक कृच्छ्रात्मकं प्रायश्चित्तं विदध्यात् । तत इमं मे वरुणेत्यादिहोमशेषं समापयेत् । न त्रिवृ. दन्नहोमः । ततो ब्राह्मणभोजनं विधाय कर्मसाद्गुण्याय विष्णुं संस्मृत्य कर्मेश्वरायार्पयेत् । आपूर्विकपक्षेण वा प्रयोगः । ततः शुभे दिने काण्डवः तोपाकरणं कृत्वा कापडाध्ययने जाते काण्डव्रतोत्सर्जनं कृत्वा समावर्तनं कुर्यात् । इति काण्डव्रतलोपप्रायश्चित्तप्रयोगः । अथ यज्ञोपवीतनाशप्रायश्चित्तप्रयोगः । यज्ञोपवीते त्रुटिते कटेरधस्ताद्गते कण्ठादुत्तारिते वा तस्य त्यागं कृत्वा प्रायश्चित्तहोमं कृत्वा नूतनं यज्ञोपवीतं धारयेत् । प्रायश्चित्तहोम. कर्ता त्रिवृत्सूत्रं वासो वा यज्ञोपवीतार्थे धृत्वा स्नात्वाऽहतवस्त्रपरिधानादि कृत्वा प्राङ्मुख उपविश्याऽऽचम्य प्राणानायम्य देशकालौ संकीर्त्य यज्ञोपवीतनाशजनितप्रत्यवायपरिहारद्वारा श्रीपरमेश्वरप्रीत्यर्थ प्रायश्चित्तहोमं करिष्य इति संकल्प्य स्थाण्डिलं गोमयेनोपलिप्योल्लेखनादिविधिना संस्कारं विधाय लौकिकमग्निं विण्नामानं प्रतिष्ठापयामीति प्रतिष्ठाप्य प्रज्वाल्य ध्यात्वा समित्रयमादाय श्रद्ध0 मान्तं कृत्वा यज्ञोपवीतनाशप्रायश्चित्तहोमकर्मणि या ya0 त्यन्तमुक्त्वा प्रधानहोमे गायत्र्या सवितारमष्टो0 शतसंख्याभिर्घताक्ततिलाहुतिभिर्यक्ष्य इत्युक्त्वाऽङ्गहोमे वरुणं द्वाभ्यामित्याद्युक्त्वा व्याहृतिहोमान्तं कुर्यात् । आज्यपर्यनिकरणकाले तिलानामपि पर्यनिकरणम् । ततो गायत्र्या मृगीमुद्रया घृताक्ततिलानटोत्तरशतं हुत्वाऽङ्गन्होमादि सर्व होमशेष समापयेत् । नात्र त्रिद्न्न्होम्ः। कर्मणः संपूर्णतासिद्धये गुरवे गां दत्त्वा ब्राह्मणभोजनं कृत्वा विष्णुं स्मरेत् । अथवाऽऽपूर्विकतन्त्रेण होमः । ततो नूतन यज्ञोपवीतधारणं कृत्वा द्विराचम्य संध्योपासनादि नित्यं कर्म कुर्यात् । गृहस्थाश्रमिभिर्वानप्रस्थै श्वेदमेव प्रायश्चित्तं कार्यम् । इति यज्ञोपवीतनाशप्रायश्चित्तप्रयोगः । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #115
--------------------------------------------------------------------------
________________ संस्कारपद्धतौ अथ समावर्तनम् । ब्रह्मचारी साङ्गवेदाध्ययनसंपन्नः परिपालितब्रह्मचारिनियमः कृतकाण्डव्रतोपाकरणोत्सर्जनगोदानः कृताध्यायोपाकरणो गुरुं दक्षिणान्नादिना संतोष्य तेनानुज्ञात उदगयन आपूर्यमाणपक्षे ज्योतिर्वित्प्रोक्ते मुमुहूर्त आचार्यगृहे स्नानापरपर्यायं समावर्तनाख्यं कर्म कुर्यात् । 96 अथ प्रयोगः- कृतनित्यक्रियः प्रातरग्निकार्य कृत्वा प्राङ्मुख उपविश्याऽऽचम्य प्राणानायम्य देशकालौ संकीर्त्य मम गृहस्थाश्रमाधिकार सिद्विद्वारा श्रीपरमेश्वरप्रीत्यर्थं समावर्तनाख्यं कर्म करिष्य इति संकल्पं कुर्यात् । ततः पिता पुत्रसमावर्तनाङ्गभूतं गणपतिपूजनमित्यादि नान्दीश्राद्धान्तं कर्म कुर्यात् । अत्र श्रीः प्रीयतामिति विशेषः । अथवा नान्दीश्राद्धमात्रं पितृकर्तृकम् । गणपतिपूजन पुण्याहवाचनमातृकापूजनानि तु स्वयमेव कुर्यात् । पितृसत्त्वेऽपि स्वयमेव वा गणपतिपूजनादि नान्दीश्राद्धान्तं कुर्यादिति केचित् । ततो ब्रह्मचार्येवोल्लेखनादिविधिना स्थण्डिलसंस्कारं विधाय तत्र पावकनामानं लौकिकमग्निं प्रतिष्ठाप्य प्रज्वाल्य ध्यात्वा समित्रयमादाय श्रद्ध एहीत्यादि प्राणायामान्तं कृत्वा समावर्तन होमकर्मणि या यक्ष्य - माणा इत्यादिव्याहृत्यन्तमुक्त्वा प्रधानहोमे जातवेदसमग्निं पलाशसमिधा यक्ष्ये । अ वायुं सूर्यं प्रजापतिं चैकैकयाऽऽज्याहुत्या यक्ष्ये । अग्निमाज्याहुत्या यक्ष्ये । अङ्गहोमे वरुणमित्यादि । पात्रप्रयोगकाले लौकिकानावुष्णीकृता अपः शीता अपः क्षुरमानडुहं शकृद्वपनार्थं कुशमौदुम्बरं प्रादेशमात्रं दन्तधावनार्थमाई काष्ठं चन्दनमहते वाससी सूत्र - मोते कुण्डले सूत्रप्रोतं सुवर्णाभिच्छादितं चान्दनं मणिमादर्श छत्रं वैणवं दण्डमुपानहौ स्रजं कज्जलमेतान्यासाद्य ग्रामप्रवेशार्थं रथाद्यन्यतमं वाहनमपि पात्रसमीपे यथावकाशं वा संस्थाप्य दर्व्यादीनि पात्राणि पालाशीं समिधं चाऽऽसादयेत् । ततो ब्रह्मवरणादि । पात्रप्रोक्षणकाल उपकॢप्तवाहनस्यापि प्रोक्षणं कार्यम् । ततो दर्जीनिष्टपनादि व्याहृतिहोमान्तं समानम् । ततो वैशेषिकप्रधानहोमः - OM इमर स्तोममर्हते जातवेदसे रथमिव संमहे मा मनीषया । भद्रा हि नः प्रमतिरस्य स सद्य मे सख्ये मा रिषामा वयं तव स्वाहा ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #116
--------------------------------------------------------------------------
________________ समावर्तनम् 1 इत्यासादितां पालाशीं समिधमादधाति । जातवेदसेऽग्रय इदं0 / संतो व्यस्तसमस्तव्याहृतिभिश्वतत्र आज्याहुतीर्जुहुयात् । तत्तः OM त्र्यायुषं जमदशेः कश्यपस्य त्र्यायुषं यदेवानां त्र्यायुषं तन्मे अस्तु त्र्यायुषः स्वाहा । अम्मय इदं0 / इति प्रधानाहुतीहुत्वेमं मे चरुणेत्यादि त्रिहृदनदोमं पुण्याहवाचनान्तं कृत्वा प्रजापतिः प्रीयतामिति चदेत् । ततः OM अग्ने व्रत0 तमचारिषं ta0 राधि । इत्यग्निमुपतिष्ठते । वायो ca0 इति वायुम् । आदित्य vra0 इत्यादित्यम् । व्रतानां व्रत0 इति व्रतपतिमुपस्थाय OM उदुत्यं nA0 सूर्यम् । चित्रं देवा0 षश्च । इति द्वाभ्यामादित्यमुपतिष्ठते । OM उदुत्तमं वरुण पाशमस्म0 च्छ्रथाय । उत्त यं वासो निदधाति । ततोऽन्येनाहतेन महता वाससा शरीरं प्रादृत्य द्विराचम्य OM अनाधमं वरुण पाशमस्मच्छ्रथाय । अन्तरीयं वासो निदधाति । OM त्रिमध्यमं वरुण पाशमस्मच्छ्रथाय । मेखलां विस्वस्य निदधाति । OM अथा वयमा0 स्याम । दण्डं निदधाति । ततोऽजिनवासो0 मेखलादण्डानमु तूष्णीं प्रास्यान्तरीयवासोऽर्थिने ब्रह्मचारिणे दद्यात् । ततोऽपरेणाग्निं प्राङ्मुख उपविश्य OM क्षुरो नामासि स्वधितिस्त्रे पिता नमस्ते अस्तु मा मा हिप्सीः । क्षुरं संमृशति । तं तूष्णीं वस्त्रे प्रदायाऽऽसादितासु शीतास्वरस्वासादिता उष्णा अप आनीय OM शिवा नो भवथ सस्पृशे । इति ता अपोऽभिमृशति । अभिमर्शन एवायं मन्त्रः । OM आप उन्द0 र्चसे । इति दक्षिणं गोदानमुनचि । ओषधे त्रायस्वैनम् । दक्षिणगोदानप्रदेश आसादितं कुशमूर्ध्वाग्रं निदधाति । OM स्वधिते मैन 5 हिश्सीः । तदुपर्यासादितं क्षुरं निदधाति । OM देवभूतानि प्रवषे । सकुशान्केशान्वपति । OM यत्क्षुरेण मर्चयता सुपेशसा सर्वपसि केशश्मश्रर्चयामुखं मा न आयुः प्रमोषीः । इति वप्तारं समीक्षते । ततो वा इमधूपपक्ष केशलोमनखानि क्रमेण शिखां विहाय वपति । वपनकर्ताऽत्र स्नानं कुर्यात् । तत आनडु शक दादाय चत्रप्तानि श्मश्वादीनि निधाय 13 Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #117
--------------------------------------------------------------------------
________________ संस्कारपद्धती -- OM इदमहममुष्याऽऽमुष्यायणस्य पाप्मानमवगूहामि । गोष्ठ उदुम्बरे दर्भस्तम्वे वा गर्ने कृत्वा तत्राऽऽनडुहेन शकृत्पिण्डेन सह तानि प्रक्षिप्य मृदा गर्ते प्रपूरयति । अमुष्येत्यस्य स्थाने देवदशर्मण इति व्यावहारिकं नाम ग्राह्यम् । अमुष्यायणस्येत्यस्य स्थाने वासिष्ठस्येति गोत्रनाम ग्राह्यम् । अथ स्नातकः करञ्जकल्काद्युद्वर्तनेन शरीरमलं दूरीकृत्य OM अन्नाद्याय व्यूहध्वं दीर्घायुत्वाय व्यूहध्वं ब्रह्मवर्चसाय व्यूहध्वं दीर्घायुरहमत्रादो ब्रह्मवर्चसी भूयासम् । औदुम्बरेण काष्टन दन्ताञ्छोधयेत् । ततो द्वादश गण्डूषांस्तूष्णीं कुर्यात् । ततः स्नातकः- आपो हि STA मयोभुव इति तिसृभिर्हिरण्यवर्णाः शुचयः पावका इति चतसृभिः पवमानः सुवर्जन इत्येतेनानुवाकेन चोष्णाशीताभिरद्भिः स्नानं कुर्यात् । तत्तन्मन्त्र समुदायान्ते स्नानम् । ततो द्विराचम्य तूष्णीं लौकिकं वासः परिधाय द्विराचम्य कटिसूत्रं कौपीनं च विस्रस्य प्रज्ञातं निधायास्स्सादितं चन्दनपिष्टं जलेनाभ्युप तेन पाणी प्रलिप्य OM नमो ग्रहाय चाभिग्रहाय च नमः शाकजञ्जभाभ्यां नमस्ताभ्यो देवताभ्यो या अभिग्राहिणीः । देवेभ्यः प्राचीनं नमस्काराञ्जलि करोति । अप्सरासु यो गन्धो गन्धर्वेषु च यद्यशः । दैव्यो यो मानुषो गन्धः स मामाविशतादिह ॥ तेनाञ्जलिना मुखमारभ्यानुलोममात्मानं लिम्पति । तत आसादिते अहते वाससी जलेनाभ्युक्ष्य परिहितं पूर्व वासः परित्यज्याऽऽसादितयो - र्वाससोर्मध्य एकं वास आदाय प्रदक्षिणं संवेष्टय OM सोमस्य तनूरसि तनुवं मे पाहि स्वा मा तनूराविश शिवा मा तनूराविश । इति मदक्षिणं वेष्टितं वासः परिदधाति । ततो द्विराचम्य तेनैव मन्त्रेपोतरीयसंज्ञकं वासः परिदधाति । ततो द्विराचम्य प्रज्ञातं निहितं कटिसूत्रं कौपीनं चाप्स प्रक्षिपेत् । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #118
--------------------------------------------------------------------------
________________ समावर्तनम् । अथापरेणाग्निं प्राङ्मुख उपविश्याऽऽसादितं सुवर्णाभिच्छादितं मणि मासादिते कुण्डले चाऽऽदाय दर्भेण प्रवध्याग्नौ धारयन् OM आयुष्यं वर्चस्य 5 रायस्पोषमोद्भिदम् । इद हिरण्यमायुषे जैत्रायाऽऽविशतां mA5 स्वाहा । / OM उच्चैर्वाजि पृतनासाह5 सभासाहं धनंजयम् । सर्वाः समग्रा ऋद्धयों हिरण्येऽस्मिन्समाभताः स्वाह्यः । / OM शुनमह हिरण्यस्य पितुरिच नाभाग्रीशम् । तं मा हिरण्यं वर्चसं करोतु पुरुषु प्रियं ब्रह्मवर्चसिनं मा करोतु स्वाहा । / OM प्रियं मा कुरु देवेषु प्रियं मा ब्रह्मणि कुरु । प्रियं विश्येषु शूद्रेषु प्रियं मा कुरु राजसु स्वाहा । / OM इयमोषधे त्रायमाणा सहमाना सरस्वती । सा मा हिरण्यवर्चसं करोतु पुरुषु प्रियं ब्रह्मवर्चसिनं मा करोतु स्वाहा । / इति पूर्वावशेषितेनाऽऽज्येन दा पञ्चभिर्मन्त्रैस्तदुपर्यभिजुहोति । हिरण्यायेदमिति त्याग्ः। तत एतरेव पञ्चभिर्मन्त्रैः स्वाहाकाररहितः सर्वान्ते मणिकुण्डले च सहैव त्रिः प्रदक्षिणमुदपात्रे सम्यक्प्रक्षालयति । सकृन्मन्नस्तूइष्णीम् । OM विराजं च स्वराज चाभिष्टीर्या च नो गृहे । लक्ष्मी राष्ट्रस्य या मुखे तया मा समृनामसि । / दक्षिणे करें दक्षिणं कुण्डलं प्रतिमुश्चति । OM ऋतुभिष्ट्वाऽऽवैइरायुपे वर्चसे संवत्सरस्य धायसा तेन सनन* : गृह्णासि । दक्षिणकर्णस्थं कुण्डलं यथा न पतति तथाऽपिदधाति । OM विराजं च sva0 सृजामसि । वामे कर्ण उत्तरं कुण्डलं प्रनिमुश्चति । OM ऋतुभिष्ट्वाऽऽतवै0 / सव्यकर्णस्थं कुण्डलं पूर्ववदपिदधाति । अत्र काण्डानुसमय एव । OM इयमोषधे त्रायमाणा सहमाना सरस्वती । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #119
--------------------------------------------------------------------------
________________ संस्कारपद्धतौसा मा हिरण्यवर्चसं करोतु पुरुषु प्रियं ब्रह्मवर्चसिनं मा करोत्वपा शोऽसि ॥ इति ग्रीवायामभिहोमसंस्कृतं मणिं बध्नाति । OM शुभिके शुभमारोह शोभयन्ती मुखं मम । मुखं च मम शोभय भूयासं च भगं कुरु ॥ यामाहरजमदग्निः श्रद्धाय कामायास्यै इमां तां प्रतिमुञ्चेऽहं भगेन सह वर्चसा । द्वाभ्यामासादितां सज धारयति । OM यदाञ्जनं त्रैककुदं जात हिमवत उपरि । तेन वामाञ्जेऽहं भगेन सह वर्चसा मयि पर्वतपूरुषम् । / इत्यासादितेनाञ्जनेन द्वाभ्यां हस्ताभ्यां युगपदक्षिणी अनक्ति । OM यन्मे मनः परागतं यद्वा मे अपरागतम् । राज्ञा सोमेन तद्वयमस्मासु धारयामसि । / ityaatmaanmaadrshe'veksste|| OM देवस्य त्वा sa0 हस्ताभ्यां प्रतिगृहामि । इत्यासादितं वैणवं दण्डं प्रतिगृह्णाति । ___OM इन्द्रस्य वजोऽस्यश्विनौ मा पातम् । तमूर्ध्वं दण्डं सोदकेन हस्तेन मिरुन्मादि । ततः OM वेगवेजयास्मद्विषतस्तस्करान्सरीसृपान्श्वापदान्रक्षासि पिशाचापौरुषेयाद्भयानो दण्ड रक्ष विश्वस्माद्भयाद्रक्ष सर्वतो जहि तस्कराननमः सर्ववृक्षेषु जायसे त्वः सपत्नहा जहि शत्रुगणान्सर्वान्समन्तं मघवानिव । शिरस उपरि प्रदक्षिणं दण्डं त्रिभ्रमयति । OM प्रतिष्ठे स्थो देवते मा मा संताप्तम् । उपविष्ट एवोपानहीं युगपदध्यवरोहति । OM प्रजापतेः शरणमसि ब्रह्मणश्छदिः । इति च्छत्रं प्रतिगृह्णाति । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #120
--------------------------------------------------------------------------
________________ समावर्तनम् । OM यो मे दण्डः परापतद्विहायसोऽधिभूम्याम् । इमं तं पुनराददेऽयमायुषे च बलाय च ॥ इति दण्डं पुनरादत्ते यदि गृहीतो हस्तात्पतेत् । इदं दण्डधारणं मधुपर्कसमाप्त्यन्तमावश्यकम् । ततो रथाद्यन्यतमं यानमारुह्य पूजकसमीपं गच्छेत् । गृह एव यदि पूजकस्तदा वाहनारोहणाभावः । OM ससवन्तु दिशो मयि समागच्छन्तु सूनृताः । सर्वे कामा अभियन्तु नः प्रिया अभिस्रवन्तु नः प्रियाः । / इति दिश उपतिष्ठते । ततो यत्र पूजां करिष्यन्तो भवन्ति तत्र गच्छन्नेव OM यशोऽसि यशोऽहं त्वयि भूयासममुकशमन्निति स्म्य्गीक्स्स्ते। अथ मधुपर्क:-पूजकः समावर्तनदिने स्वगृहं प्रत्यागताय स्नातकायास्स्सनादि कल्पयित्वा पूज्यं प्राङ्मुखमुपवेश्यानियतसंख्यदर्भमयं कूर्च प्र. कल्प्य पाद्यार्था अपो हस्वपात्रे संभृत्य महापात्रेणापिदध्यात् । एवमा. नामाचमनीयानां च पृथक्पात्रयोः संभरणमपिधानं च । ततः कांस्यपात्रे दध्यानीय मध्वानयति । ततो घृतमिति त्रिवृतं मधुपर्क कृत्वा महापा. त्रेण पिधाय सूत्रेणाऽऽवेष्टयेत् । ततो गां वस्त्रं यज्ञोपवीतद्वयं यथाविभवमा. भरणानि माल्यादीनि चोपकल्पयेत् । गृहस्यैशानभागे प्रागग्रान्दर्भानास्तीर्य तेषु द्रव्याणामासादनम् । पूजकः पूज्यस्य दक्षिण उदङ्मुख उपविश्याऽऽचम्य प्राणानायम्य देशकालो saMkItya'maM स्नातकं मधुपर्केण पूजयिष्य इति संकल्पं कुर्यात् । पूजक उच्चैः-OM अर्घ इति त्रिः सकृद्वा पूज्यं प्राह । कुरुतेति पूज्य्ः। तत उच्चैः-OM कूर्च इति त्रिः सकृदा माह । पूज्यः सुकूर्च इत्युक्त्वा हस्ताभ्यां प्रतिगृह्य OM ' राष्ट्रभृदस्याचार्यासन्दी मा त्वद्योषम् ' उदगग्रे कूर्चे प्राङ्मुख उपविशेत् । ततः-OM पाद्यमिति त्रिः सकृद्वा प्राह । सुपाघमिति पूज्यः । ततः पूज्यस्य पादौ प्रक्षालयति । अत्र स्मार्त द्विराचमनम् । ततः पूज्य: विराजो दोहोऽसि मयि दोहः पद्यायै विराजः । प्रक्षालयितुहस्तावभिमृशति । .. - मयि तेज इन्द्रियं वीर्यमायुः कीर्तिर्वों yazo balam । / Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #121
--------------------------------------------------------------------------
________________ 102 संस्कारपद्धती -- आत्मानं प्रत्यभिमृश्याप उपस्पृशेत् । ततोऽर्धा अपो गन्धमाल्य - स्त्रयज्ञोपवीतद्वयालंकरणसहिता गृहीत्वा OM अमिति त्रिः सकृद्वा माह । पूज्यः स्वमित्युक्त्वा आ मा गन्यशसा ससृज तेजसा वर्चसा पयसा च । तं मा कुरु प्रियं प्रजानामधिपतिं पशूनाम् ॥ गन्धमाल्याद्यञ्जलौ पूजकेन किंचिन्निनीयमानमध्यदकं प्रतिगृह्णाति । तत आत्मानं गन्धमाल्यवस्रकुण्डलस्रगादिभिरलंकृत्यावशिष्टमर्ध्यजलं पूजकाय मदाय, OM समुद्रं वः pra0 मलयः । तज्जलं पूजकेन निनीयमानमनुमन्त्रयते । ततः पूजकः- OM आचमनीयमिति त्रिः सकृद्वा प्राह । पूज्यः स्वाचमनीयमित्युक्त्वा OM अमृतोपस्तरणमसि । पूजक :तजलार्थेनाऽऽचामति । पूजकः - OM मधुपर्क इति त्रिः सदा प्राह । पूज्यः सुमधुपर्क इत्युक्त्वा देवस्य tvA0 हस्ताभ्यां प्रतिगृह्णामि । आकाशवताऽञ्जलिना प्रतिगृद्ध I OM पृथिव्यास्त्वा नाभौ सादयामीडायाः पदे । तं भूमौ प्रतिष्ठाप्य OM यन्मधुनो मधव्यं परममन्नाद्य रूपं तेनाहं मधुनो मधव्येन परमेण रूपेण परमो मधव्योऽन्नादो भूयासम् । अङ्गुष्ठेनोपमध्यमयोपकनिष्ठिकया चाहुल्या मधुपर्कमालोडयति । सकृन्मन्त्रेण द्विस्तूष्णीम् । OM तेजसे त्वा श्रियै यशसे बलायान्नाद्याय प्राश्नामि । मन्त्रारृत्त्याऽङ्गुष्ठेनोपमध्यमयोपकनिष्ठिकया चाङ्गुल्या त्रिर्मधुपर्क प्राश्नाति । हस्तं प्रक्षाल्य रातय उच्छिष्टं प्रयच्छति । तदभावे सर्व . प्राश्नीयात् । OM अमृतापिधानमसि । सर्वेण पूर्वाचमनशिष्टजलेनाऽऽचामति । ततो मुखं हस्तं च प्रक्षाल्य स्पर्तिमाचमनं कुर्यात् । ततः - OM गौरिति त्रिः सकृद्वा प्राह । पूज्यः सुगौरित्युक्त्वा I OM गौर्धनुर्भव्या माता रुद्राणां दुहिता वसूना स्वसाऽऽदित्यानाममृतस्य नाभिः । प्रणुवोचं चिकितुषे जनाय मा गामनागामदितिं वधिष्ट ॥ पिषतूदकं तृणान्यत्तु । OM उत्सृजत इति पठित्वा तामुत्सृ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #122
--------------------------------------------------------------------------
________________ विवाहप्रयोगः । 103 जेत् । पूजको माषसहितमन्नं संस्कृत्य सिद्धेऽन्ने OM भूतामिति त्रिः सकृद्वा प्राह । पूज्यः - OM तत्सुभूतं विराडन्नं तन्मा क्षयि तन्मेऽशीय तन्म ऊर्जे धास्तत्सुभूतम् ! इति पठित्वा ब्राह्मणान्भोजयतेति प्रत्याह । ततः पूजको ब्राह्मणभुक्तशिष्टमन्नं स्नातकाय ददाति । पूज्यः द्यौस्ते ददातु पृथिवी प्रतिगृह्णातु पृथिवी ते ददातु प्राणः प्रतिगृह्णातु प्राणस्त्वाऽश्नातु प्राणः पिबतु । पूजकेन दत्तमन्नं प्रतिगृह्णाति । OM इन्द्रानी में वर्चः कृणतां वर्चः सोमो बृहस्पतिः । वर्चो मे विश्वे देवा वर्चो मे धत्तमश्विना । यादत्कामं प्राश्नाति । ततो मुखादिकं प्रक्षाल्य द्विवारमाचामेत् । भुक्तवते चतुर्वर्षा प्रथमप्रसूता गौर्दयेत्येके । भोजनान्तो हि मधुपर्कः । अनेनैव प्रकारेणन्त्रिगाचार्यश्वशुरवैवाह्मादिभ्यो मधुपर्कदानम् । यानारोहणं दिशामुपस्थानं पूजकनिरीक्षणं च समन्त्रमुक्तं तत्स्नातकस्यैव भवति नर्विगादीनाम् । ततः स्नातको ब्राह्मणभोजनं भूग्रसीदक्षिणादानं च विधाय कर्मसाद्गुण्याय विष्णुं संस्मृत्य कर्मेश्वरायार्पयेत् । इति समावर्तनम् । अथ विवाहमयोगः ॥ तत्र कन्यावरणं वाङ्निश्चयो नान्दीश्राद्धादिकं च वरपितृकर्तृकम् । तच कन्यादानादिकं च कन्यापितृकर्तृकम् । पाणिग्रहणं विवाहहामादिकं च वरकर्तृकम् । द्वितीयादिविवाहे तु नान्दीश्राद्धमपि वरकर्तकम् । इत्यनेककर्मसमुदायविशेषो विवाहपदार्थः । तेन कन्यापुत्रयोः संस्कारो भवति । कन्यादाता सुमुहूर्ते गृहाङ्गणे यथोक्तलक्षणं तोरणादियुक्तं मण्डपं कृत्वा तत्र वधूहस्तचतुष्टयपरिमाणां समचतुरश्र हस्तमात्रोछ्रायां सोपानां श्लक्ष्णां वेदिं कुर्यात् । वरपित्रा तु स्वगृहे यथोक्तिलक्षणी मण्डप एव कार्यो न वेदिः । ततो यथाकालं वैवाहिके ज्योतिर्विदादिष्टे शुभे मुहूर्ते कन्यापक्षीय वधूं सुगन्धितैलयवारक .. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #123
--------------------------------------------------------------------------
________________ 104 संस्कारपद्धतौहरिद्रादिमङ्गलद्रव्यैरुद्वर्तनपूर्वकमुष्णोदकेन यथाचार संस्नाप्य तच्छिष्टद्रध्यैरुद्वर्तनपूर्वकं तथैव वरं संस्नापयेयुरित्याचारः । ततः कन्यादाता विवाहदिने तत्पूर्वदिने वा पूर्वाह्न कृतमाङ्गलिकस्नानो धृतमाङ्गलिकवेष उपलिप्ते रङ्गवल्लिकायुक्ते प्राङ्गणे शुभवस्वाच्छादिते पीठासने प्राङ्मुख उपविश्य स्वस्य दक्षिणतः कृतमाङ्गलिकस्नानां धृतमाङ्गलिकवेषां पत्नी तस्या दक्षिणतस्तथाभूतां कन्यां चोपवेश्याऽऽचम्य प्राणानायम्ये. टदेवतागुर्वादीनमस्कृत्य देशकालौ संकीर्त्य ममास्या अमुकनाम्न्याः कन्याया ब्राह्मविवाहविधिना विवाहसंस्कारं करिष्य इति संकल्प कुर्यात् । वरपिता त्वस्यामुकशर्मणः पुत्रस्य विवाहसंस्कारं करिष्य इत्येवं संकल्पं कुर्यात् । ततो गणपतिपूजनं पुण्याहवाचनं मातृकापूजनं नान्दीश्राद्धं मण्डपदेवताप्रतिष्ठापनं च कुर्यात् । अत्रानिः प्रीयतामिति विशेषः । अडरारोपणग्रहमखौ तु पूर्व पृथगेव यथावकाशं कार्यों । न तु नान्दीश्राद्धोत्तरं कर्तव्यतानियमः । तत उभावपि मण्डपदेवताप्रति. ष्ठापनानन्तरं विवाहाङ्गदेवताकुलदेवताप्रीत्यर्थ यथाचारं द्विजसुवासिनीः कुमारादीन्यथाकालं यथोपपनेनानेन भोजयेताम् । एवमन्येऽपि वृद्ध पारम्पगिता उच्चावचा देशधर्मा ग्रामधर्माः कुलधर्माश्चात्र कर्तव्याः । अथ वरवरणम् - यस्मिन्कस्मिआश्चिच्छुभे मुहूर्ते कन्यावरणात्पूर्वमनन्तरं वा यः कश्चिदृद्धः कन्यापक्षीयो वरपितरं प्रति ब्रूयात् । एतस्याः कन्यायास्त्वत्पुत्रं भर्तृत्वेन स्वीकर्तुं महद्भिः सहाहमागतो भवद्भिर्वरपूजनार्थमनुज्ञा देयेति । ततो वरपिता दत्ता मयाऽनुज्ञेति वदेत् । ततः पुरोहितादिश्चत्तुष्पादे शुभवस्वाच्छादिते पीठासने OM अनृक्षरा0 स्वस्ति न इन्द्रो इति मन्त्राभ्यां प्राङ्मुखं शुक्लवस्त्रं सालंकारं सुवेषं वरमुपवेशयेत् । ततः कन्यापिता वरस्य पुरोभागे प्रत्यङ्मुख उपविश्य वरपित्रादिसमीपे गणपत्यादिस्मरणपूर्वकममुकावरान्वितामुकगोत्रोत्पन्नाया अमुकप्रपौत्र्या अमुकपोज्या अमुकच्या अमुकनाम्न्यै कन्याय, अमुकनवरान्वितामुकगोत्रोत्पनममुकप्रपौत्रममुकपौत्रममुकपुत्रम्मुकशर्माणं भर्तृत्वाय वृणीमह इत्युपवीता. दिभिवणुयात् । वरपिता वृणीध्वमिति वदेत् । एवं पुन्र्दिः। बाढमिति चरपिताऽङ्गी कुर्यात् । वरणीयेयं कन्योति पित्रादिभिरनुज्ञायां दत्तायां स्वी करोमीति वरो ब्रूयात् । ततो वरस्य पादौ प्रक्षाल्य गन्धपुष्पाक्षतनीराजनवस्त्रादिभिर्यथाविभचं संपूज्य यथाचारं दुग्धादिमाशनं तेन कार: Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #124
--------------------------------------------------------------------------
________________ विवाहप्रयोगः । यित्वा नारिकेलफळ हस्ते दद्यादित्याचारमासम् । इदानीं सीमान्त वर. पूजनं यत्कुर्वन्ति तदेवेदं तत्रैवानया रीत्या वरवरणं कर्तव्यम् । इत्ति बरवरणपूर्वकं वरपूजनम् । अथ बरस्य वधूगृहगमनम्-वरः कृतनित्यक्रियः स्वलंकृतः स्रग्वी दातृदत्तवस्त्रादिभूषित इष्टदेवताकुलदेवतागुवर्वादीममस्कृत्य मम वधूगृहगमनकर्मणः पुण्याहं भवन्तो ब्रुवन्वित्यादिभिः पुण्याहवाचनं कृत्वाकृत्वा वा यथाविभवमचाअन्यतमयानमारुह्य सितच्छत्रः स्वर्चितैः सुभू. पितैआतिबान्धवैरियमेव सा येत्यादिमन्त्रपाठपरैर्ब्राह्मणैः पुरंध्रीभिर्जलकुम्भदर्पणकन्यापुष्पाक्षतदीपमालाध्वजलाजमङ्गलबादित्रघोषैर्नृत्यद्भिर्न कादिभिश्च युतो वधूगृहं गत्वा द्वारदेशे प्राङ्मुखः स्थित्वा नीराजनपूर्णकुम्भहस्ताभिः पुरंधीभिः प्रत्युद्याताभिराजितोऽन्तर्गृहं प्रविश्य मण्डपमध्ये हरितेषु दर्भेषु संस्थापिते सोत्तरच्छदे चतुष्पादभद्रपीट प्राङ्मुख उपविशेत् । अन्न शिष्टाः कन्यावरणं कन्यापूजनं वाग्दानं च कुर्वन्ति । / ___ अथ कन्यावरणम् -ज्योतिर्विदादिष्टे विवाहनक्षत्रयुते शुभे काले द्वौ चत्वारोऽष्टौ दश चा ब्राह्मणाः प्रशस्तवेषा वरेण तत्पित्रा वा प्रेषिताः, OM अनुक्षरा ऋजवः सन्तु पन्था इति मन्त्रपाठपुरःसरं माग.. ल्यद्रव्यगन्धताम्बूलवस्त्राभरणयुतप्रशस्तवेषाभिः पुरंध्रीभिः सह गीतवा. दित्रघोषेण कन्यागृहमेत्य शुभे वस्वाच्छादिते पीठे प्राङ्मुखीमलंकृता सुवेषां कन्यामुपवेश्य गन्धताम्बूलादि हस्ते दत्त्वा तत्पित्रादयो गणपतिपूजनपूर्वकं प्राङ्मुखासीना अमुकमबरान्वितामुकगोत्रोत्पन्नायामुकप्रपौत्रायामुकपौत्रायामुकपुत्रायामुकशर्मणे बराय, ततोऽमुकप्रवरोपेताममुकगोत्रोत्पन्नाममुकप्रपौत्रीममुकपौत्रीममुकपुत्रीममुकनानी कन्या भार्यात्वाय वृणीमह इति ब्रूयुः। अथ कन्यादाता भार्याज्ञातिबन्ध्व नुमतिं गृहीत्वा वृणीध्वमिति वदेत् । एवं पुनर्दिः प्रयुज्य दास्यामीति त्रिरुचैर्वदेत् । ततो वरपित्रादिर्गन्धाक्षतशुभक्त्रमुग्मभूषणताम्बूलपुष्पादिभिः कन्यां पूजयेत्संप्रदायागतैर्मन्त्रैः । इति बौधायनोक्तं कन्यावरणम् । / अथ वाग्दानम्-कन्यादाता प्राङ्मुख उपविश्य कन्यां बामत, उपवेश्याऽऽचम्य प्राणानायम्य देशकालौ संकीर्त्य करिष्यमाणविवाहाङ्ग Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #125
--------------------------------------------------------------------------
________________ संस्कारपद्धतौभूतं वाग्दानमहं करिष्ये तदङ्ग गणेशपूजनं च करिष्य इति संकल्प्य गन्धादिदक्षिणान्तोपचारगणपति संपूज्य यथाचारं कलशपूजनादि कृत्वा स्वस्थाने कन्यापूजयितारमुपयेश्य स्वयं तत्माच्या प्रत्यङ्मुस उपविश्य गन्धताम्बूलादिना पूजयेत् । स च दातारम् । तौ च स्वस्य मान्यान्यथाचारं दापयित्वा गृह्णीयाताम् । ततः कन्यादाता हरिद्राखण्ड पश्च दृढपूगफलानि गन्धाक्षतसहितानि चाऽऽचाराद्गृहीत्वाऽमुकपवरावितामुकगोत्रोत्पन्नाममुकप्रपौत्रीममुकपौत्रीममुकपुत्रीममुकनानी कन्यां व्योतिर्विदादिष्टे मुहूर्ते दास्ये । वाचा संप्रदद इति चोक्त्वा अव्यङ्गेऽपलितेऽक्लीवे दशदोपविवर्जिते । इमां कन्यां प्रदास्यामि देवाग्निद्विजसंनिधौ । / इति: पठित्वा वरपित्रादिवत्रपान्ते तानि पूगफलानि प्रक्षिप्य नर्य प्रजामिति प्रतिष्ठामन्त्रेण वस्त्रप्रान्ते बद्ध्वा ग्रन्थि च दत्त्वा चन्दनादिना चर्चयेत् । ततो हरिद्राखण्डं पञ्चपूगफलानि तथैव वरपित्रादिहीत्वा'. मकबरान्वितामुकगोत्रोत्पन्नामुकवरविषये निश्चिता भवन्त्यिति दातृवस्त्रप्रान्ते प्रक्षेपादि कुर्यात् । ततः कन्यादाता वाचा दत्ता मया कन्या पुत्रार्थ स्वीकृता त्वया । कन्यावलोकन विधौ निश्चितस्त्वं सुखी भव । / इति वरपितरं प्रति पठेत् । स च-- वाचा दत्ता त्वया कन्या पुत्रार्थ स्वीकृता म्या। वरावलोकनविधी निश्चितस्त्वं सुखी भव । / इति कन्यापितरं प्रति पठेत् । ब्राह्मणाः शिवा आपः सन्तु । सौमनस्यमरतु । अक्षतं चारिष्टं चास्तु । दीर्घमायुः श्रेयः शान्तिः पुष्टिस्तुटिश्चास्तु । एतदः सत्यमस्त्विति व्देयुः। ततः कन्या विवाहसौभाग्याद्यभिवृद्धयर्थं शचीपूजनमहं करिष्य इति संकल्य पात्रस्थसिततण्डुलपुञ्जे शचीमावास्य पञ्चोपचारैः पूजयेत् । देवेन्द्राणि नमस्तुभ्यं देवेन्द्रप्रियभामिनि । विवाहं भाग्यमारोग्यं पुत्रलाभं च देहि मे॥ इति शची संप्रार्थ्य सुवासिनीभिन राजनादिमाङ्गलिक कार्यम् । विप्राश्च गन्धताम्बूलादिभिः पूजिता आशीमन्त्रान्पठेयुः सौभमपदा* सांथ । te ca Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #126
--------------------------------------------------------------------------
________________ विवाह्प्र्योग्ः। * समिद्धस्य श्रयमाणः पुरस्ताही वन्वानो अनर5 मुवीरम् । ___ आरे अस्मदमति बाधमान उच्छ्यस्त्र महते सौभगाय । / . OM वनस्पते शतवल्शो विरोह सहस्रवल्शा वि वय 5 रुहेम । ___ यं त्वाऽय5 स्वधितिस्तेतिजानः प्रणिनायं महने सौभगाय । / OM सं दिव्येन दीदिहि रोचनेन विश्वा आभाहि प्रदिशः पृथिव्याः । ___ सं चेध्यस्त्राने प्रचे बोधयैनमुच्च तिष्ठ महते सौभगाय । / OM बृहस्पते सवितर्वोधयन सर्शितं चित्संतरा सशिंशाधि । / ___ वर्धयनं महते सौभंगाय ॥ में चतुःशिखण्डा युवनिः सुपेशा घतभतीका भुवनस्य मध्ये । / मर्मध्यमांना महते सौभंगायः ॥ इत्यादयः । नर्थ प्रजामित्यादयश्च । ततो गन्धताम्बूलादिभिर्नामगान्संपूज्य तेभ्य आशिषो गृह्णीयात् । इति वाग्दानम् । अथ मधुपर्कः-कन्यादातोदङ्मुख उपविश्य स्वदक्षिणतः पत्नीमपवेश्याऽऽचम्य प्राणानायम्य देशकालो संकीर्त्य विवाहार्थमुपस्थित वरं मधुपर्केगाहयिष्य इति संकल्प्य कूर्चादिसकलमधुपर्क सामग्रीमासाद्य पूज्यशाखया समावर्तनोक्तरीत्या मधुपर्क पूजां कुर्यात् । अथ गौरीहरपूजनम्-कन्या स्नाता परिहिताहतवस्त्रा गृहान्तः पूजितस्थाने विदिक्षु मृन्मयस्त्रिभित्रिभिः कलशैः पिधानोत्तरैः श्रेणीः कृत्वा समन्तात्सूत्रेणाऽऽवेष्टय तन्मध्ये सूत्रवेष्टितोपलसहितां दृपदं निय तदुपरि श्वेततण्डु लाक्षतपुळे. पङ्कजं कृत्वा तत्र पलाद्यन्यतममितां ब्राह्मणकृतान्युत्तारणसंस्कारप्राणप्रतिष्ठां हैमी गौरीहरप्रतिमा स्थापयित्वा तदने पलद्वयतदर्धतदान्यतमपरिमितरजतनिर्मितं कृतान्युत्तारणसं. स्कारप्राणप्रतिष्ठं नन्दिमं संस्थाप्य कुझुमादिना भित्त्यादौ नौरोहरौ लेखयित्वा सिंहासनस्थां देवेशी सर्षालंकारसंयुताम् । पीताम्बरधरं देवं चन्द्रार्धकृतशेखरम् । / Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #127
--------------------------------------------------------------------------
________________ संस्कारपद्धती करेणाधः सुधापूर्ण कलशं दक्षिणेन नु। वरदं चाभयं वामेनाऽऽशिष्य च तनुप्रियाम् । / इति ध्यात्वा गौरीहरौ महेशानी सर्वमङ्गलदायको । पूजां गृहीता देवेशौ मङ्गलं कुरुतां सदा । / इति मन्त्रेणाऽऽवाहनादिषोडशोपचारैः सौभाग्यादिकामनया पूजयित्वा नन्दिनं पूजयेत् । बिसर्जनं तु विवाहान्त आचारात् । ततो देवेन्द्राणी तत्रैव प्रतिमायामक्षतपुजे वा पूजयित्वा देवेन्द्राणि na0 देहि m इति. संप्रार्थ्य सौभाग्यादि प्रार्थयमाना तच तिष्ठत् । ततः कन्या. पिता कन्यया दीपं प्रज्वाल्य ब्राह्मणान्सुवासिनीष पूजयेत् । ते पो दक्षिणां च दद्यात् । इति गौरीहरपूजनम् । ततो ब्राह्मणाः फलंकृते मण्डपे पेश्मनि वा यथाचार मजामगीतनृत्यवादित्रादिघोषे क्रियमाणे पूर्वापरभागयोहस्तान्तरा स्थल विहाय प्रस्थपरिमितसिततण्डुलौं राशी कृत्वा मध्ये ज्योतिर्षिकलकुङ्कुमस्वस्तिकाकितमन्तःपटं राश्योर्मध्य उत्तरदशं धार्येयुः। ततो बन्धुजनः पूर्वराशावश्मनि तण्डुलजीरकयुताञ्जलिका प्रत्वम्मुवी वधूं पश्मिराशौ पीठे तण्डुलजारकयुताञ्जलिकं प्राङ्मुखं वरं चावस्थापयेत् । आश्वलायनो वरश्चेत्प्राङ्मुखी वधूः प्रत्य मुखो वरः । इत आरभ्य यावदन्तःपटनिःसारणं द्विजा मन्त्रपाठं पुरंध्यो मङ्गगीतानि कुयुः । तलो वधूनरौ मनसेष्टदेवतां ध्यायन्ता समाहिनौ तिष्ठताम् । अस्मिन्नवसरेऽवकाशानुरोधेन ज्योतिर्विदो मङ्गलश्लोकान्पठेयुः । देवो विघ्नविनाशनो गणपतिर्ध्यातश्च चिन्तापहद्यन्नत्या हृतविनका अपि सुरा जाता हराजादयः । योऽत्राविघ्नमुसंज्ञया च कलशे संस्थापितो मण्डपे सिद्धयाश्लेषणहर्षितः स उभयोः कुर्यात्सदा मङ्गलम् ॥ 1 ॥ वात्सल्यापितरौ कपोलयुगुलं स्वस्याऽऽगतौ चुम्बितुं दृष्ट्वाऽऽकुश्चिनमास्यफ्यममलं सेषत्स्मितं सत्वरम् । अन्योन्यं शिवयोस्ततः सुवदने युक्त अभूतां तयोरित्थं येन विनोदितौ स भगवान्कुर्यात्सदा मङ्गलम् ॥ 2 ॥ श्रीमान्काश्यपगोत्रजोऽरुणरुचिर्यः सिंहराशीश्वरः पट्याशास्थमुशोभनो गुरुकुभाग्जानां च मित्रं रविः । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #128
--------------------------------------------------------------------------
________________ विवाहप्रयोगः । दैत्येमन्दरिपुः कलिङ्गजननश्चाग्नीश्वरी देवते मध्ये वर्तुलगैन्द्रिकासुवदनः कुर्यात्सदा गङ्गलम् ॥ 3 ॥ जीवः सिन्धुपतिविधिः सुरपतिर्देवौ धनुनियोः स्वामी स्वाङ्गिरसस्तथोत्तरमुखो दीर्घ स्थितश्चोत्तरे । सूर्येन्दुक्षितिजप्रियो बुधसितौ शत्रू च पीतप्रभो व.णद्वयद्रिभवाङ्कके च शुभदः कुर्यात्सदा मङ्गलम् ॥ 4 ॥ एवमन्यानपि मङ्गलश्लोकान्पठेयुः । ततः तदेव लग्नं सुदिनं तदेव ताराबलं चन्द्रबलं तदेव । विद्यावलं दैवबलं तदेव लक्ष्मीपते तेऽङ्घ्रियुगं स्मरामि । / OM प्रतिष्ठति ज्योतिर्विदा पठिते विप्राः सद्योऽन्तःपटमुदगपसार्य वधू. बराभ्यां परस्परं सुमुहूर्ते निरीक्षणं कारयेयुः । ततो वधूवराभ्यां परस्पर मञ्जलिस्थतण्डुलजीरकावकिरणं कन्यापूर्वकं कारयेयुराचारात् । ततो द्विजा ऋक्च वेत्यादीनि खण्डानि प्रजापतिः सोम राजानमसृजतेत्यनुः वाकं सिहे व्याघ्र इत्यनुवाकमस्मे देवास इति चतुरो मन्त्रांश्च पठेयुः । तत्तदन्तेऽक्षतारोपणं चाऽऽचारात् । / अथ कन्यादानप्रयोगः-कन्यादाता वरदत्तवस्त्राभरणादिरहिता स्वदे. यवस्त्राभरणायलंकृतां कृतपीतवस्त्रपरिधानां कन्यां वराय दद्यात् । अश्मानं निष्काश्य पीठे कन्यामुपवेश्य वधूवरयोर्मध्यप्रदेशस्य दक्षिणत उदङ्मुख उपविश्य दक्षिणतः पत्नीमुपधेश्याऽऽचम्य पवित्रपाणिः प्राणानायम्य देशकालौ संकीर्त्यानुकावरान्वितामुकगोत्रोत्पन्नोऽमुकशर्माऽहं मम समस्तपितॄणां निरतिशयसानन्दब्रह्मलोकावाप्त्यादिकन्याप्रतिपादनक. ल्पोक्तफलावाप्तयेऽनेन वरेणास्यां कन्यायामुत्पादयिष्यमाणसंतत्या द्वाद. शावरान्द्वादश परान्पुरुषान्पषित्रीकर्तुमात्मनश्च लक्ष्मीनारायणप्रीतये घ्नामविवाहविधिना कन्याप्रतिपादनं करिष्य इति संकल्पं कुर्यात् । ततः सपत्नीक, उत्थायोदड्मुख एव तिष्ठन्ती प्रत्यङ्मुखी कन्या दक्षिणहस्ते धृत्वा कन्यां कनकसंप0 तारणाय चेति पठित्वाऽन्येन येन केनचित्कांस्यायन्यतमे तैमसे पात्रे घृते प्राङ्मुखेण तिष्ठता वरण तस्मिन्पात्र तिष्ठन्त्याः प्रत्यङ्मुख्याः फन्याया दक्षिणे हस्ते गृहीते हस्तद्वये वा सयवाक्षततुलसीपत्रकुशसहितमुदकं क्षिपस्त्रयोदश वाक्यानि पठेत् । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #129
--------------------------------------------------------------------------
________________ संस्कारपद्धती आश्वलायनो वरो दाता याजुषो विपरीतं वा तदा वध्वा हस्तोऽय उपरि वरहस्त इत्येवमाश्वलायनरीत्या वरहस्तोऽधो वधूहस्त उपरीत्येवं यांजु. परीत्या वोपर्यधाभावो द्रष्टव्यः । ततः कन्या तारयतु । पुण्यं वर्धताम् । शिवा आपः सन्तु । सौमनस्यमस्तु । अक्षतं चारिष्टं चास्तु । दीर्घमा : श्रेयः शान्तिः पुष्टिस्तुष्टिश्चास्तु । तिथिकरणमुहूर्त नक्षत्रसंपदस्तु । यच्छ्रेयस्तदस्तु । यत्पापं तत्प्रतिहतमस्तु । पुण्याहं भवन्तो ब्रुवन्तु । स्वस्ति भवन्तो ब्रुऋतु । ऋद्धिं भवन्तो ब्रुवन्तु । श्रीरस्थिति भवन्तो ब्रवन्तु । 110 ततोऽमुकप्रवरान्वितामुकगोत्रोत्पन्नोऽमुकशर्माऽहं मम समस्त पितॄणामि - त्यादिप्रीतय इत्यन्तं पूर्ववदुक्त्वाऽमुक प्रवरान्वितामुक गोत्रोत्पन्नाय । मुरूमपौत्रायामुक पौत्रायामुकपुत्रायामुकशर्मणे कन्यार्थिने श्रीधररूपिणे वरायामुकरान्वितामुक गोत्रोत्पन्नममुक प्रपौत्रीमयुक पौत्रीममुकस्य मम पुत्री - ममुकनाम्नीं कन्यां वरार्थिनी श्रीरूपिणीं यथाशक्त्यलंकृतां प्रजापतिदेवत्यां प्रजासत्यकर्मभ्यस्तुभ्यमहं प्रतिपादय इत्युक्त्वा सयवाक्षततुलसीपत्रकुशयुतं जलं वरहस्ते क्षिपेत् । ततो वरः OM स्वस्तीति प्रतिगृह्णीयात् एवं कन्या तारयत्वित्याद्यों स्वस्तीत्यन्तं वारद्वयं पुनः कार्यम् । ततो दाता गौरीं कन्यामिमां विप्र यथाशक्तिविभूषिताम् । गोत्राय शर्मणे तुभ्यं दत्तां विम समाश्रय ॥ कन्ये ममाग्रतो भूयाः कन्ये मे देवि पार्श्वयोः । कन्ये मे पृष्ठतो भूयास्त्वद्दानान्मोक्षमामुयाम् ॥ मम वंशकुले जाता पालिता वत्सराष्टकम् । तुभ्यं विप्र मया दत्ता पुत्रपौत्रप्रवर्धिनी ॥ इति पठित्वा ततो धर्मे चार्थे च कामे च नातिचरितव्या त्वयेयमिति श्रावयेत् । वरो नातिचरामीत्यङ्गी कुर्यात् । ततो दाता कृतस्य कन्यादानकर्मणः साङ्गतासिद्धयर्थं यथाविभवकल्पितमिदमग्निदेवत्यं हिरण्यं दक्षिणात्वेन तुभ्यमहं संप्रदद इति वरहस्ते दत्त्वा न ममेति वदेत् । वरस्तु सप्तदश कृत्वोऽपान्य OM देऽवस्य' त्वा savi'tuH सर्वेऽश्विनेर्बाहु पूष्णो हस्ताऽभ्यां प्रतिगृह्णामि । राजा' त्वा' varu'No नयतु देवि दक्षिणेऽमये hira'NyaM तेनाऽमृत Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #130
--------------------------------------------------------------------------
________________ पात्रस्य । विवाह्प्र्योग्ः। त्वाश्यां क्यो दात्रे मयो मह्यमस्तु प्रतिग्रहीने क इदं कस्मा अदात्कामः कामाय कामो दाता कामः प्रतिग्रहीता का समुद्रमाविश कामन त्वा प्रतिगृह्णामि कामतत्त एषा ते काम दक्षिणोत्तानस्त्वाऽऽङ्गीरसः प्रतिगृह्णातु । __इति पठित्वा OM स्वस्तीति पठेत् । ततो दाता जलपात्रभोजनपात्र. गोमाहिष्यश्वगजदासीदासभूशय्यालंकारादि यथाविभवं संकल्पपूर्वक वराय दद्यात् । तत्र दानमन्त्राः परापवादपैशुन्यादभक्ष्यस्य च भक्षणात् । उत्पन्नं पापं दानेन ताम्रपात्रस्य नश्यतु । इति ताम्रपात्रस्य । यानि कानि च पापानि जन्मोत्थानि कृतानि तु । कांस्यपात्रप्रदानेन तानि नश्यन्तु मे सदा ॥ इति कांस्यपात्रस्य । अगम्यागमनं चैव परदाराभिमर्शनम् । रौप्यपात्रप्रदानेन तानि नश्यन्तु मे सदा ॥ इति रौप्यपात्रस्य । जन्मान्तरसहस्रेषु यत्कृतं पातकं मया । स्वर्णपात्रप्रदानेन तानि नश्यन्तु मे सदा । / इति स्वर्णपात्रस्य । यज्ञसाधनभूता या विश्वस्याघौघनाशिनी । विश्वरूपधरो देवः भीयतामनया गवा ॥ इति गोः । इन्द्रादिलोकपालानां या राज्यमहिषी प्रिया । महिषासुरजननी साऽस्तु मे सर्वकामदा ॥ इति महिष्याः । महार्णवसमुत्पन्न उच्चैःश्रवसपुत्रक । सोपस्करस्त्वं विप्राय दत्तः शान्ति प्रयच्छ मे ॥ इति खलीनायुपस्करसहितस्याश्वस्य । सुप्रतीक गजेन्द्र त्वं सरस्वत्याऽभिषेचितम् । इन्द्रस्य वाहनं शश्वत्सर्वदेवैः सुपजितम् । / विप्र तुभ्यं ददामीमं तेन शान्ति प्रयच्छ मे । / इति गजस्य । इयं दासी मया तुभ्यं श्रीवत्स प्रतिपादिता । सदा कर्मफरी वा यथेष्टं भद्रमास्तु मे ॥ इति दास्याः । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #131
--------------------------------------------------------------------------
________________ 112 संस्कारपद्धतीअयं दासो मया तुभ्यं श्रीवत्स प्रतिपादितः । सदा कर्मकरो हृयो मम शान्ति प्रयच्छतु ॥ इति दासस्य । सर्वसस्याश्रया भूमिर्वराहेण स्मुद्ध्ता। अनन्तसस्यफलदा मम शान्ति प्रयच्छतु । / इति भूमेः । अनूनं शयनं नित्यमनूनां श्रियमुन्नतिम् । सौभाग्यं देहि मे नित्यं शय्यादानेन केशव । / इति sopskrshyyaayaaH| सौवर्ण हस्तवलयं रूपकान्तिसुखपदम् । विभूषणं प्रदास्यामि विभूषयतु मां सदा । / इति वलयादिभूषणानाम् । हिरण्यगर्भसंभूतं सौवर्ण चाङ्गुलीयकम् । सर्वप्रदं प्रयच्छामि प्रीतोऽस्तु कमलापतिः ॥ इत्यङ्गुलीयकस्य । क्षीरोदमथनोद्भूतं शुभदं कुण्डलद्वयम् । श्रिया सह समुद्भूतं ददे श्रीः प्रीयतां मम । / इति कुण्डलयोः । हिरण्यगर्भगर्भस्थं हेमबीजं विभावसोः । अनन्तपुण्यफलदमतः शान्ति प्रयच्छतु । / इति हिरण्यस्य । असुरेषु समुद्भतं रजतं पितृवल्लभम् । तस्मादस्य प्रदानेन रुद्रः संमीयतां मम ॥ इति रजतस्य । ततः कन्यादाता कन्यादानकर्मणः साङ्गतासिद्धयर्थं यथविभवं ब्राह्मणान्सुवासिनीश्च यथोपपन्नेनान्नेन भोजयित्वा भूयसी ब्राह्मणेभ्यो गन्धादिपूजनपूर्वकं दत्त्वा कर्मसाद्गुण्याय विष्णुं संस्मरेत् । इति कन्यादानप्रयोगः । अथाभिषेकादिप्रयोगः-पुरोधाः-आपो हि ष्ठा0 च न इति स्वर्चितकलशस्थाः सुवर्णयुता अपोऽभिमन्य ताभिः सहिरण्यकुशद्वीपल्लवाभिरभिषिञ्चेत् । OM आ नः प्रजा जन0 वृषु । समुद्रज्ये0 आपो हि ष्ठा0 इत्यभिषेकं कुर्यात् । ततः पुरोधा दुग्धाक्तेन द्विगुणेन श्वेतसूत्रेण वधूवरयोः कण्ठदेश ऐशानीमारभ्य चतुर्वारं प्रदक्षिणं संवेष्टय वधूवरयोः कटिदेशे तथैव वेष्टयेत् । तत्रैते शिष्टस्वीकृला मन्त्राः-- Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #132
--------------------------------------------------------------------------
________________ विवाहप्रयोगः । परि त्वा गिर्वणो गिर इमा भवन्तु विश्वतः । वृद्धायुमनुवृद्धयो जुटा भवन्तु जुष्टयः ॥ तान्वो महो मरुत एव यानो विष्णांरेष स्य प्रभृते हवामहे । हिरण्यवर्णान्ककुभान्यतः स्रुचो ब्रह्मभ्यन्तः शंस्यं राध ईमहे । / दशावनिभ्यो दश कक्ष्येभ्यो दश योक्त्रेभ्यो दश योजनेभ्यः । दशाभीशुभ्यो अर्चता जरेभ्यो दश धुरो दश युक्तावद्भ्यः ॥ ते अद्रयो दश यन्त्रास आशवस्तेषामाघानं पर्येति हर्यतम् । त ऊ सुतस्य somasyAndhasoM'zoH पीयूषं प्रथमस्य भेजिरे ॥ ते सोमादो हरी इन्द्रस्य nisateM'zuM दुहन्तो अध्यासते गवि । तेभिर्दुग्धं पपिवान्त्सोम्यं मध्विन्द्रो वर्धते मथते वृषायते ॥ पावो अंशकारिषाथ नेळावन्तः सदमित्स्थ नाशिताः । रैवत्येव मदसा चारव स्थ न यस्य ग्रावाणो अजुषध्वमध्वरम् ॥ 113 ततः कण्ठदेशस्थं सूत्रमधो निष्काश्य कुङ्कुमाक्तं कृष्णोर्णास्तुकायुतं च कृत्वा तेन दृढं हरिद्राखण्डं बद्ध्वा तद्वधूनामप्रकोष्ठे वरो बध्नीयात् OM नीललोहितं भवति कृत्यासक्तिर्व्यज्यते । एधन्ते अस्या ज्ञातयः पतिर्बन्धेषु बध्यते ॥ अनेन मन्त्रेण । ततः कटिदेशस्थं सूत्रं निष्काश्य कुङ्कुमाक्क्तं कृष्णोर्णास्तुकायुतं च कृत्वा तेन दृढं हरिद्राखण्डं बद्ध्वा वरस्य दक्षिणप्रकोष्ठे वधूर्बध्नीयात्तेनैव मन्त्रेण । अथ वधूवरौ परस्परमायुर्वर्धनकर मक्षतारोपणं कुर्याताम् । तद्यथा - - तैजसे पात्र आनीते गव्ये क्षीरे किंचिद्वृ. तमासिच्य पात्रान्तर आर्द्राक्षत शुक्कशालितण्डुलानोप्य वरः क्षालिताञ्जलिः क्षालितवध्वञ्जलौ तेन घृतयुतक्षीरेण स्वहस्तद्वयाङ्गुलिभिर्द्विरुप* स्तीर्य द्विवारं तथैव तण्डुलानोप्य तथैव क्षीरेण द्विरभिघारयेत् । ततो वराञ्जलावप्येवं दाताऽन्यो वा कुर्यात् । ततो दातैव तदञ्जल्योः सुवर्ण निधाय वराञ्जलिवध्वञ्जली संयुतौ कृत्वा कन्या तारयतु । दक्षिणाः पान्तु । बहुदेयं चास्तु । पुण्यं वर्धताम् । शान्तिः पुष्टिस्तुष्टिश्चास्तु । तिथिकरणमुहूर्तनक्षत्रसंपदस्तु । इति वाक्यानि पठेत् । ततो वधूः- OM भगो मे कामः समृध्यतामित्यञ्जलिस्थानक्षतान्वरमूर्धन्यारोपयेत् । वरः- OM यज्ञो मे कामः समृध्यतामिति स्वाज्ञ्जलिस्थानक्षतान्वधूमूर्धनि । एवं वधूः- OM श्रियो मे कामः समृध्यताम् । वरः - OM धर्मो मे कामः समृध्यताम् । वधूः- OM 15 Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #133
--------------------------------------------------------------------------
________________ संस्कारपद्धतीमजा मे कामः समृध्यताम् । वरः-OM यशो मे कामः समथ्यताम् । सतो वधूर्वराञ्जलिं द्विरुपस्तीर्य द्विस्तण्डुलैरापूर्य द्विरभिघारयेत् । ततो दाताऽन्यो वा पूविध्वजालिमापूरयेत् । ततो दातैव पूर्ववद्धिरण्यं निधाय ववजलिं वराजलौ निधाय पूर्ववद्वाक्यानि पठेत् । ततो वरो यत्रो me0 इति वधूमूर्धन्यजलिस्थानक्षतानारोपयेत् । ततो वधूः-भगो me0 इति वरमूर्धन्यजलिस्थानक्षतानारोपयेत् । बरः-धर्मो मे कामः समृध्यताम् । वधः-श्रियो मे कामः समृध्यताम् । वरः-यशो मे कामः समृध्यताम् । वधूः- प्रजा मे कामः समृध्यताम् । ततो दरः स्वशिरःस्थं पुष्पमादाय घतयुतक्षीर आप्लाव्य तेन वध्वा ललाटे तिलकं कुर्यात् । एवं वधरपि स्वशिरःस्थेन पुष्पेण वरललाटे तिलकम् । ततो वधः स्त्रकण्ठस्थां पुष्पमालां वरकण्ठे क्षिपेत् । वरः स्व.ण्टस्थां वधूकण्ठे । ततो वरपक्षसुवासिन्यो वधूवरौ प्राङ्मखावुपदेश्य नीराजनपूर्वकमाचारप्राप्तमष्टपुत्रीसंज्ञकं खवयं सकञ्चुकं मङ्गलसूत्रं च व समर्थ तयोरेकं परिधाप्याऽपरमुत्तीयं कारयेयुः । ततः कञ्चुकी परिधापयेयुः । ततो वरः माङ्गल्यतन्तुनाऽनेन भर्तृजीवनहेतुना । कण्ठे बध्नामि सुभगे सा जीव शरदां शतम् ॥ इति मन्त्रेणेष्टदेवतां संस्मरंस्तत्सूत्रं वधूकण्ठे वनीयात् । आयुष्यं वर्चस्यमित्यादिमन्त्रैस्तां भूपयेच्च । ततो हरिद्राखण्डयुतानि पञ्च पूरी( ग )फलानि दृढान्याचाराल्लड्डकयुतानि पात्रे निधाय वधूवरावा. वाहनादिदक्षिणान्तरुपचारैर्गणानां tvA0 आ तू न इन्द्रेति मन्त्राभ्यां विवाहव्रतरक्षणार्थ गणपतेः पूजां कुर्याताम् । अत्र ब्राह्मणेभ्यो गणपति. प्रीतये यथाविभवं दक्षिणा देया । ततः पुरोधा विवाहवतरक्षकं गणपति. मनुस्मृत्य हरिद्राखण्डयुतौ साक्षतलड्डुको तयोर्वस्वमान्ते पृथक्पृथक्वनीयात् । वधूवरौ विवाहबतसमाप्त्यन्तं तद्ग्रन्थिद्वयं न विसृजेताम् । . ततः पुरोधा नीललोहित0 बृहत्सामेति मन्त्रेण च तयोरुत्तरीमान्ती मिथो वनीयात् । ततः सभार्यो दाता वृद्धाः पुरंध्यो ज्ञातयो बान्धवाश्च क्रमाद्यथाचारमाशीभिगदक्षतारोपणं कुर्युः । ततो वधूः पात्रस्थसिततण्डु. लपुजत्रय उदक्संस्थं नाममन्त्रैर्महालक्ष्मी पार्वती शची च क्रमेणाऽऽवाह्य दक्षिणान्तैरुपचारैः पूजयेत् । ततो वधूः सौभाग्यायभिवृद्धये महालक्ष्मीपार्वतीशचीप्रीत्यर्थ हरिद्राजीरकसौभाग्यद्रव्यपूरितवंशपात्रवायनानि मुनासिनीः संपूज्य नाभ्यो दद्यात् । नत्र मन्त्राः-- Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #134
--------------------------------------------------------------------------
________________ विवाहप्रयोगः । लक्ष्मीप्रिया च लक्ष्मीदा लक्ष्मीव सुजनप्रिया । सौभाग्यदा वरस्त्रीणां हरिद्रे श्री: सदाऽस्तु मे ॥ इति हरिद्रायाः । / जरा नो जायते यस्मान्मण्डनं शुभकर्मसु । तरमा जीरकदानेन प्रीयतां गिरिना मम । / इति जीरकस्य । कञ्चुकीवस्त्रयुग्मैश्च तथा krnnaavtNskH। कण्ठमूत्रैश्च भूपाभिः प्रीयतां निमिनन्दिनी । / i0 सौभा0 dra0 puu0| एतानि सदक्षिणानि देयानि । तनो. द्विजैराशिपो देयाः । नवो नवो. bha0 यथा ह तद0 मा नो अरातिर 0 भद्रं कर्णेभिः0 4 / ततः सतूर्यघोषो वसे वध्वा सह वेद्यां प्राङ्मुख उपविशेत् । वधूः स्ततो गौरीहर समीपं गत्वोपविशेत् । __ अथ विवाहहोमः--वर आचम्य प्राणानायम्य देशकालौ संकीय मत्पतिगृहीतवद्देश्यकभार्यात्वसिद्धिपूर्वकाग्नाचउपासनत्वसिद्धिद्वारा श्रीपरमेश्वरप्रीत्यर्थं विवाहहोम करिष्य इति संकल्पं कृत्वा स्थण्डिलोल्लेखनादि कृत्वा तत्र योजकनामानमग्निं प्रतिष्ठापयामीति मथितं वधूवरयो, वेद्यारोहणात्पूर्वमेव सुवासिन्या श्रोत्रियागारादाहृत्य वेद्या उत्तरतोऽधोभागे स्थापितं लौकिकाग्निं वा प्रतिष्टाप्य प्रज्वाल्य ध्यात्वा समित्रयमा दाय श्रद्ध एहीत्यादि प्राणायामान्तं कृत्वा विवाहहोमकर्मणि या यक्ष्य. माणा इत्यादिव्याहृत्यन्तमुक्त्वा प्रधानहोमेऽग्निं वरुणं चैकैक्याऽऽज्या। भनि गार्हपत्यमेकयाऽऽज्याहुत्या0 / अग्निमेकयाऽऽज्या0 / दिवं वायुमश्विनी सवितारं वृहस्पति विश्वान्देवांश्चकैकयाऽऽज्या0 / अग्निं वरुणं चैकैकयाऽऽज्या0 / अयासमग्निमेक0 / प्रजापतिमेक0 / लाजहोमेऽग्नि तिमृभिर्लाजाहुतिभिर्यक्ष्ये । अग्निं स्विष्टकृतमेकया हुतशेषाज्या0 क्ष्य इति वदेत् । ततो जयहोमे चित्तं चित्तिमित्यादि काम गर्थवमाधारप्सरसों भुत. नस्य पत्तिं चैकैकयाऽऽज्या0क्ष्य इत्यन्तमुक्त्वा प्रायश्चित्तहोमेऽग्निं त्रिभिरित्यादि। पात्रासादने प्रादेशमात्रमश्मानं बीयादिबीजानि सपल्लवमुदकपूर्ण सुभूषितं कलशं दीमाज्य स्थाली प्रणीताप्रणयनं प्रोक्षणीपात्रमुपवेषं संमार्गद भांनिध्म बहिरवज्य सनदर्भानाज्यं लाजांश्च सुगपदेवाऽऽसा. dayet । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #135
--------------------------------------------------------------------------
________________ संस्कारपद्धतौततो ब्रह्मोपवेशनादि । पात्रसंमार्गकाले वध्वञ्जलिसमागार्थ कांचिसंमार्गदर्भानवशेषयेत् । आज्यपर्यनिकरणकाले लाजानामपि तेन सह पर्यनिकरणम् । परिधिपरिधानान्ते लाजान्दाऽभिधार्याऽऽज्याम्योमध्ये नाऽऽनीयाऽऽज्यस्योत्तस्तो बर्हिष्यासादयेत् । ततः-OM सुमङ्गलीरियं वधूरिमा समेत पश्यत । सौभाग्यमस्य दत्त्वायाथास्नं विपरेतन । / इति वधूमीशानदेशतो बान्धवैः समानीयमानां सुमुहूर्ते समीक्षते । इत आरभ्य पाणिग्रहणान्तं कर्म सुमुहूर्त एव कर्तव्यं प्रधानत्वात् । ततो बधूरनेरीशानदेश उपविश्य कर्माङ्गमाचमनं कृत्वाऽग्रेणामि दक्षिणतो गत्वा पन्युर्दक्षिणतः प्रामुख्युपविश्य दक्षिणेनैव हस्तेन पतिमन्वारमते । . अथ वरस्तदन्वारथः परिषेकादिग्याहृतिहोमान्तं कृत्वा प्रधानहोमं कुर्यात् । OM अनिरंतु प्रथमो देवताना सोऽस्यै प्रजां मुञ्चतु मृत्युषाशात् । तदय राजा वरुणोऽनुमन्यतां यथेयर स्त्री पौत्रमघं न्रोऽदात्स्वाहा॥ अग्नये. वरुणाय चेदं न मम । * इमामग्रिस्त्रायतांगाईपत्यः प्रामस्यै नयतु दीर्घमायुः । अशून्योपस्था जीवतामस्तु माता पौत्रमानन्दमाभिप्रबुध्यता पियर स्वाहा ॥ अग्नये गार्हपत्यायेदं न मम । * मा ते गृहे निशि घोप उत्थादन्यत्र त्वद्रुदत्यः संविशन्तु । मा त्वम्बिके शूर आवधिष्ठा जीव पत्नी पतिलोके विराज प्रजां पश्यन्ती सुमनस्यमानाय स्वाह्यः । अनय i0 / OM द्यौस्ते पृष्ठ रक्षतु वायुरूरू अश्विनौ च स्तनं धयतस्ते पुत्रान्सविताभिरक्षतु । आवाससः परिधानाबृहस्पति. विश्वे देवा अभिरक्षन्तु pshcaatsvaahaa। दिवे वायवेऽश्विभ्यां सवित्रे बृहस्पतये विश्वभ्यो devebhyshcedN। * अपजस्ता पौत्रमृत्युं पाप्मानमुत वाऽयम् । शीर्णः सूजमिवोन्मुच्य द्विषद्भयः प्रतिमुश्वामि पाप स्वाहा । anaya i0 ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #136
--------------------------------------------------------------------------
________________ विवाहप्रयोगः । OM देवकृतं ब्राह्मणं कल्पमानं तेन हन्मि योनिषदः पिशाचान् । क्रव्यादो मृत्यूनधरान्पादयामि दीर्घमायुस्तव जीवन्तु पुत्र: स्वाहा । अग्नय i0 | 117 इति षट्धानाहुतर्वारुणीजिद्वायां ज्वालामध्य एव वा हुत्वेमं मे वरुणेत्यादिपडाहुती हुत्वोत्तर परिधि संधि-ग्रेणाऽऽसादितमश्यानं निधाय OM आतिष्ठेममश्मानमश्मेव tva5 स्थिरा भव । प्रमृणीहि दुरस्यून्सहस्त्र पृतनायतः ॥ तत्र दक्षिणपादोपक्रमेण वधूं मामुखीमास्थापयति । ततोऽपानं निष्काशयेत् इ अथ पाणिग्रहणम् -बरो ज्योतिर्विदादिष्टे मुहूर्तेऽपरेणाभिं दर्भराशिद्वयं पूर्वापरमुदगग्रमास्तीर्य OM सरस्वति मेदमित्र सुभगे वाजिनीवति । तां त्वा विश्वस्य भूतस्य प्रजायामस्यग्रतः ॥ OM गृह्णामि ते सुप्रजास्त्वाय हस्तं मया पत्या जरदष्टिर्यथाऽसत् । भगो अर्यमा सविता पुरंधिर्मयं त्वाऽदुर्गार्हपत्याय देवाः ॥ इतेइ द्वाभ्यां पूर्वदर्भराशाववस्थितः प्रत्यङ्मुखो वरोऽपरदर्भराशाववस्थितायाः प्राङ्मुख्या भार्यायाः साङ्गुष्टं सलोममुत्तानं हस्तं गृह्णीयात् । ततस्तस्या आत्मानमग्रेण स्थिताया दक्षिणमंसं धृत्वा प्रसव्यं स्त्रस्य दक्षिणतः प्रत्यङ्मुखी यथा स्यात्तथा प्रतिनिवर्त्य OM अघोरचक्षुरपतिघ्न्यधे शिवा पशुभ्यः सुमनाः सुवर्चाः । जीवसूरसूः स्योना शं न एधि द्विपदे शं चतुष्पदे ॥ तां नः पूषञ्छितमामेरयस्व यस्यां बीजं मनुष्या वपन्ति । या न ऊरू उशती विस्रयातै यस्यामुशन्तः महरेम शेषम् ॥ सोमः प्रथमो विविदे गन्धर्वो विविद उत्तरः । तृतीयोऽग्निष्टे पतिस्तुरीयोऽहं मनुष्यजाः ॥ सोमोऽददाद्गन्धर्वाय गन्धर्वोऽग्नयेऽददात् । पशुश्च म पुत्राश्चाग्निर्ददात्यथो स्वाम् ॥ अमूहमस्मि सा त्वं द्यौरहं पृथिवीत्वम् । सामाहमुक्त्वं तावेहि संभवाव सह रेतो दधावहै ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #137
--------------------------------------------------------------------------
________________ 118 संस्कारपद्धती - रायस्पोषाय सुप्रजास्त्वाय सुवीर्या पुसे पुत्राय बेतत्रै मां त्वमिन्द्र मीः सुपुत्राः सुभगां कुरु । दशास्यां पुत्रानाघेहि पतिमेकादशं कुरु ॥ इति षड्भर्मन्त्रैस्तामभिन्त्रयते । ततो भार्यां यथास्थानमुपवेश्य तदजलौ दर्व्यास्स्स्येनोपस्तीर्य OM imAllA~jAnAvapAmi समृद्धिकरणान्मम । तुभ्यं च संवननं तदग्निस्नुमन्यतामयम् ॥ इति मन्त्रावृत्त्या द्विवारं वर एव लाजानावपति । त्रिः पञ्चावत्तिनः । ततस्तूष्णीमभिघार्य शूर्पस्थान्मत्यज्य OM इयं नापते लाजानावपन्ती । दीर्घायुरस्तु मे पतिरेधन्तां ज्ञातयो मम स्वाहा ॥ आसीन एव दर्वीस्थानीयाञ्जलिना जुहोति । अग्नय i0 | tataHOM उदायुषा स्वायुषोदोषधीनार रसेनोत्पर्जन्यस्य शुष्मेणोदस्थाम मृता अनु । इति भार्यामुत्थाप्य OM विश्वा उत त्वया वयं धारा उदन्या इत्र । अतिगाहेमहि द्विषः ॥ इति स्वयमेव मन्त्रमुक्त्वा भार्यासहितः पात्रसहितमा प्रदक्षिणं परि क्रामति । ततः पुनरुपस्तरणलाजावपनादिपरिक्रपणान्तं द्वितीयं तृतीयं च । तत आज्येनैव स्विष्टकृतं हुत्वा जयादिज्जुहुयात् । ततः शुल्वमहरणादि संस्था जपान्तं कर्म समापयेत् । नात्र त्रिवृदन्नहोमः । ततोऽपरेणाग्निमाचारात्सप्ताक्षतपुञ्जान्प्राक्संस्थानुदक्संस्थान्वा कृत्वा दक्षिणं पादं प्रक्रम्य सव्येनानुप्रक्राम मा सव्येन दक्षिणमतिक्रामरिति भार्या संशास्य तस्या दक्षिणं पादं प्रगृह्यामगृह्य वा सप्तस्वक्षत पुञ्जेषु यथाक्रमं भार्यया विष्णुक्रमान्क्रमयति । मन्त्रवक्ता वर एव । OM एकमिषे विष्णुस्त्वा' न्त्रेतु । इति प्रथमम् । OM द्वे ऊर्जे विष्णु0 तु । द्वितीयम् । OM त्रीणि व्रताय vi0 तु । तृतीयम् । OM चत्वारि मायोभवाय vi0 तु । चतुर्थम् । OM पञ्च पशुभ्यो vi0 तु । पञ्चमम् । OM षड्राय स्पोपाय tri0 तु । षष्टम् । OM सप्त सप्तभ्यो होत्राभ्यो vi0 tu0 | saptamam / Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #138
--------------------------------------------------------------------------
________________ 119 विवाह्प्र्योग्ः। ततः-OM सखायौ सप्तपदा बभूव सख्यं ते गमेय संख्यात्ते मा योप5 सख्यान्मे मा योष्ठाः । इति तयैवावस्थापितभार्यायां वरो जपति । ततोऽस्या दक्षिणं पादं स्वदक्षिणेन पादेनाऽऽक्रम्य दक्षिणेन हस्तेनास्या दक्षिणमंसमुपर्युपर्यन्व. वसष OM मम हृदये हृदयं ते अस्तु मम चित्तं चित्तेनान्वेदि मम वाचमेकमना जुषस्व बृहस्पतिस्त्वा नियुनक्तु मह्यं मामेवानुसभस्त्र मयि चित्तानि सन्तु ते मयि सामीच्यमस्तु ते मह्यं वाचं नियच्छतात् । इति तस्या हृदयदेशमभिमृशति । OM प्राणानां ग्रन्धिरसि समाविस्रसः । इति नाभिदेशमभिमृशति । ततस्तामपरेणाग्निं प्राङ्मुखीमुपवेश्य तस्याः पुरस्तात्मत्यङ्मुखस्तिठन्नापो हि ThA0 3 हिरण्यवर्णाः0 4 पवमानः su0 त्या पुनातु इति सकुशपल्लवेनाऽऽसादितकलशोदकेन भार्या मार्जयति । ततो वृद्धब्राह्मणा ज्ञातिवान्धवाः सुवासिन्यश्वाऽऽशी:पूर्वकं वधूमूर्धन्यासादितानि व्रीह्यादिबीजानि OM या जाता ओषधय इत्यादिभिर्मन्त्रैर्यथाचारमारोपयन्ति । ततोऽग्नेः पश्चादुपविश्य विभूति धृत्वाऽग्निं संपूज्य कृतस्य विवाहहोमकर्मणः साङ्गतासिद्धयर्थमाचार्यादिभ्यः पूनपूर्वकं दक्षिणां दत्त्वा यथाविभवं ब्राह्मणान्सुवासिनीश्च भोजयेत् । ततोऽस्मे देवास इत्याद्या आशिषो द्विजा दद्युः । ततो वरः कर्मसाद्गुण्याय विष्णुं स्मरेत् । इति विवाहहोमः । ततो vadhUvarAvikSuvikArAlla~vaNaM चानश्नन्तो वस्त्राभरणादिभिर्यथाविभवमात्मानमलं कुर्वाणो वर्जितमैथुनावधःशायिनौ सह वसतः । एतच्च विरात्रव्रतं पाणिग्रहणदिनमारभ्य ज्ञेयम् । अथ वधूप्रवेशः-विवाहहोमानन्तरं वधूबान्धवाः पितृगृहाज्ज्योतिविदादिष्टे सुमुहूर्ते तो भार्या वरं च रथादियानेन वरई नयेयुः । विवा Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #139
--------------------------------------------------------------------------
________________ 120 संस्कारपद्धतौहाग्निं सर्वमेकस्मिन्पात्रे भस्मना सह निक्षिप्य जायापत्योः पृष्ठतो हरन्ति । अयं चाग्निर्विवाहहोममारभ्य यावज्जीवं धार्यः । अथ वरः स्वगृहद्वारं माप्य दक्षिणं पादमग्रेऽतिहर देहलिं मा धिष्ठा इति भार्या संशास्ति । सा दक्षिणं पादमग्रे कृत्वा देहलीमनधिष्ठायैव गच्छति । ततो गृहं प्रविश्य तत्पूर्वाध्यशालायामग्न्यायतनं परिकल्प्य तत्पश्चात्सभार्यः प्राङ्मुख उपविश्याऽऽचम्य प्राणानायम्य देशकालौ संकीर्त्य मम विवाहानेह्यत्वोत्पादनद्वारा श्रीपरमेश्वरप्रीत्यर्थ गृहप्रवेशाख्यं कर्म करिष्य इति संकल्पं कुर्यात् । ततो गणेशं संपूज्योद्धननादिसंस्कृत आय. तने विवाहाग्निं तूष्णीं प्रतिष्ठाप्प प्रज्वलितं कुर्यात् । ततोऽपरेणाग्निं लोहितमानडुहं चर्म प्राचीनग्रीवमुत्तरलोमाऽऽस्तीर्य तदभावे कुशानास्तीर्य * इह गावो निषीदन्त्विहावा इह पूरुषाः । इहो सहस्रदक्षिणोऽपि पूषा निपीदतु ॥ / इति तस्मिञ्जायापती प्राङ्मुखावुदङ्मुखौ vopvishtH। प्राङ्मुखत्वपक्षे पत्युदक्षिणतो भार्या । उदङ्मुखत्वपक्षे तस्य पृष्ठतो वामभागे वा । उभयोमन्त्रः । इत आरभ्य नक्षत्रोदयपर्यन्तं वाग्यतावासाते । नक्षत्रोदये सति प्राङ्मुखावुदङ्मुखौ वा भूत्वा दिश उपनिष्ठते । OM देवीः षडुरुइरुणः कृणोत विश्वेदेवास इह वीरयध्वम् । ततो नक्षत्राणि-OM मा हास्म हि प्रजया मा तनूभिआरति । OM मारधाम द्विषते सोमराजनिति चन्द्रमसम् । ततः saptarSInaOM सप्तर्षयः प्रथमां कृत्तिकानामरुन्धतीं ये ध्रुवतार ह निन्युः । पत्तिकामुख्ययोगं वहन्तीयमस्माकं भ्राजत्वष्टमी । / इति । OM ध्रुवक्षितिर्धवयोनिध्रुवमसि ध्रुवतस्तिथम् । त्वं नक्षत्राणां मेथ्यसि स मा पाहि पृतन्यतः ॥ OM नमो ब्रह्मणे ध्रुवायाच्युतायास्तु नमो ब्रह्मणः पुत्राय प्रजापतये Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #140
--------------------------------------------------------------------------
________________ विवाह्प्र्योग्ः। नमो ब्रह्मेणः पुत्रेभ्यो देवेभ्यस्त्रं यस्त्रिशेभ्यो नमो ब्रह्मणः पुत्रपौत्रे. भ्योऽङ्गिरोभ्यो यस्त्वा ध्रुवम्च्युत्त5 सुपुत्र सपात्रं ब्रह्म वेद ध्रुवा अस्मिन्पुत्राः पौत्रा भवन्ति प्रेष्यान्तेवासिनो घसनं कम्बलानि कस5 हिरण्य5 स्त्रियो राजानोऽन्नमभयमायुः कीर्तिवं] यशो बलं ब्रह्मवर्चसमन्नाद्यमित्येतानि मयि सर्वाणि ध्रुवाण्यच्युतानि सन्तु । ध्रुवं त्वा ब्रह्म वेद ध्रुवोऽहमस्मिल्लोकेऽस्मिश्च जनपदे भूयासमच्युतं त्वा ब्रह्म वेद माऽहमस्माल्लोकादस्माच जनपदाच्योषि द्विषन्मे भ्रातृव्योऽस्मादस्माल्लो. कादस्माच्च जनपदाच्च्यवतामचेष्टं त्वा ब्रह्म वेद माऽहमस्माल्लोकादस्माच्च जनपदाच्चेष्टिषि द्विषन्मे भ्रातृभ्योऽस्मादस्माच्च जनपदा. च्चेष्टतामव्यथमानं त्वा ब्रह्म वेद माऽहमस्माल्लोकादस्माच्च जनपदाय. थिषि द्विषन्मे भ्रातृव्योऽस्माल्लोकादस्माच्च जनपदायथतां नभ्यं त्वा सर्वस्य वेद नभ्यमहमस्थ जनपदस्य भूयासं मध्यं त्वा सर्वस्य वेद मध्यमहमस्य जनपदस्य भूयास तन्ति त्वा सर्वस्थ वेद तन्तिरहमस्य जनपदस्य भूयास मेथीं त्वा सर्वस्य घेद मेथ्यहमस्य जनपदस्य भूयास नाभिं त्वा सर्वस्य वेद नाभिरहमस्य जनपदस्य भूयासं यथा नाभि: माणानां विषूवानेवमहं विषूवानेकशतं तं पाप्मानमृच्छतुं योऽस्मान्द्वेष्टि यं च वयं द्विष्मो भूयासि मामेकशतान्पुण्यान्यागच्छन्तु । इति ध्रुवमुपतिष्ठते । नक्षत्रादीनामभ्रादिना प्रतिबन्धेनादर्शनेऽपि तस्यां तस्यां दिश्युपस्थानं कर्तव्यम् । तत उपस्थानदेश एव मनस आह्लादकेन वचसा भार्या संभाष्य पुनः शाला प्रविश्य भार्यया सहा. परेणानिं प्राङ्मुख उपविशति । अथ गृहप्रवेशस्थालीपाकप्रयोगः-वर सभार्य आचम्य प्राणानापम्यामिं प्रज्वाल्य ध्यात्वा समिन्नयमादाय श्रद्ध एहीत्यादिप्राणायामान्तं कृत्वा गृहप्रवेशाङ्गभूताग्नेयस्थालीपाफयागकर्मणि ये यक्ष्यमाणे देवते ते परिग्रहीष्यामि । अमिमेकया चाहुत्या यक्ष्ये । अनि स्विष्टकृतमेकया हुतशेषचाहुत्या यक्ष्ये । एत्ते देवते सद्यो यक्ष्य इत्युक्त्वा व्याहृतिभिरग्नौ समिधोऽभ्याधायाग्निं परिस्तीर्योत्तरेणाग्निं दर्भानास्तीर्य तेषु शूर्प कृष्णाजिनमुलूखलं मुसलं चरुस्थाली मेक्षणं तण्डुलप्रस्कन्दनार्थ पात्रं दीमाज्यस्थाली प्रोक्षणीपात्रं हविरासादनार्थ दर्भानुपवेषं संमार्गदर्भानव-- ज्वलनदर्भानाज्यं समिधं चाऽऽसादयेत् । मोक्षणीः संस्कृत्याऽऽसादि. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #141
--------------------------------------------------------------------------
________________ 122 संस्कारपद्धतीतानि प्रोक्ष्योलूखले ब्रीहीनोप्य पत्न्याऽवहत्य प्रक्षाल्योत्तरेणाऽऽस.द्य चरुस्थाल्या ब्रीहितण्डलानोप्य मेक्षणेनाऽऽलोड्यानौ श्रपयित्वा दी मेक्षणं च संमृज्याऽऽज्यविलापनादिपवित्राभ्याधानान्तं कुर्यात् । तत आसादितान्दर्भानः पश्चादाम्तीर्य तत्राऽऽज्यं निधाय शृतं चरुं दाऽस्. ज्येनाभिघार्योदगुद्वास्यानेः पश्चादास्तृते बर्दिष्याज्यस्योत्तरत आसाद्या परिषिच्य तूष्णीमासादितां समिधमाधाय मेक्षणेनोपहत्य pradI'nau जुहोति । अग्नये स्वाहा । इति भार्यान्वारब्धो जुहोति । अमय i0 / पुनर्भूय उपहत्य, अनये स्विष्टकृते स्वाहा । उत्तरार्थस्य पूर्वार्धे जुहोति । अनये स्विष्टकृत i.0 / ततः परिस्तरणानि विसृज्य व्यस्तसमस्तव्याहतिभिश्चतस्रः प्रायश्चित्ताही?त्वोत्तरपरिषेकं कृत्वा संस्थाजपेनाग्निमुपस्थाय तं संपूज्य ललाटे विभूति धत्वा हविःशेषेण ब्राह्मणं विद्यावन्तं भोजयेत् । ततः कृतस्य कर्मणः साङ्गतासिद्धय आचार्यायाऽऽसादितमृषभं तन्मूल्यं वा दत्वाऽन्येभ्यो भूयसी च दत्त्वा यथाविभवं ब्राह्मणान्संभोज्य कर्मसाद्गुण्याय विष्णुं संस्मरेत् । इति गृहप्रवेशस्थालीपाकप्रयोगः । अथोपासनहोमप्रयोगः-पाणिग्रहणोत्तरं गृहप्रवेशनीयात्प्रागनन्तरं SA यावजीवमस्तमितनक्षत्रदर्शनप्रदोषान्यतमे मुख्यकाले चतुर्धा विभताया रात्रेराद्यभागात्मके गौणकाले वा सायंहोमः । प्रातोमरतूषः. पुरोदयोदितपक्षिवाक्प्रवदनकालान्यतमे मुख्यकाले पञ्चधा विभक्तदिव. सस्य प्रथमभागद्वयात्मके गौणकाले वा । सायमेवोपक्रमः । सायं प्रातरेकमेव द्रव्यम् । एक एव कर्ता । पर्वणि स्वयमेव जुहुयात् । सपत्नीकः कर्ताऽऽचम्य प्राणानायम्य देशकालो संकीर्त्य श्रीपरमेश्वरप्रीत्यर्थ साय. मौपासनहोमं ब्रीहिमिष्यामीति संकल्पं कुर्यात् । यवपक्षे तु यवैरिति । ततश्चत्वारि शृङ्गति ध्यात्वाऽमि परिस्तीर्य होमद्रव्यमनरुत्तरतो निधाय तदुपरि प्रागग्रा देशमात्रीमेकां समिधं निधाय दक्षिणेन हस्तेन दर्भानादायोपासनानौ प्रज्वालितः पर्यग्रिकृतान्बहिनिरस्याप उपम्पृश्यानेः पश्चात्फूर्चे होमद्रव्यं निदधाति । ततः पूर्वपरिपेकं कुर्यात् । ततो दक्षिणं हस्तं संमृज्य यस्त्वा हृदेत्यनियर्च्य तूष्णी समिधमनावाधाय द्वाद. शपर्वपरिमितं होमगव्यं दक्षिणहस्तेन गृहीत्वा, अग्नये स्वाहा । अग्रय 30 / इत्युत्तरपार्धन जुहोति । ततः पूर्वाहुतितोऽधिकमवशेषितं द्रव्यं Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #142
--------------------------------------------------------------------------
________________ विवाह्प्र्योग्ः। 123 सर्वमादाय प्रजापति मनसा ध्यायन , प्रजापतये स्वाहा । प्रजापतय i0 / तथैवोत्तरपार्श्वेन जुहोति । ततः परिस्तरणान्यनेरुत्तरतो विसृज्योचरपरिपेकं कुर्यात् । OM अनिर्मूर्धा दिवः ककुत्पतिः पृथिव्या अयम् । अपा रेतासि जिन्वति । / स्वापग्ने पुष्करादध्यथर्वा निरमन्थत । मू। विश्वस्य वाघतः ॥ अयमग्निः सहस्रिणो वाजस्य शतिनस्पतिः । मूर्धा कवी रयीणाम् ॥ इति त्रिभिर्मन्त्रैरग्निमुपस्थाय प्रजापते na0 इति प्रजापतिमुपतिष्ठते । ततः संस्थाजपं कृत्वाऽग्निं संपूज्य भस्म धृत्वा श्रद्धा मेध यशः प्रज्ञा विद्या बुद्धिं श्रियं बलम् । आयुष्यं तेज आरोग्यं देहि मे हव्यवाहन । / इत्याग्निं संप्रार्थ्य नमस्कृत्यानेन सायमोपासनहोमेन श्रीपरमेश्वरः प्रीयतामिति कर्मेश्वरायार्पयेत् । प्रातरौपासनहोमे तु प्रातरौपासनहोमं ब्रीहिभिहांध्यामीति संकल्पः । सूर्याय स्वाहा । सूर्यायेदं । प्रजापतये स्वाहा । प्रजापतय i0 / उद्धयन्त0 तस्थुषश्चेति त्रिभिर्मन्त्रैः सूर्योपस्थानं कृत्वा प्रजापत्युपस्थानादि समानम् । अनेन प्रातरौपासनहोमेन श्रीपरमेश्वरः प्रीयतामिति विशेषः । इत्योपास्न्होम्प्र्योग्ः। ___ अथैरिणीपूजनं दानं च-मण्डपप्रतिष्ठादिनात्पाणिग्रहणादिनाद्वा चतुर्थे दिवसे रात्रौ तत्र भद्रादिसंभवे दिने शिष्टाचारप्राप्तं वरमात्रेऽभावे तत्समाय वा कन्यादारिण्याख्यवंशपात्रदान कार्यम् । सवत्रफलताम्बूलं दंपत्योःशवर्धनम् ॥ ऐरिण्याख्यं वंशपात्रं पकानैः परिपूरितम् । करकै रुद्रसंख्यैस्तु मुवर्णेन समन्वितैः । एतावदैरिणीरूपं कर्तव्यं किल मूरिभिः । / इति । रुद्रसंख्यैरकादशसंख्यः । एवं संपाद्य सभार्य आचम्य प्राणानायम्य विवाहसंपूर्णफलावाप्तये वरस्य तत्पितृमात्रादीनां तत्पक्षीयाणा Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #143
--------------------------------------------------------------------------
________________ 124 संस्कारपद्धती --- च यथाविभवं गन्धपुष्पवस्त्रादिभिः पूजनमहं करिष्य इति संकल्स्य वरदिभ्यो यथाविभवं वस्त्रादिकं दत्त्वा कृतकन्यादान संपूर्ण फलावाविंशाभिबृद्धिद्वारोमा महेश्वरमीत्यर्थमरिणीपूजनं वरमात्रे तत्समायै वैरिश्यारूयवंशपात्रदानं च करिष्य इति संकल्प्य ऐरिणी वघुमादेवी महेशो गिरिजापतिः । अतस्त्वा पूजयिष्यामि ऐरिणीं सर्वकामदाम् ॥ सवस्त्रां च सदीपांच शूर्यैः षोडशभिर्युताम् । वरमात्रे प्रदास्यामि कन्यादानस्य सिद्धये ॥ इत्युक्त्वा तस्मिन्वंशपात्र उमामहेश्वरी संपूज्य तद्वेशपात्रं वरमात्रे तत्समायै वा दद्यात् । तत्र मन्त्राः वंशो वंशकरः श्रेष्ठो वंशो वंशसमुद्भवः । अनेन वंशदानेन तुष्टो वृद्धिं करोतु मे ॥ वंशपात्रमिदं पुण्यं वंशजातिसमुद्भवम् । वंशानामुत्तमं दानमतः शान्तिं प्रयच्छ मे । वरुपात्राणि सर्वाणि मया संपादितानि वै । उमाकान्ताय दत्तानि मम गोत्राभिवृद्धये ॥ वंशवृद्धिकरं दानं सौभाग्यादिसमन्वितम् । वस्त्रेणाऽऽच्छादितं पूर्ण फलहेमसमन्वितम् ॥ सर्वपापक्षयकरं नानाद्रव्यस्तु पूरितम् । दानानामुत्तमं दानमतः शान्तिं प्रयच्छ मे ॥ इति । ततः सदीपं वेशपात्रं तत्पितृमात्रादीनां शिरसि स्वयं धारयेत् । स्वस्ति वो मिमीताम् । स्वस्ति न इन्द्र इति द्वाभ्यां प्रतिमन्त्रम् । ततो दातैव कन्यां गृहीत्वा वरपित्राद्युत्सङ्गे पृथक्पृथगुपवेश्य प्रार्थयेत् । | वर्षा स्वियं कन्या पुत्रवत्पालिता मया । इदानीं तव पुत्राय दत्ता स्नेहेन पाल्यतास् ॥ इति । वर्षानुरोधेनोः कर्तव्यः । वरमात्राद्युत्सङ्गे वधूमाता कन्यां तथैवोपवेश्य प्रार्थयेत् । ततो वरमात्रा बधूमात्रादितत्पक्षीय सुवासिनीभ्यः सकञ्चुक क्षुद्र शशूर्पायनानि वध्वा दापनीयानि आचारात् । ततो दाता कर्मसाध्याय विष्णुं संस्मरेत् । एतच्च सर्वे सपत्नीना भूवैव कार्यम् । इत्यैरिणीपूजनं दानं ca । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #144
--------------------------------------------------------------------------
________________ विवाह्प्र्योग्ः। 125 अथ चतुर्थीकर्म-पाणिग्रहणदिनमारभ्य या चतुर्थी रात्रिस्तस्यो विभागावशिष्टायां वरः सपत्नीका स्नात्वा प्राङ्मुख उपविश्याऽऽचम्य प्राणानायस्य देशकालौ संपीय ममास्या भार्यायाः सोमगन्धर्वाग्न्युपभु. तत्वदोषपरिहारद्वारा श्रीपरमेश्वरप्रीत्यर्थ चतुर्थीहोमं करिष्य इति संकल्पं कुर्यात् । ततो गणेश संपूज्य शिखिनामानमग्निमभिध्यायन्नाग्नि प्रज्वाल्य चत्वारीति ध्यात्वा समिनयमादाय श्रद्ध एहीत्यादिप्राणायामान्तं कृत्वा चतुर्थीहोमकर्मणि या यक्ष्यमाणा इत्यादिव्याहत्यन्तमुक्त्वाऽग्निं प्रायः श्चितिं वायु प्रायश्चित्तिमादित्यं प्रायश्चित्तिमादित्यं prA0 वा prA0 भग्नि prA0 अग्निं मा वायु prA0 आदित्यं प्रायश्चित्तिं चाऽज्येन, मूर्ध्नि संस्रावहोमेऽग्निं वायु सूर्य प्रजापति च संसावाज्येन यक्ष्ये । अङ्गहोमे वरुणं द्वाभ्यामित्यादि समिदभ्याधानान्तं कुर्यात् । पात्रासादने संपातावनय. नार्थं पात्रमुदकुम्भं दामाज्यस्थाली प्रणीताप्रणयनं प्रोक्षणीपात्रमुपवेषं संमार्गदर्भानिध्मं बर्हिरवज्वलनदर्भानाज्यं चेत्यासाय ब्रह्मवरणादि. ध्याहृतिहोमान्तं कृत्वा नव प्रधानाहुतीर्जुहुयात् । OM अग्ने प्रायश्चित्ते त्वं प्रायश्चित्तिरसि ब्राह्मणस्त्वा नाथकाम उपधावामि । याऽस्यै घोरा तनूस्तापितो नाशय स्वाहा । अग्नये प्रायश्चित्तय 31 / OM वायो प्रायश्चित्ते त्वं प्रायश्चित्तिरसि ब्राह्मणस्त्वा नाथकाम उपधावामि । याऽस्यै निन्दिता तनू । वायवे प्रायश्चित्तय i0 / आदित्य प्रायश्चित्ते0 याऽस्यै पतिची तनू0 / आदित्याय प्रायश्चित त्तय i0 / एता एव पुनर्युत्क्रमेण, आदिल्य prA0 / वायो prA0 / अग्ने प्रा0| पुनः पूर्वानुक्रमेण, अग्ने mA0 / वायो prA0 / आदिन्य prA0 / नवप्रधानाहु. तीनां होमान्ते होमान्त आज्यबिन्दून्पूर्वासादिते संपातावनयार्थे पात्रे प्रक्षिपेत् । नवाहुतिहोमानन्तरं तत्संपाताज्यं दा भार्याया मूनि जुहोति* भूर्भगं त्वयि जुहोमि स्वाहा । anaya i0 / OM bhuvo yazastvayi Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #145
--------------------------------------------------------------------------
________________ 126 संस्कारपद्धती-- जुहोमि स्वाहा । वायव i0 / OM सुवः श्रियं त्वयि जुहोमि स्वाहा । सूर्योयेदं0 / OM भुर्भुवः सुवस्त्विर्षि त्वाय जुहोमि स्वाहा । प्रजापतय idN0| इत्याहुतिचतुष्टयं मूनि हुत्वेमं म इत्यादिसंस्थाजपान्तं समानम् । नात्र त्रिवृद्भोम्ः। तत आसादितं जलपूर्ण कुम्भमग्नेः समीपे निधायोदकुम्भसहितं तं प्रदक्षिईकृत्यापरेणाग्निं शयनस्थानं कल्पयित्वा परिश्रित्य तत्र प्राक्शिरस्कामुदक्शिरस्कां वा भार्या शाययेत् । tataHOM आभ त्वा पञ्चशाखेन शिवेनाभिद्विषावता । सहस्रण यशस्विना । हस्तेनाभिमृशामसि सुमनास्त्वाय । तस्या योनि दक्षिणेन हस्तेनाभिमृशति । ___ OM सं नाम्नः स हृदयानि सं नाभिः सं त्व्च्ः। सं त्वा कामस्य योक्त्रेण युञ्जान्यविमोचनाय । / इति संगमं करोति । ___ OM मामनुव्रता भव सहचर्या मया भव । ___ या ते पतिघ्नी तनूर्जारनी त्वेतां करोमि शिवा त्वं मह्यमधि क्षुरपविर्जारेभ्यः । / तां प्र्यालिन्ग्ग्ति। मधु हे मध्विदं मधु जिह्वा मे म्धुवादिनी। मुखे मे सारघं मधु दत्सु संवननं कृतम् । / चाक्रवाक संवननं यन्नहीभ्य उदाहृतम् । ययुक्तो देवगन्धर्वस्तेन संवनिनौ स्वके । इति द्वाभ्यां तस्या मुखेन मुखं जुषते । ततः कर्मणः साङ्गतासिद्धयर्थमाचार्याय दक्षिणां दत्त्वाऽन्येभ्यो भूयसीं दत्त्वा कर्मसाद्गुण्याय. विष्णुं संस्मरेत् । इति चतुर्थीकर्म । अथ देवकमण्डपोद्वासनम्-तच्चाभुक्त्वा षष्ठातिरिक्तसमे दिवसे कुर्यात् । विषमे तु पश्चमसप्तमयोः कुर्यात् । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #146
--------------------------------------------------------------------------
________________ विवाह्प्र्योग्ः। 127 यजमानः सपत्नीकः प्राङ्मुख उपविश्य देशकालो संकीर्त्य विवा. हाङ्गत्वेन स्थापितानां देवतानामुद्वासनं मण्डपोदासनं च करिष्य इति संकल्प्य गन्धाधुपचारैर्देवत्ताः संपूज्य भगवत्यादीनां मण्डपदेवतानां तैलोद्वर्तनोष्णोदकरनानानि कारयित्वा संपूज्य यान्तु देवगणाः स. इति वेष्टनसूत्रमुच्य पुप्याहवाचनं कुर्यात् । ततो द्विजैरभिषेकः कार्य्:| अभिषेकान्ते पुरोधास्तच्छाखादिकं वंशपात्रे निधाय तदुपरि प्रक्षि. साभिषेकजलं सकटुम्बस्य कर्तुः शिरास किंचित्किचित्स्रावयेत् । OM प्रनि चेति चेत्येतद्वै सर्व स्वस्त्ययनं यत्मेति चेति चेति तद्योऽस्य प्रियः स्यात्तमेतेनानुमन्त्रयेत प्रति चेति चेति स्वस्त्येव गच्छति स्वस्ति पुनरागच्छति । इति स्रावणकाले पठेत् । एवं पुनर्द्विः । एतच्चाऽऽचारात् । ततः कर्ता शिरसि बद्धाञ्जलिः-अस्मद्गोत्रे पट्सु पट्सु मासेषु शोभनानि सन्विति भवन्तो ब्रुवन्विति द्विजान्वेदत् । ते च त्वद्गोत्रे षट्सु पट्सु मासेषु शोभनानि सन्त्विति प्रतिब्रूयुः । ततो द्विजान्गन्धपुष्पफलताग्बूलदक्षिणाभिः संपूज्य तदाशिषो गृह्णीयात् । एवं वरपित्राऽपि देव. कोत्थापनं कार्यम् । अन्यदपि स्वस्वकुलधर्मानुसारि सर्व कुर्यात् । इति मण्डपोद्वासनम् । अथ द्विभार्य्स्यानिद्व्य्स्ण्स्र्ग्विधिः। कर्ता द्वितीयविवाहहोमकाले वेद्या स्थण्डिलं कृत्वोल्लेखनादिसंस्काराविधाय तत्र पूर्वभार्याया गह्याग्निं योजकनामानमानिं प्रतिष्ठापयामीति प्रतिष्ठाप्य तत्र द्वितीय विवाहहोमः कार्यः स गृह्यानिः । प्रतिगृहीतायां वध्वां भार्यात्वसिद्धिद्वारेत्येतावानेवो. ल्लेख्ः। गृह्यानरसांनिध्याल्लौकिकायौ क्रियायां तु भवत्येव त्स्याप्युल्लेख्ः। यस्मिन्काले द्वावप्यनी संनिहितो भवतस्तत आरभ्य द्वादशाहं त्रयोदशाहं वोभावप्यनी होमादिभिः पृथक्परिचरेत् । ततस्तदग्रिमे दिने प्रातहोमद्वयानन्तरमानद्वयसंसर्ग कुर्यात् । इदं च परिचरगं द्वादशाहमध्ये त्रयोदशाहमध्ये वा स्थालीपाकस्याप्राप्तो ज्ञेयम् । यदि त्वन्वारमणस्थालीपाकः कर्तव्यो भवति तदा तं कृत्वैव कार्यः । ततः प्राङ्मुखः पत्नीभ्यां सहोपविश्याऽऽचम्य प्राणानायम्य देशकालो संकीर्त्य मम गृह्याग्निसाध्यानां कर्मणां तन्त्रेणानुष्ठानसिद्धिद्वारा श्रीपरमेश्वरप्रीत्यर्थ गृह्यानिद्वयसंसर्गमहं करिष्य इति संकल्प्य तदङ्ग Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #147
--------------------------------------------------------------------------
________________ 124 संस्कारपद्धतीगणपति पूजनं पुण्याहवाचनं मातृकापूननं नान्दीश्राद्धं च विदध्यात् । इन्द्रादयः पीयन्तामिति तत्र विशेषः । ततः स्थण्डिल द्वय मुदक्संस्थं कृत्वा स्वं स्वमग्निं पत्नीभ्यामानीतं स्थप्डिलयोरुत्तरतः पृथनिधाय दक्षिणस्थण्डिलस्योल्लेखनादिसंस्कार विधाय तत्र द्वितीय विवाहाग्निं संस्थाप्य प्रज्वाल्य परिस्तीर्योत्तरतो दर्भासंस्तीर्य सुवं दर्वीमाज्यस्थाली प्रोक्षणीपात्रमुपवेषं संमार्गदर्भानवज्यं. लनदर्भानाज्यं समिधं चाऽऽसाय पवित्रकरणाद्याज्यसंस्कारान्तं कृत्वाऽऽसादितां समिधमभ्याधाय सुवेण दो चतुर्गहीत्वा द्वितीयभार्यान्वा. रब्धः, ततः खादिया(1)धन्य तमसमिधं शुद्धोदकेन प्रोक्ष्य तस्यां समिधि द्वितीयभार्यान्वारब्धः OM अयं ते योनि रयिम् । इति तं समारोपयेत् । ततस्तां समिधं द्वितीयभार्याहस्ते दत्त्वोत्तरस्थण्डिलस्योद्धननादि कृत्वा तत्र प्रथमविवाहानि संस्थाष्प प्रज्वाल्य OM आजुह्वानः सु pra0 सीदत । उद्बुथ्य svA0 तन्तुमेतम् । इति समारूढाग्निकां समिधमभ्याधाये परिस्तीर्य परिषिच्यालंकृस्य पूर्वसंस्कृतादाज्यादन्यदाज्यं संस्कृतं तस्मा. त्पूर्वाज्यावा वेण दी चतुर्ग्रहीतं गृहीत्वा यो ब्रह्मा ब्रह्मण इत्यष्टर्चेनास्स्. युष्यकल्पपठितेन घृतसूक्तेन पत्नीभ्यामन्धारब्धस्तदाज्यमानिमशति । OM यो ब्रह्मा ब्रह्मण उज्जभार माणेश्वरः कृत्तिवासाः पिनाकी । ईशानो देवः स न आयुर्दधातु तस्मै जुहोमि हविषा घृतेन । विभ्राजमानः सरिरस्य मध्याद्रीचमानो घरुचिर्य आगात् । सः मृत्युपाशादपनुद्य घोरादिहाऽऽयुषे नो घृतमत्तु देवः । ब्रह्मज्योतिब्रह्मपत्नीषु गर्भ यमादधात्पुरुरूपं जयन्तम् । सुवर्णरम्भं गृहकर्ममर्चन्तमायुषे वर्धयामो घृतेन । श्रियं लक्ष्मीमम्बिकामोपलाङ्गां षष्ठी च यामिन्द्रसेनेत्युदाहुः । तां विद्यां ब्रह्मगेनि5 सरूपामिहाऽऽयुषे तर्पयामो घतेन । / दाक्षायण्यः सर्वयोन्यः सयोन्यः सहस्रशो विश्वरूपा विरूपाः । ससूनवः सपतयः सयूथ्या आयुषे नो घमिदं जुषन्ताम् । / दिव्या गणा बहुरूपाः पुराणा आयुश्छिदो नः प्रमथन्तु वीरान् । तेभ्यो जुहोमि बहुधा घोन मा नः प्रजा रीरिषो मोत वराइन् । / एकः पुरस्ताय इदं बभूव यतो बभूव भुवनस्य गोपाः । यमप्येति भवन5 सांपराये स नो हवितमिहाऽऽयुषेऽत्तु देवः । ' बसून्रुद्रानादित्यान्मरुतोऽथ साध्यानृभून्यक्षान्गन्धयोश्च पितृ vivaan। Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #148
--------------------------------------------------------------------------
________________ विवाह्प्र्योग्ः। 129 भृगून्साश्वाङ्गिरसोऽथ सर्वान्घृत हुत्वा स्वायुष्यायाम शश्वत् । / इत्यभिमृश्यतेनैव सूक्तेन प्रत्यचं स्वाहान्ते तदाज्यं जुहोति । ब्रह्मण इदं0 / देवायेदं0 / ज्योतिष इदं0 / विद्याया इदं0 / दाक्षायणीभ्य इदं0 / दिव्येभ्यो गणेभ्य इदं0 / देवायेदं । वसुभ्यो रुद्रेभ्य आदित्येभ्यो मरुद्भयः साध्येभ्य ऋभुभ्यो यक्षेभ्यो गन्धर्वेभ्यः पितृभ्यो भृगुभ्यः सर्वेभ्योऽङ्गिरोभ्य इदं0 / इति क्रमेण त्यागः । पूर्वत्र समन्त्रकपरिपेकत्रोत्तरः परिषेकः कार्यः । ततश्चत्वारि शृङ्गेति ध्यात्वा समिश्रयमादाय श्रद्ध एहीत्यादि प्राणायामान्तं कृत्वा गृह्याग्निद्वयसंसर्गहोमकर्मणि या यक्ष्यमाणा इत्यादिव्याहुत्यन्तमुक्त्वा प्रधानहोमेऽभिं पुरोनुवाक्यायाज्या. भ्यामेकया चाहुत्या यक्ष्ये । अग्निं जातवेदसौ पृथिव्यादीनग्निं वैश्वानरं चैकैकयाऽऽज्याहुत्या यक्ष्ये । निक्रनिं पञ्चभिराज्याहुतिभिर्यक्ष्ये । उदकस्पर्शः । इन्द्रमेकयाऽऽज्याहुत्या0 / भूमिकर्षकरूपानिं षड्भिराज्या. हुतिभिः । कामदुघं सीतां चैकैकयाऽऽज्याहुत्या यक्ष्ये । इत्युत्त्वाऽङ्ग. होमे वरुणं द्वाभ्यामित्याद्यात्मन्यग्निग्रहणान्तं कृत्वोत्तरेणाग्निं दर्भान्संस्तीर्य तत्र नुवं दामाज्यस्थाली प्रणीताप्रणयनं प्रोक्षणीपात्रं चरुस्थाली मेक्षणं शूर्प कृष्णाजिनमुलूखलं मुसलमुपवेषं संमार्गदर्भानिध्मं बर्हिरवज्वलनदर्भानाज्यं चाऽऽसादयेत् । ततो ब्रह्मवरणादि । चरकल्पेन चरुं श्रपयित्वा सुवदव्यौ~ संमृज्याऽऽज्यसंस्कारं कुर्यात् । तत्र पर्यग्निकरणकाले चरुणा सहाऽऽज्यं पग्नि कुर्यात् । ततः परिधीन्परिधाय शृतं चरुमभिघार्योदगुद्वास्य बर्हिषि निधाय परिषेकादिव्याहृतिहोमान्सं कृत्वा प्रधानहोमं कुर्यात् । दामुपस्तीर्य मेक्षणेन मध्यात्पूर्वार्धाच्च चरोरङ्गुष्ठपर्वमात्रमवदाय सुत्रेणावत्तमभिघार्य शेषं प्रत्यज्य पत्नीभ्यामन्वारब्धः-OM समित संकल्पे0 व्याकरम् । OM अग्ने pu0 धेहि स्वाहेति पुरोनुवाक्यायाज्याभ्यां जुहोति । अग्नय इदं0 / OM पुरीष्यस्त्व0 सदः स्वाहा । अग्नय हदं0 OM भवतं नः समनसौ0 मद्य नः स्वाहा । जातवेदोभ्यामिदं0 / OM मातेव पुत्रं0 मुश्चन्तु स्वाहा । पृथिव्यादिभ्य इदं0 / OM यदस्य पारे0 वैश्वानरः स्वाहा । अग्नये वैश्वानरायेदं0 / OM नमः सुते ni0 रोहयेम स्वाहा । निरृतय इदं0 / OM यत्ते देवी0 प्रमुक्तः स्वाहा । निरृतय इदं0 / Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #149
--------------------------------------------------------------------------
________________ संस्कारपद्धनौ OM यस्यास्ते अस्याः क्रूर0 विश्वतः स्वाहा / निरृतय इदं / OM असुन्वन्तम. तुभ्यमस्तु स्वाहा / नितय इदं0 / OM देवीम0 विचष्टे स्वाहा / नितय इदं0 / पञ्चमूदकस्पर्शः / OM निवेशनः संगमनो0 पथीनार स्वाहा / इन्द्रायेदं / OM संवरत्रा दधातन0 मक्षित 5 स्वाहा / भूमिकर्षकरूपायानय इद्ण्। OM निष्कृताहावमट50 अक्षित5 स्वाहा / भूमिकर्षकरूपायामय idN0| OM सीरा युञ्जन्ति0 सुम्नया स्वाहा / भूमिकर्षकरूपायामय इदं0 / OM युनक्त सीरा0 मायात्स्वाहा / भूमिकर्षकरूपायानय इदं0 / OM लागलं पनीरव 50 वाहन स्वाहा / भूमिकर्ष0 इदं0 / * शुनं नः फाला0 मस्मासु धत्त5 स्वाहा / भूमिकर्ष0 इदं / OM कामं कामदुघे धुव0 प्रजाभ्यः स्वाहा / कामदुइ इदं0 / OM घृतेन सीता मधुना समक्ता0 भ्यावत्स्व स्वाहा / सीताया इद्ण्। ततो दव्यामुपस्तीर्य मेक्षणेनैव चरोरुत्तरार्धादङ्गुष्ठपर्वतोऽधिकम. बदाय द्विरभिघार्य न हविः प्रत्यभिधारयति / OM यदस्य कर्मणोऽत्यरीरिचं0 समर्धयित्रे स्वाहा / इत्यै शान्यां जुहोति / अनये स्विष्टकृत i0 / ततो मेक्षणमनुप्रहत्य संस्रावेणामि जुहोति / ततः शुल्बमहरणादि समानम् / अत्र दक्षिणा धेनुः / दक्षिणादानोत्तरम्ग्रेणानिं दर्भस्तम्ब निधाय ब्रह्म जज्ञानं प्रथमं0 विवः / पिता विराजा0 वर्धयन्तः / इति द्वाभ्यां तत्र हुतशेष संस्थापयेत् / ततोऽग्निं संपूज्य भस्म धृत्वा भूयसी दत्त्वा यथाविभवं ब्राह्मणान्संभोज्य व.मसाद्गुण्याय विष्णुं स्मरेत् / इत्य्गिद्व्य्स्ण्स्र्ग्विधिः। इति विवाहः / अथ pksshomshesshomyovidhiH| आपनिमित्तं प्रतिषत्सायंकालमारभ्य चतुर्दशीसायंकालपर्यन्तममुक. संख्याकान्सायमौपासनहोमानपकृष्य तन्त्रेण व्रीहिभिआध्यामीति सायम् / आपनिमित्तं द्वितीयाप्रातःकालमारभ्य पौर्णमासीप्रातःकालपर्यन्तममु. कसंख्याकान्प्रातरौपासनहोमानपकृष्य तन्त्रेण ब्रीहिभिआध्यामीति प्रातः / शेषहोमविधौ त्वमुकदिनसायंकालमारभ्य चतुर्दशीसायंकालप. येन्तममुकसंख्याकान्सायमोपासनहोमांस्तन्त्रेण श्रीहिभिआष्यामीति sA Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #150
--------------------------------------------------------------------------
________________ चतुतृमार वतहोमप्रयोगः । 131 यम् । अमुकदिनप्रातःकालमारभ्यामुकपर्वप्रातःकालपर्यन्तममुकसं0 पातरौपासन0 मीति प्रातः । इति पक्षहोमशेषहोमयोविधिः । अथाऽऽशौंचे होमविधिः । जननशावाशौचयोर्कत्विगादिना सायंप्रात:मौ कारयेत् । स्वयं एव्यत्यागं कुर्यात् । ऋत्विगभावे त्वाशौच पातात्पूर्व होमान्त उक्तप्रकारे गाग्निसमारोपणं कुर्यात् । सूतकनिवृत्तावुद्धननादि भूसंस्कारं विधाय नत्र स्वयोनित उत्पन्नमग्निं प्रतिष्ठाप्य तत्र समारूढमग्निमुक्तप्रकारेणाघरोप्य प्राणानायम्य देशकालो संकीर्त्य मम नित्य होमातिक्रमजन्यदोंपपरिहारद्वारा श्रीपरमेश्वरप्रीत्यर्थ प्रायश्चित्तपूर्वकमतिक्रान्तहोमान्करिष्य, इति संकल्ल्याऽऽज्यं संस्कृत्य दाऽऽज्यमादाय जुहोति । OM मनो ज्योतिर्जुषतामाज्यं विच्छिन्नं यज्ञ समिमं दधातु । या इष्टा उषसो niZcazva ताः संदधामि हविषा घृतेन स्वाहा ॥ मनसे ज्योतिप इदं न मम । ततो होमार्थं ब्रह्मादिद्रव्यमादाय परिसमूइनादि कृत्वाऽतीतकालात्कमेण द्वे द्वे आहुती हुत्वा पश्चात्तत्कालहोमं च कृत्वा परिषेकविसर्गान्तं. कर्मशेष समापयेत् । इत्याशौंचे. होम्विधिः। अथ चतुर्होतृसारस्वतहोमप्रयोमः । कर्ता शुक्ल चतुर्दश्यां प्रातरौपासनहोमानन्तरमौपासनानेः पश्चात्सपस्नीक उपविश्या:'चम्य प्राण.नायम्य देशकालो संकीर्त्य दर्शपूर्णमास. स्थालीपाकावारभमाणश्चतुर्होतारं सग्रहं होष्यामीति संकल्प्योत्तरेणाग्निं दर्भान्सशस्तीर्य तेषु स्रचं दी वा सुवमाज्यस्थाली प्रोक्षणीपात्रमुपवेष संमार्गदर्भानवज्वलनदर्भानाज्यं समिधं चाऽऽसाद्य पवित्रकरणादि पवित्र अग्नावाधायेत्यन्तं कृत्वाऽग्निमलंकृत्य चि दा वा सकृद्गृहीत्वाऽऽसा. दितां समिधमभ्याधाय पृथिवी होता0 बृहस्पतिरुपवक्तेति मनसोक्त्या Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #151
--------------------------------------------------------------------------
________________ 132 संस्कारपद्धतौवाचस्पत वाचो मिन्द्रियाय स्वाहेत्यग्नेर्दक्षिणतस्तिष्ठञ्जुहोति । वाचस्प तये ब्रह्मण इदं0 / ततः सारस्वतहोमौ । दर्शपूर्णमासस्थालापाकावारभमाणः सारस्वती होमी होण्यामीति संकल्प्योत्तरेणाग्निं दर्भान्संस्तीर्य तेषु सुचं दीं वा सुवमा0 प्रोक्ष0 upa0 अवज्वल0 समिद्वयमाज्यं चाऽऽसाद्य पवित्रकर. गादि पवित्रे अग्नाबाधायेत्यन्तं कृत्वाऽग्निमलंकृत्य सुवेण लाच दव्यां वाऽष्टवारं द्वि; गृहीत्वाऽऽसादितं समिद्वयमग्नावभ्याधाय पूर्णा पश्चा. मादयन्ताय स्वाहेत्यर्धाज्येनाग्नेर्दक्षिणतस्तिष्ठन्जुहोति । पूर्णमासायेदं । यत्ते देवा a0 सुवीर 5 स्वाहेत्यवशिष्टेचाऽऽज्येन तथैव जुहोति । अमा. वास्याया इदं । इति चत्तु)तृसारस्वतहोमप्रयोगः । अथान्वारम्भणस्थालीपाकप्रयोगः । . दर्शपूर्णमासस्थालीपाकावारभमाणोऽन्वारम्भणस्थालीपाकं करिष्य इति संकल्यायिं प्रज्वाल्य ध्यात्वा समिन्नयमादाय श्रद्ध एहीत्यादिप्रा. णायामान्तं कृत्वाऽन्वारम्भणस्थालीपाककर्मणि या यक्ष्यमाणा देवनास्ताः सर्वाः परिन0 मि । अग्नाविष्णू एकया चाहुत्या यक्ष्ये । सर. स्वतीमेकया चळ । सरस्वन्तमेकया ca0 / अनि भागनमेकया चळहुत्या यक्ष्ये । शेषिकजयोपहोमे चित्तं चित्तिमित्यादि प्रजापति चैकैकयाऽऽज्याहुत्या यक्ष्य इत्यन्तमुक्त्वा स्विष्टकृद्धोमेऽनिं स्विष्टकृतं हुतशेपेण यक्ष्य इत्यादि समिदभ्याधानान्तं कृत्वाऽग्निं परिस्तीर्योत्तरेणार्मि दर्भान्सस्तीर्य तेषु स्वयं दामाज्यस्थाली प्रोक्षणीपात्रमुपवेषं हविरासा. दनार्थान्दर्भाशूर्प कृष्णाजिनमुलूखलं मुसलं चरुस्थालीचतुष्टयं मेक्षणचतुष्टयं संमार्ग अवज्वल0 आज्यं समिधं चाऽऽसादयेत् । अथवैकैक चरुस्थाल्येकमेव मेक्षणम् । / ततोऽग्नेः पश्चात्स्वस्य पुरतः शूर्प निधाय तस्मिन्यवित्रे संस्थाप्य दक्षिणहस्तेन प्रतिदैवतं तूष्णी चतुरश्चतुरो मुष्टीस्तां तां देवतामभिध्याय. निरुप्यान्वावापं कृत्वाऽग्नरुत्तरतो हविः संस्थाप्य प्रोक्षणी: संस्कृत्य पवित्रेण पाणिना हविस्त्रिः प्रोक्ष्य पात्राप्युत्तानानि कृत्वा त्रिः सर्वाभिः मोक्षति । ततः पन्य नेरुत्तरतः कृष्णाजिनावधूननादिफलीकरणान्तमा. यस्थालीपाकवत्कुर्यात् । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #152
--------------------------------------------------------------------------
________________ दर्शपूर्णमास स्थालीपाकप्रयोगः । ततो होमकर्ता निरुप्तदविषः समं भागचतुष्टयं कृत्वाऽयमग्नाविष्णुभ्या मयं सरस्वत्या अयं सरस्वतेऽयमग्नये भगिन इति क्रमेणाभिमृश्य चतसृषु स्थालीषूदकमानीय क्रमेण भागचयोध्या स्थालीरधिश्रयति । एकस्थलीपक्षे तत्रैवो. कं हविष्याविश्रपणम् । न वा निर्वापादि किंतु पन्याऽवघातमात्रं कारणीयम् । पर्यनिकरणं त्वस्त्येव । ततः स्रुवं दर्दी मेक्षणं च संमृज्याऽऽज्य संस्कारं कुर्यात् । तत्र हविषा सहाऽऽज्यस्य पर्यनिकरणमिति विशेषः । तत आसादितान्दर्भानग्नेः पश्चादास्तीर्थं तत्राऽऽज्यं निधाय शृतं चरुमभिघार्यास्स्सादितोद्धरणपात्रमुपस्तीर्य तं समश उद्धृत्यायममाविष्णुभ्यामयं सरस्वत्या अयं सरतेऽयमग्नये भगिन इति क्रमेणोदक्संस्थं देवता निर्दिशेत् । ततोऽदितेऽनुमन्यस्वेत्यादिभिः परिषिच्य तूष्णीं समिघमाधाय प्रधानहोमं कुर्यात् । अग्नाविष्णुभ्यां स्वाहा । अग्नाविष्णुभ्यामिदं0 | सरस्वत्यै स्वाहा । सरस्वत्या इदं0 | सरस्वते स्वाहा । सरस्वत इदं 0 / अग्नये भगिने स्वाहा । अनये भगिन इदं0 / 133 ततो दर्व्या वैशेषिकजयोपहोमं कुर्यात् । स्रुवेण दय द्वादशगृहीतं गृहीत्वा द्वादश जयाञ्जुहोति । पुनः सङ्गृहीत्वा OM प्रजापतिर्ज0 भूत्र स्वाहेति जुहोति । प्रजापतय इदं0 / ततश्वरोरुत्तरार्धात्सकृदुपहत्याग्नये स्विष्टकृते स्वाहा । अग्नये स्विष्टकृत इदं । ततः परिस्तरणानि विसृज्य समस्तव्याहृतिभिः प्रायश्चित्तहोमं कृत्वोत्तरपरिषेकं कृत्वा संस्थाजपेनोपस्थायाग्निं संपूज्य भस्म धृत्वाऽऽचार्याय मिथुनौ गावौ दक्षिणां दत्त्वाऽन्येभ्यो भूयसीं दत्त्वा ब्राह्मणान्भोजयित्वा कर्मसाद्रुग्याय विष्णुं संस्मरेत् । एते चतुर्होतृ होमसारस्वतहोमान्वारम्भणस्थालीपाकाः कृताकृताः । सूत्रेऽनुक्तत्वात् । इत्यन्वारम्भणस्थालीपाकप्रयोगः । अथ दर्शपूर्णमासस्थालीपाकप्रयोगः । गृह्याः पश्चादुपविश्याऽऽचम्य प्राणानाथम्य देशकालौ संकीर्त्य दर्शपूर्णमासस्थालीपाकाभ्यां यक्ष्ये । तत्रेदानीं पूर्णमासस्थालीपाकेन यक्ष्य इति पौर्णमास्याम् । दर्शस्थालीपाकेन यक्ष्य इत्यमावास्यायाम् । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #153
--------------------------------------------------------------------------
________________ संस्कारपद्धनौएवं संकल्याग्नि प्रज्वाल्य ध्यात्वा समिनयमादाय श्रद्ध एहीत्यादि प्राणायामान्तं कृत्वा पूर्णमासस्थालीपाकयागकर्मणि ये यक्ष्यमाणे देवते ते परिग्रहीष्यामि । अनिमेकया चाहत्या यक्ष्ये । अनि स्विष्टकृतमेकया हुतशेषाहुत्या यक्ष्ये । एते देवते सद्यो यक्ष्य इत्युक्त्वा व्याहृतिभिरन्याधानसमिधोऽभ्यादध्यात् । दर्शे दर्शस्थालीपाकयागकर्मणीति विशेषः । ततोऽग्निं परिस्तीर्याऽऽसादितान्दर्भाननेः पश्चादास्तीर्य तत्राऽऽज्यं निधाय शतं चरुं दाऽऽज्येनाभिघार्योदगुद्वास्याग्नः पश्चादारतने वहिप्याज्यस्योत्तरत आसाद्यानि परिपिश्चेत् । ततस्तूष्णीमासादितां समिधमाधाय मेक्षणेनोपहत्य प्रदीप्तेऽनो जुहोति । अग्नये स्वाहा । अग्नय इदं0 / पुनर्भूय उपहत्य, अग्नये स्विष्ट. कृते स्वाहा । अग्नये स्विष्टकृत इदं0 / / ततः परिस्तरणानि विसृज्य व्यस्त समस्तव्याहृतिभिश्चतस्रः प्रायश्चित्ताहुतीर्तुत्वोत्तरपरिषेकं कृत्वा संस्थाजपेनाग्निमुपस्थाय तं संपूज्य ललाटे विभूति धृत्वा भूयसी दक्षिणां ब्राह्मणेभ्यो दत्त्वा ब्राह्मणान्संभोज्य विष्णुं स्रेत् । इति दर्शपूर्णमासस्थालीपाकपयोगः । अथाऽऽग्रयणस्थालीपाकप्रयोगः । स च शरदि वसन्ते कार्य्ः। उक्तकाले प्रातरौपासनं हुत्वाऽग्नेः पश्चात्सपत्नीक उपविश्याऽऽचम्य प्राणानायम्य देशकालौ संकीय मम सपत्नीकस्य नवानां ब्रीह्यादिधान्यानां प्राशनाधिकारसिद्धिद्वारा श्रीपरमेश्वरप्रीत्यर्थं पश्चाज्यानीहोमपूर्वकं व्री ह्याग्रयणस्थालीपाकं करिष्य इति संकल्प्यानिं प्रज्वाल्य ध्यात्वा सस्त्रियमादाय श्रद्ध एहीत्यादि प्राणायामान्तं कृत्वाऽऽग्रयणस्थालीपाककर्मणि या यक्ष्यमाणा देवतास्ताः सर्वाः परिग्रहीष्यामि । अज्यानीहोम इन्द्रमाज्याहुत्या यक्ष्ये । द्यावा. पृथिव्यावाज्याहुत्या0 / ग्रीष्मं हेमन्तं वसन्तं शरदं वर्षाश्चाऽऽज्याहु0 / इदुवत्सरं परिवत्सरं संवत्सरं चाऽऽज्याहु । देवान्पितुं चाऽऽज्याहुत्या यक्ष्ये । इन्द्राग्नी विश्वान्देवान्यावापृथिव्यौ चैकैकया नवव्रीह्ये कचर्वा. हुत्या यक्ष्ये । स्विष्टकृदोमे- अग्निं स्विष्टकृतं हुतशेषपर्वाहुत्या यक्ष्ये । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #154
--------------------------------------------------------------------------
________________ आग्रयणस्थालीपाकप्रयोगः । 135 2 एना देवताः सद्यो यक्ष्य इत्युक्त्वा समिघोनावाधायोत्तरेणानिं दर्भासंस्तीर्य तेषु स्रुचं सुत्रमाज्यस्थालीं प्रोक्षणीपात्रमुपवेषं संमार्गद aba0 आज्यं पञ्च समिधश्वाऽऽसाद्य तूष्णीं परिषिच्य स्रुचि सुत्रेण पञ्च गृहीत्वा पञ्च समिधोऽभ्याधाय, OM शतायुधाय0 विश्वा स्वाहा । इन्द्रायेदं । ये चत्वारः0 सर्वे स्वाहा । थावापृथिवीभ्यामिदं0 / ग्रीष्मो हेमन्त0 स्याम स्वाहा । ग्रीष्माय हेमन्ताय वसन्ताय शरदे वर्षाभ्यश्चेदं0| इदुवत्सराय0 अहताः स्याम स्वाहा । इदुवत्सराय परिवत्सराय संवत्सराय चेदं0 / भद्रान्नः श्रेयः 0 स्योनः स्वाहा । देवेभ्यः पितवे चेदं0 / इति पञ्चाज्यानीरमेदक्षिणतस्तिष्ठन्त्वा स्थालीपाकपात्रतः प्रोक्षणीपात्रमादाय प्रोक्षणीः संस्कृत्य हविष्प्रोक्षणादि चतुःशरावपरिमितचरुश्रपणान्तं कुर्यात् । O ततश्वर्वाभिघारणादि बर्हिष्यासादनान्तं कृत्वाऽदित इत्यादिभिर में परिषिच्याऽऽसादितामेकां समिधमभ्यादध्यात् । ततो मेक्षणेन चरोरुपहत्य, इन्द्राग्निभ्याए स्वाहा । इन्द्राग्निभ्यामिदं । ततः पुनस्तथैवोपहत्य वि श्वेभ्यो देवेभ्यः स्वाहा । विश्वेभ्यो देवेभ्य इदं0 / पुनस्तथैवोपहत्य द्यावापृथिवीभ्या स्वाहा । द्यावापृथिवीभ्यामिदं0 / ततो मेक्षणेनोत्तराधद्भूय उपहत्याग्नये स्विष्टकृते स्वाहा । अग्नये स्विष्टकृत इदं0 | ततः परिस्तरणानि विसृज्य दर्ग्या व्यस्तसमस्तव्याहृतिभिश्चतस्रः प्रायश्चित्ताहुतीर्हुत्वाऽदितेऽन्वमस्था इत्यादिभिरुत्तरपरिषेकं कृत्वा संस्थाजपेनाग्निमुपस्थायाग्रिं संपूज्य भस्म धृत्वाऽऽचार्याय दक्षिणां दत्वा कर्मसागुण्याय विष्णुं संस्मरेत् । ततो हुतशेषमिश्रितेन सव्यञ्जनेन नवान्नेन ब्राह्मणान्संभोज्य स्वयं प्राणाहुतिभ्यः प्राग्भद्रान्नः श्रेयः 0 स्योन इति मन्त्रमुक्त्वा प्राणाहुत्यादिविधिना नवान्नमिष्टबन्ध्वादियुतो भुञ्जीत । इति व्रीह्याग्रयणस्थालीपाकप्रयोगः । अथ यवाग्रयणम् । तच्च वसन्ते । तत्र यवाग्रयणस्थालीपाकं करिष्य इति संकल्पवाक्यम् । नूतनयवमयश्चरुः । एतमु त्यं मधुना संयुतं यवमिति भद्रान्नः श्रेय इत्यस्य स्थाने मन्त्र इति विशेषः । अन्यत्समानम् । एतच्च यवाग्रयणं कृताकृतम् । अथ श्यामाकाग्रयणम् । श्यामाकाग्रयणस्थालीपाकं करिष्य iti Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #155
--------------------------------------------------------------------------
________________ 136 संस्कारपद्धतौ संकल्प: / नूतनश्यामाकमयश्वरुः । सोमो देवता । विष्टकृद्वितीयम् । आनिः प्रथमः prA0 चर्षणिरिति नूतनश्यामाकान्नाशनमन्त्रः । अन्यसमानम् । इत्याग्रयणस्थालीपाकायोगः । अथ पुन्राधान्प्र्योग्ः। यस्मिन्ननौ विवाह्होमोऽसावौपास्नाग्निः। तस्मिन्सायंप्रातहोंमेनाऽऽहितानिर्भवति । यद्दर्शपूर्णमासपार्वणस्थालीपाकः क्रियते तेन दर्शपूर्णयाजित्वं चेति । अत्र सर्वाणि गृह्याणि प्रजासंस्कारकाणि भवन्ति । तत्र सत्यग्नौ प्रतिबन्धादिना द्वादशाई होमविच्छेदे प्रायश्चित्तम् । आज्यं संस्कृत्य मनो ज्योतिर्जुषतामित्येकामाज्याहुति हुत्वा व्यस्तसमस्तक्रमेण होमः कार्यः । द्वादशाहादूचं पुनराधेयः । इति पुन्राधान्प्र्योग्ः। अथाग्निनाशप्रायश्चित्तम् । उद्धननादिभूसंस्कारं विधाय तत्र लौकिकामिं प्रतिष्ठाप्याऽऽज्य संस्कृत्य ततोऽग्निनाशप्रायश्चित्तं करिष्य इति संकल्प्य तूष्णीमेकां समिधं हुत्वा मनोज्योतिरित्येकाज्याहुति हुत्वा व्याहृतिचतुष्टयं वा हुत्वा daMpatyomadhya'nyatarasyopavAsa: / प्रातरनुगत आसायमुपवासः । सायमनुगत आप्रातरुपवासः । विवाहमध्ये तदूर्ध्वमपीदमेव कार्यम् । ___ इत्यनिनाशप्रायश्चित्तम् । अथ पुनराधाननिमित्तानि । आलस्यादिना सर्वथा नष्टेऽन्याग्निनाऽग्निसंसर्गेण भार्याया ग्रामसीमानिक्रमेण दर्शपूर्णमासतृतीयस्थालीपाकाकरणेन समारूढसमिन्नाशेन पतितरजस्वलांदिसंसर्गेण चाग्न्युपघाते सति पुनराधानं कायम् । तत्र कालातिक्रमे सति प्रायश्चित्तम् । बजमानः कृतनित्यक्रिया पत्त्या सह प्राणानायम्य देशकालौ संकीर्त्य मम नास्तिक्यादिनैतावत्कालप. यन्तं गृह्याग्निविच्छेदजनितप्रत्यवायपरिहारद्वारा श्रीपरमेश्वरप्रीत्यर्थममुकात्यान्नायेनैतावत्मायश्चित्तमहमाचरिष्य इति संकल्प्यानिविच्छेदकालग Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #156
--------------------------------------------------------------------------
________________ पुनः संधानमयोगः । नत्रा प्रायश्चित्तं दंपती सह कुरुतः । तच नास्तिक्याद्वादशाहपर्यन्तं पराकः । तवोऽब्दपर्यन्तं मासं पयोव्रतम् । अब्दे पूर्णे द्वैमासिकं त्रैमा - सिकं वा व्रतम् । ततः प्रतिवर्षमेतस्यैवाऽऽवृत्तिरिति । प्रमादात्रिरात्रमशिविच्छेदे प्राणायामशतम् । द्वाविंशतिरात्रपर्यन्तमेकदिनमुपवासः । मासद्वयपर्यन्तं त्रिरात्रमुपवासः । अब्दे प्राजापत्य इति । आलस्याद्वादशाहं विच्छेदे तु व्यहमुपवासः । मासातिक्रमे द्वादशाहमुपवासः । पण्मासातिक्रमे मासं पयोव्रतम् । संवत्सरातिक्रमे मासमुपत्रासः पयोभक्षणं कुष्माण्डहोमो वेत्यादि देशकालकर्तृतारतम्येन योजनीयम् । ततो लुप्तानां सायंप्रातर्होमानां दर्शपूर्णमासस्थालीपाकानां च पर्याप्तमिदं व्रीह्याद्यन्यतमं होमद्रव्यमाज्यं च तन्निष्क्रयद्रव्यं वाऽमुकेभ्यो ब्राह्मणेभ्यः संप्रदद इति संकल्पयाशिविच्छेदकालगणनया दद्यात् । अथ पुनः संधानप्रयोगः । ततः सपत्नीकः पुनराचमनप्राणायामदेशकाल संकीर्तनादीनि कृत्वाऽमुकनिमित्चेन विच्छिन्नस्य गृह्याः पुनःसंधानं करिष्य इति संकल्प्य गणेशं संपूज्य कृतभस्मोत्सर्गोपलेपनमग्न्यायतनं परिश्रित्य फलाद्यन्यतमेन ताम्रशकलयुक्तेन पूर्वत्र दुल्लिख्यात्रोक्ष गोत्से चनोदक विधानानि कृत्वाऽस्यादिनोद्धृत्यावोक्ष्य सिकताभिरवकीर्योदुम्बर साखाभिः प्रक्षशाखाभिर्वा प्रच्छाद्याऽऽत्करादिभौमान्पाला शौदुम्बरादिवानस्पत्यांच संभारांस्तूष्णीमग्न्यायतने प्रक्षिप्य स्वयोनित उत्पन्नमग्निमाहृत्य भूर्भुवः सुव रोमित्यग्न्यायतने प्रतिष्ठाप्य प्रज्वाल्य ध्यात्वा समित्रयमादाय श्रद्ध एहीत्यादि प्राणायामान्वं कृत्वा विच्छिन्नगृह्या मेः पुनः संधानहोमकमणि या यक्ष्यमाणा इत्यादिव्याहृत्यन्तमुक्त्वा वैशेषिकप्रधानहोमे मिन्दवन्तमग्निमाज्येनाग्निमिन्द्रं वृहस्पतिमश्विनौ चाऽऽज्येन तन्तुमन्तमत्रिं त्रिराज्येनाभ्यावर्तिनमत्रिं चतुराज्येनात्रिं वायुं सूर्य प्रजापतिं प्रत्येकमाज्येनायासमग्निमाज्येन मनस्त्रन्तमग्निमाज्येन प्रजापतिमाज्येन सप्तवन्तमलिमाज्येन वाचस्पतिं ब्रह्माणमाज्येन यक्ष्ये । अङ्गहोमे वरुणं द्वाभ्यामित्यादि व्याहृतिहोमान्तं कृत्वा वैशेषिकमधान होमं कुर्यात् । OM यन्म आत्मनो मिन्दाऽभूदग्निस्तत्पुनराहार्जातवेदा विचर्षणिः स्वाहा ! मिन्दवतेय इदं na mama । 18 127 Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #157
--------------------------------------------------------------------------
________________ संस्कारपद्धती-- OM puna'ra'gnizcakSu'radAtpunarindro बृहस्पतिः । पुनमें अश्विना युवं चक्षुरात्तमक्ष्योः स्वाहा' / / अग्रय इन्द्राय बृहस्पतयेऽश्विभ्यां चेदं न मम । OM तन्तुं तन्वन्रजसो भानुमन्विंहि jyoti'SmataH pa'tho रक्ष धिया कृतान् । अनुल्बणं va'yata joga'vakA'mayo' manu'rbhatra जनया दैव्यं जन स्वाहां ॥ 138 सन्तुमतेऽग्नय इदं न मम । OM उर्बुध्यस्वाग्ने' prati'jAgRhyenamiSTApUrte सजेथामयं च । पुनः कृत्वा पितरं युवानमन्वाता सत्वयि tantu'me'taH स्वाहा' / / तन्तुमतेऽय इदं न मम । OM traya'strirazattantavo ये वितत्निरे य इमं यज्ञ स्वधया dada'nte' तेषां' छिन्नं pratyetada'dhAmi' स्वाहा' घर्मो देवा अध्येतु स्वाहा । तन्तुमतेऽग्नय इदं0 / OM ag'bhyAvartina'bhi न Ava'ta'svA''yu'SA' varca'sA sa'nyA मेषय प्रजया धनेन स्वाहा' / अग्नये ऽभ्यावर्तिन इदं0 / OM अग् अङ्गिरः शतं ते संत्यानृतः सहस्रं त उपावृतः । तासां poSa'sya' पोषेण' puna'no' na'STamA kRdhi'i puna'no' ra'yimA कृषि स्वाहा ॥ अग्रयेऽङ्गिरस इदं न मम । OM पुर्नरुर्जा निर्वर्तस्व पुनरन iSA''yu'SA । पुनः पाहि विश्वतः स्वाहां । अग्रय इदं0 / OM सह रय्या निर्वर्तस्त्राने पिन्वंस्त्र धारया । विश्वप्निया विश्वतस्परि स्वाहा । अग्रय इदं0 | भूः स्वाहा । अग्नय इदं 0 | भुवः स्वाहा । वायव इदं । सुत्रः स्वाहा । सूर्यायेदं0 1 भूर्भुवः सुवः स्वाहा । प्रजापतय इदं न मम । OM अयाश्चाग्नेऽस्यनंभिशस्तीचं सत्यमित्वमया अंसि । a'yAsA' mana'sA धृतोऽयसा' ha'vyamUhiSe या नो हि भेषजः स्वाहा' / अग्रसेन इदं na mama । - Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #158
--------------------------------------------------------------------------
________________ सभार्यस्य प्रवासविधिः । OM मनो ज्योतिर्जुषतामाज्यं बच्छिन्नं यज्ञः समिमं दधातु । या i'STA u'Saso' ni'mruci'zca' ताः saMda'dhAmi ha'viSA' ghR'tena' स्वाहा' / / मनसे ज्योतिष इदं0 / 139 OM प्रजापते न यीणाः स्वाहा । प्रजापतय इदं0 / OM सप्त ते अग्ने समिधः सप्त जिल्हाः सप्तर्षयः सप्त धार्मप्रियाणि । : sa'm होत्रा' sa'ptadhA त्वा' यजन्ति sa'pta yonI'rApR'NasvA ghR'tena' स्वाहा' / ॥ सप्तत्रतेऽशय इदं न मम । OM चित्तिः स्रुक् । चित्तमाज्यंम् । वाग्वेदिः । आधीतं बर्हिः । केतों अग्निः । विज्ञतमग्निः । वाक्पतिर्होत । मर्न उपवक्ता । प्राणो ह्विः। sAmA'dhva'ryuH / vAca'spate विधे नामन् । विधेमं ते नाम' / त्रिधेस्त्वमस्माकं' नाम' / वाऽचस्पतिः सोमं पिबतु । आऽऽस्मासु' nR'mNaM धाऽत्स्वाहा' / वाचस्पतये ब्रह्मण इदं0 : इत्यष्टादशाऽऽहुती स्वेमं मे वरुणेत्यादि संस्थाजपान्तं कृत्वोक्तरीत्या त्रिवृदन्नहोमं कृत्वा पुण्याहवाचनं विधायाग्निः प्रीयतामिति वदेत् । ततः पार्वणस्थालीपाकवदाग्नेयस्थालीपाकं सद्य एव कृत्वा वाससी धेनुमनडाहं तन्निष्क्रयद्रव्यं वा ब्राह्मणाय दक्षिणां दद्यात् । ततो यथाविभ ब्राह्मणान्संभोज्य भूयसीं दत्त्वा कर्मसानुध्याय त्रिष्णुं संस्मरेत् । इति पुनः संधानप्रयोगः । अथ सभार्यस्य प्रवासविधिः । सभार्यः प्रयास्यन्नग्निं समारोप्य गच्छेत् । अथ समित्समारोपः - प्रत्यक्षस्याग्नेः सकाशादेवतारूपस्य [ग्नेशनयनं समारोपणं समिघमयौ प्रताप्य शुचिर्धारयति । OM a'yaM ते' yoni'rRtviyo यत जातो अरोचथाः । तं ज' nabha'gna आरोऽहाथा' नो वर्धया ra'yim ॥ इति । अथाऽऽत्मसमारोपः - इस्तं वह्नौ प्रताप्य मुखेन नासिकया वो - नाकर्षणं यजमान एवं karoti । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #159
--------------------------------------------------------------------------
________________ फ्ट संस्कारपद्धतौ OM या ते अग्ने यज्ञिया तनूस्तये ह्यारोहाऽऽत्माऽऽत्मानम् । अच्छा वसूनि कृष्यन्नस्मे नर्यापुरूणि । यज्ञो भूत्वा यज्ञमासीद स्वां योनिम् । जातवेदो भुव आजायमानः स क्षय एहि । आत्मसमारूढार्नीयादौ सशिरस्कनिमज्जने सत्यग्नेर्नाशः । समित्समारोपणं तु यजमानोऽध्वर्युर्वा करोति । नद्युत्तरणे ग्रामातिक्रमणे च दंपत्योरन्वारम्भः । यत्र तिष्ठेत्तत्र स्वयोनित उत्पन्नमग्निमाहृत्य संस्कृन्यायतने स्थापयति । अथ समिदन्यवरोपः । 'आजुहानः सुप्रतीकः पुरस्तादने स्वयं योनिमासीद साध्या । अस्मिन्सवस्थे अभ्युत्तरस्मिन्विश्वे देवा यजमानश्च सदित् ॥ उद्धवस्वाने प्रतिजागृह्येनमिष्टापूर्ते ससृजेथामयं च । पुनः कृण्त्रस्त्वा पितरं युवानमन्वातासीत्त्वाय तन्तुमेतम् ॥ इति द्वाभ्यां मन्त्राभ्यामात्म समारूढस्याग्नेरवरोपः । उद्धननादिना संस्कृतायतनेऽग्निमानीय प्रज्वाल्य तत्र मुखेन नासिकया वा श्वासम - बरोपयति । OM उपावरोह जातवेदः पुनस्त्वं देवेभ्यो हव्यं वह नः प्रजानन् । आयुः प्रजाः रयिमस्मासु धेद्यजत्रो दीदिहि नो दुरेण ॥ इति सभार्यस्य प्रवासविधिः । अथान्तरितस्थालीपाकप्रयोगः । यदि पर्वणि स्थालीपाको न कृतस्तदाऽऽगाम्यन्वाधानावधिस्तस्य गौणः कालः । गौणकालेऽपि न कृतस्तदाऽऽगामिपार्वणेन सह कार्यः । अन्तरितस्थालीपाकममुकस्थालीपाकेन सह करिष्य इति संकल्प्यैकं चरुं स्थालीपाकतन्त्रेण श्रपयित्वा यथादैवतं विभज्य सकृदवदाय जुहोति । अग्नये पथिकृते svA0 / अग्नये svA0 / अग्नये स्विष्टकृते svA0 / इत्याहुतित्रयं हुत्वाऽन्यत्समानम् । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #160
--------------------------------------------------------------------------
________________ brhmkuurchompryogH| yadi द्वितीयो गौणकाले न कृतम्तदा द्वौ विच्छिन्नौ तृतीयस्थालीपाकेन सह कायौं । अन्न रितावमुकस्थालीपाकावमुझस्थालीपाकेन सह तन्त्रेण करिष्य इति संकलक चरुं परित्वा यथादैवतं विभज्य दोपहत्य सकृदवदाय जुहोति-अग्नये पथिकृते । अग्नये श्वानराय0 / अग्नये । अग्नये स्विष्टकृते । इत्याहुतिचतुष्टयं हुत्वाऽन्यत्समा रम् । यदि तृतीयस्थालीपाकं गौणे न करोति तदा पुनराधानं कुर्यात् । पौर्णमास्या पथिकृदपावास्यायां श्वानर इति द्रष्टव्यम् । इत्यन्तरितस्थालीपाकप्रयोगः । atha brhmphuurchompryogH| फर्ता तीर्थादिपवित्रदेशे स्नातः शुक्लवासा गितेन्द्रियः शुचिराचम्य माणानायम्य देशकालौ संकीयोत्सर्जनोपाकर्मणी कर्तुमादौ शरीरशु. द्धयर्थं ब्रह्मकूर्चहोमं पञ्चगव्याशनं च करिष्य इति संकल्पं कुर्यात् । ततः स्थण्डिलं कृत्वा तद्गोमयेनोपलिप्योद्धननादिसंस्कारं विधाय तत्र विण्नामानं लौकिकमग्निं प्रतिष्ठाप्य प्रज्वाल्य ध्यात्वा समित्रयमादाय श्रद्ध एहीत्यादि प्राणायामान्तं कृत्वा ब्रह्मकूर्चहोमकर्मणि या यक्ष्यमाणा0 ध्यामि । अग्नि पञ्चगव्याहुत्या यक्ष्ये । सोमं pshc0| विष्णुं तिसृभिः प्न्य्च्0| रुद्रं पञ्च । atrodksprshH। सवितारं पञ्च0 / ब्रह्म पश्च0 / परमात्मानं प्रणवन पञ्चगव्यचतुर्थभागेन यावत्य आहुतयो भवन्ति तावतीभिः पञ्चगव्याहुतिभिर्यक्ष्य इत्यन्तमुक्त्वा समिधोऽनावाधायाग्निं परिस्तीर्य दी सप्तपत्रात्मकान्हरितानक्षतान्केनचिद्दर्भेण बद्धान्दर्भानाज्यस्थाली पञ्चगव्यार्थ पानाद्यन्यतमं पात्रमुपवेषं संमा0 ava0 आज्यं0 पश्चग. व्यानि समिधं चाऽऽसाद्य पवित्रे कृत्वा मोक्षणीः संस्कृत्य पात्राणि प्रोक्ष्य दर्वी दर्भाश्च संमृज्य पञ्चगव्यं निष्पाद्याऽऽज्यविलापनादिपवि. त्राभ्याधानान्तं कुर्यात् । पर्यनिकरणकाले पञ्चगव्यस्यापि पर्यग्निकरणम् । ततोऽदितेऽनुमन्यस्वेति परिषेक कृत्वाऽऽसादितां समिधमाधाय पूर्ववत्प्रधानाहुतीर्हत्वाऽवशिष्टं पञ्चगव्यं प्रणवेनाऽऽलोडय प्रणवेनाभिमन्त्र्य प्रणवेन सर्व पिवेत् । ततो हस्तपादमुखप्रक्षालनं कृत्वा पवित्रे स्यक्त्वा द्विराचम्यान्ये पवित्रे धृत्वा व्यस्तसमस्तव्याहुतिनिश्चतस्र Ahu. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #161
--------------------------------------------------------------------------
________________ 142 संस्कारपद्धतीतीर्जुहुयात् । एतद्धोमाकरणे नाऽऽज्यसंस्कारः । पञ्चगव्यस्य पर्यग्निकरणं भवत्येव । ततः परिस्तरणानि विसृज्योत्तरपरिपेकं कुर्यात् । इति ब्रह्मकूर्चहोमप्रयोगः । अथोपाक्र्न्न्प्र्योग्ः। कर्ता कृतनित्यक्रियः पवित्रपाणिराचम्य प्राणानायम्य देशकालो संकीर्त्याधीतानां छन्दसामध्येष्यमाणानां चास्थानोच्छासादिजनितयातयामतानिरासपूर्वकाप्यायनसिद्धिपुनर्वेदग्रहणाधिकारसिद्धिद्वारा श्रीपरमेश्वरप्रीत्यर्थ वेदोपाकरणाख्यं कर्म करिष्य इति संकल्पं कुर्यात् । द्वितीयाद्युपाकरणे त्वध्येष्यमाणानां छन्दसामित्यायेव संकल्पः । शिष्यसत्वे त्वेभिः शिष्यैः सहेत्यूहः । उपाकरणसंकल्पः सर्वैरपि कार्यः । उपाकर्मप्रथमप्रयोगाङ्गभतं गणपतिपूजनं पुण्याहवाचनं मातृ0 नं नान्दी. श्राद्धं च तत्पित्रादिभिः कारयेत् । प्रथमोपाकर्म भद्राव्यतीपाताधिमासा. स्तादिषु न भवति । तत आचार्य उपाकर्माङ्गभूतहोमार्थ स्थण्डिलस्य गोमयोपलेपनोद्धननादिसंस्कारं विधाय बलवर्धननामानमानि प्रतिष्ठाप्य प्रज्वाल्य ध्यायेत् । ततः समित्रयमादाय श्रद्ध एहीत्यादि प्राणायामान्तं कृत्वोपाकरणहोमकर्मणि या यक्ष्यमाणा इत्यादिव्याहृत्यन्तमुक्त्वा प्रधानहोमे प्रजापति काण्डपि सोमं काण्डर्षिमग्निं काण्डपि विश्वान्देवान्काण्डपन्सिआवित्रीमृग्वेदं यजुर्वेदं सामवेदमथर्ववेदं सदसस्पति चाऽऽज्येन यक्ष्ये । यज्ञोपवीतहोमे परमात्मानं यज्ञोपवीतेन यक्ष्ये । जयोपहोमे चित्तं चित्तिमि. त्यादि । पात्रासादन आज्यासादनोत्तरमुपवीतासादनम् । व्याहृतिहो. मान्ते-प्रजापतये काण्डर्पये स्वाहा । प्रजापतये काण्डर्षय इदं0 / सोमाय काण्डर्षये स्वाहा । सोमाय काण्डर्पय इदं0 / अग्नये काण्डर्षये स्वाहा । अग्न र्षय इदं0 / विश्वेभ्यो देवेभ्यः काण्डषिभ्यः स्वाहा । विश्वेभ्यो देवेभ्य: काण्डर्षिभ्य इदं0 / इति चतुरः काण्डपञ्जुइ. हुयात् । ततः-सावित्र्यै स्वाहा । साविच्या इदं । ऋग्वेदाय स्वाहा । Rgve. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #162
--------------------------------------------------------------------------
________________ उत्सर्जनप्रयोगः । 143 दाये । यजुर्वेदाय स्वाहा । यजुर्वेदाये 0 / सामवेदाय स्वाहा । सामवेदाये0 / अथर्ववेदाय स्वाहा । अथर्ववेदाये 0 / सदसस्पतये स्वाहा । सदसस्पतय i0 / ततो दय यज्ञोपवीतं गृहीत्वा यज्ञोपवीतं पर0 तेजः स्वाहेन्यग्नौ जुहोति । परमात्मन इदं0 / सर्वैर्यथाचारं यज्ञोपवीतानेइ ब्राह्मणेभ्यो दत्त्वा विधिना धार्याणि । तत इषे त्वेत्यनुवाकः । आप उन्दन्त्वित्यनुबाकः । घर्मः शिरस्तदयमनिरित्यनुवाकः । अनुमत्यै पुरोडाशमष्टाकपालं निर्वप्रतीति संहिताप्रथम काण्डस्याष्टमप्रश्नाद्यानुवाकः । सह वै देवा - नामिति खण्डद्वयम् । खण्डद्वयाध्ययने पूर्वमुत्तरं च नमो ब्रह्मण इति शान्तिं पठेत् । नात्र ब्रह्मयज्ञविधिः । तत आचार्य उपाकृता वै वेदारूग्रहमेकाहं वाऽनध्यायः कार्य इति शिष्यान्वदेत् । ततश्चित्तं चं स्वाहेत्यादिपूर्णपात्रदानान्तं कृत्वाऽग्रिं संपूज्य विभूतिं धृत्वा विष्णुं संस्मरेत् । नात्र त्रिवृदन्नहोमः । ततरूयहमेकाहं वा स्वाध्यायदिनेषु विरम्य कृतान्तादध्येतव्यम् । इत्युपाकरणप्रयोगः । अथोत्सर्जनप्रयोगः । कर्ता जलसमीप आसनमुपविश्याऽऽचम्य प्राणानायम्य देशकालौ संकीर्त्याधीतानां छन्दसामस्थानोच्छ्रासादिजनितयातयामतानिरासेनास्स्प्यायन वेदोत्सर्गसिद्धिद्वारा श्रीपरमेश्वरप्रीत्यर्थं वेदोत्सर्जनाख्यं कर्म करिध्य इति संकल्पं कृत्वा भरमगोमय मृत्तिकास्नानानि कुर्यात् । भस्माऽऽदाय ईशानाय नमः शिरासे । तत्पुरुषाय नमो मुखे । अघोराय नमो हृदये । वाम * मो गुह्ये । सद्यो0 मः पादयोः । अग्निरिति भस्म0 मा नस्तो0 मत इति शिरःप्रभृत्यङ्गानि भस्मना विलिप्य स्नात्वाऽऽचामेत् । ततो गोपयमादाय गन्धद्वारां du0 श्रियमिति शिरःप्रभृत्यङ्गानि विलिप्य, अग्रमग्रं ca0 सर्वदेति पुनस्तथैव विलिप्य स्नात्वाऽऽचामेत् । अश्वक्रान्ते 0 लोकधारिणीति द्वाभ्यां भूमिमभिमन्त्रय सहस्रपर0 शिनीति दूर्वामभि0 उद्धृताऽसि हुनेति मृत्तिकां गृहीत्वा काण्डात्काण्डात्म0 SA वयमिति द्वाभ्यां दुर्वामादाय मृत्तिके हन me0 मां गतिमिति दूर्वा मृदि प्रतिष्ठाप्य I Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #163
--------------------------------------------------------------------------
________________ 144 संस्कारपद्धती-- यन इन्द्र ha0 इनि प्राध्यां मृत्तिका प्रक्षिपेत् । स्वस्तिदा* इति दक्षिण स्याम् । म्वस्ति न इन्द्रो0 इति प्रतीच्याम् । त्रातारमिन्द्र0 इत्युत्तरस्याम् । परं मृत्यो0 इस लम् । स्योना पृथि0 इत्यधः । गन्धद्वारां0 मृत्तिकां गृहीत्वा उदु त्यं jA0 इति सूर्याय दर्शयित्वा श्रीमें भजतु अल. क्ष्मी नश्यतु इति शिरसि प्रदक्षिणं मृत्तिका विलिप्य सहस्रशीर्षा इति शिरसि । विष्णुमुखा0 इति मुखे । महा5 इन्द्रो0 इति बाह्वोर्म्न्त्रावृत्त्या। सोमान5 इति कुक्ष्योर्मन्त्रात्या । शरीरं ya0 इति शरीरे । नाभिर्मे0 सदिति नाभ्याम् । आपान्तम0 ब्रह्म जज्ञानं0 इति कथ्योः । विष्णो रराटमसीति पृष्ठे । वरुणस्य स्कम्भनमसीति mer3हे । आनन्दनन्दाना0 पस इत्यण्डयोः । ऊरुवोरोज इत्यूर्वोः । जङ्घाभ्यां pa0 इति जङ्घयोः । चरणं पवित्रमिति चरणयोः । इदं विष्णुस्त्रीणि पदेति द्वाभ्यां पाद्त्ल्योः। सजोषा इन्द0 इति दूर्वासहितं शेष शिरास निदध्यात् । सुमित्रा न इत्यद्भिरात्मानमासिच्य दुर्मित्रा इत्यादिभिर्दुष्यं ध्यायन्भूमौ क्षिपेत् । एतानि भस्मगोमयमृत्तिकास्नानानि कृताकृतानि । __ ततो हिरण्य शृङ्ग वरुणं0 इति तीर्थाधिपतिं वरुगं संप्रार्थ्य यन्मे मनसा0 पुनः पुनरितीन्द्रादिदेवताः संप्रार्थ्य नमोऽनयेऽसुम0 नमो'. द्भय इति मन्त्रोक्तदेवता नमस्कृत्य यदपां क्रूरं ya0 इति हस्ताभ्यां जलदोष दूरीकृत्य सागरस्य तु निश्वासो0 रेश्वरेति नमस्कृत्य, अत्या. शनाद0 कतामिति मन्त्रद्वयं पठित्वा शिखां विस्रस्य पुरतः कृत्वाऽको भिमुखः स्नानं कुर्यात् । तत इमं मे गङ्ग0 सुपोमयेति गङ्गादिनदीः संप्रार्थ्य ऋनं च सत्यं. सुत्र इत्युपांशु पठित्वा तदन्ते प्राणमायच्छेन । एवमन्यौ द्वौ प्राणायामो विधाय द्विराचम्य पवित्रे धृत्वा, आपो हि ष्ठा0 च नः । हिरण्यवर्णाः धत्त । पवमानः su0 पुनातु । इति जलस्थो पार्ज कुर्यात् । द्विराचम्य यत्पृथिव्या50 मर्षणः, पुनन्तु वस0 गोप्ता 2 एष पुण्य0 0मयम् 3 धावापृथिव्यो0 शिशाधि 4 इति सर्वत्रान्ते स्नात्वा पुनर्दिवारं तूष्णीं स्नात्वा'' ज्वलति होमि स्वाहेति मन्त्रावृत्त्या द्विराचम्य, अकार्यका रजो भूमि0 इति द्वाभ्यां स्नानं कृत्वा तूष्णी द्विराचामेत् । ततो ब्रह्मादयो ये देवास्तान्देवांस्तर्प0 / भूर्देवास्त0 / भुवो देवा । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #164
--------------------------------------------------------------------------
________________ उत्स्र्ज्ञ्प्र्योग्ः। 145 मुवर्दै । भूर्भुवः सुवर्देवांस्त0 मीति देवतीर्थेन प्राङ्मुखो यज्ञोपवीत्ये. केकाञ्जलिना देवान्संतर्पयेत् । विश्वामित्रादयो य ऋषयस्तानषींस्त0 / भूर्जपीस्त0 / भुवषींस्त0 / सुवरृषींस्त0 / भूर्भुवः सुवर्कषीस्त0 मीति प्राजापत्यतीर्थेनोदङ्मुखो निवीती द्वाभ्यां द्वाभ्यामञ्जलिभ्यामृषीस्तर्पयेत् । वैशम्पायनादयो ये पितरस्तापितस्तर्पया0 / भूः पितूंस्त0 / भुवः पितस्त0 / सुवः पितृस्त । भूर्भुवः सुवः पितस्त0 मीति पितृतीर्थेन दक्षिणामुखः प्राचीनावीती त्रिभिस्त्रिभिरञ्जलिभिः पितूंस्तर्पयेत् । ततो ये के चास्मत्कुले0 डनोदकामति परिधानीयं निष्पीड्य यज्ञोपवीती यन्मया दूषितं0 तर्पयाम्यहमिति यक्ष्मतर्पणं कृत्वा ज्ञानतोऽज्ञानतो वाऽपि यन्मया दुष्कृतं कृतम् । तत्क्षमस्वाखिलं देवि जगन्मातर्नमोऽस्तु ते । / इति नदी क्षमाप्य स्वयमेव देहे शुष्के सति केशजले च सुते शुष्कं वस्त्रं त्रिरवधूयोदक्पाग्वा विस्तार्य परिदध्यात् । परिहितमाः वस्त्रं नाभेरूर्वमेवोत्तारयेत् । ततस्ताहगेवोत्तरीयम् । / ततो भस्मधारणम् । तदिधिः-तत्पुरुषायति भस्म समुद्धृत्ये शानः सर्वविद्यानामिति विशोध्य त्र्यम्बकं यजामह इत्यादायाऽऽपो हि ठेति त्रिभिर्जलं तत्राऽऽनीयानिरिति भस्मेत्यभिमन्य पञ्चाक्षरेण मन्त्रेण ललाटहृदयनाभिकण्ठांसद्वयवाहुद्वय कूपरद्वयप्रकोष्ठद्वयपृष्ठशिरःसु भस्म लेपयेत् । ततो हस्तौ प्रक्षाल्य देवर्षिपितृपूजनं कुर्युः । सर्वे यज्ञोपवीतिनः परस्परं दर्भान्सव्यहस्तेन संप्रयच्छन्त उपलिते प्राक्पवणे देशे दक्षिणहस्तेन त्रिभिस्त्रिभिर्दभैरुदगपवर्गाण्यासनानि कल्पयन्ति । ब्रह्मण आसनं कल्पयामीत्यादि । ततो निवीतिनो देवानामुत्तरत उदीचीननवणे देश उदगग्रैस्त्रिभिस्त्रिभिर्दभैः प्रागपवर्गाण्यासनानि कल्पयन्ति । विश्वामित्रायाऽऽस0 मीति । वसिष्ठकश्यपयोमध्येऽरुन्धत्या A0 / देवेभ्यो दक्षिणतोऽगस्त्याय प्रागग्रमासनम् । अगस्त्यस्य दक्षिणतः प्रागस्त्रिभिस्त्रिभिर्दभैरुदगपवर्गाणि कृष्णद्वैपायनादीनामासनानि कल्पय. न्ति । rudraasnklpnottrmudksprshH| ततः प्राचीनावीतिनः कृष्णद्वैपायनादीनां दक्षिणतो dakSiNAya'stribhistribhirdabhaiH प्रत्यगपवर्गाणि वैशम्पायनादीनामासनानि कल्पयन्ति । ततः सर्वे ब्रह्मणे नमो ब्रह्माणमावाहयामीत्येवं तत्तनाममन्त्रैर्देवर्षिपितृनावाहयेयुः । ततो ब्रह्मणे स्वाहेत्यायुः 19 Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #165
--------------------------------------------------------------------------
________________ 146 संस्कारपद्धतौहेनाभेनार्चनम् । पितृष्वपि स्वाहाशब्द एव न स्वभाशब्दः । ततो ब्रह्माणं तर्पयामीत्येवं फलोदकेन तर्पणं कृत्वा ब्रह्मणे नमः प्रजापतये नम इत्याहन ब्रह्मादीनुपस्थाप्य स्र्वान्विस्र्ज्येयुः। ततोऽपरेण वेदिमत्सर्जनाङ्गभूतहोमार्थ स्थण्डिलं कृत्वा गोमयेनोपलिप्योद्धननादिना संस्कृत्य बलवर्धननामानमग्निं प्रतिष्ठापयामीति प्रतिष्ठाप्य प्रज्वाल्य ध्यायेत् । ततः समिनयमादाय श्रद्ध एहीत्यादि प्राणायामान्तं कृत्वोत्सर्जनहोमकर्मणि या यक्ष्यमाणा इत्यादि यज्ञोपवीतधारणान्तमुपाकरणवत्सर्व कुर्यात् । ततः सर्व इषे त्वेत्यनुवाकमधी यते काण्डादीचा पूर्ववत् । तत आचार्य उत्सृष्टा वै वेदास्यहमेकाहं वाऽनध्यायः कार्य इति शिष्यान्वदेत् । ततश्चित्तं च स्वाहेत्यादिपूर्णपात्र. दानान्तं कृत्वाऽग्निं संपूज्य विभूति धारयेत् । ततः स जलसमीपं गत्वा काण्डात्काण्डात्म0 वयमिति मन्त्रद्वयान्त एकैकां बहीर्वा दूर्या रोपयन्ति । ततो जलाशयं विलोडनेनोमिमन्तं कृत्वा जलाशयावहिः प्राचीमुदीची वा दिशं यावद्धलं शीघ्रं धावनं कृत्वा गृहमागच्छेयुः । ततः सर्वेऽपूपैः सक्तुभिरोदनेनान्यैश्च व्यञ्जनैः पूजनपूर्वकं ब्राह्मणान्भो. जयेयुः । तत्रापूपाः प्रथमं परिवेषणीयास्ततः सक्तवस्तत ओदनस्ततोस्. न्यानि व्यञ्जनानीति परिवेषणे क्रमः । नैवात्र त्रिवृदन्नहोमः । ततः शिष्या आचार्याय हिरण्यं गां वा दक्षिणां दत्त्वा प्रमादादिति विष्णु स्मरेयुः । आचारात्सर्वे सुवृष्टयर्थ पर्जन्यमूक्तानि पठेयुः । इत्युत्स्र्ज्ञ्प्र्योग्ः। अथ सभादीपदानम् । अस्मिन्दिने पतिमत्यो नार्यः सभादीपदानं कुर्वन्ति । एतच्चाऽऽचार. प्राप्तम् । देशकाला संकीर्त्य मम सौभाग्याद्यभिवृदिद्वारा श्रीपरमेश्वरप्रीत त्यर्थ सभादीपदानं करिष्य इति संकल्प्य गणपतिपूजनं विप्रपूजनं च कृत्वा भो दीप ब्रह्मरूपस्त्वं ज्योतिषां प्रभुरव्ययः । सौभाग्यं देहि मे पुत्रानवैधव्यं ca dehi me ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #166
--------------------------------------------------------------------------
________________ वेदपारायणोपाकरणप्रयोगः । श्रावणे मास्युपाकर्मप्रारम्भे विप्रसंनिधौ । ब्रीहितण्डुलापिष्टानां फ्लाशीत्या विनिर्मितम् । / घृतवर्तिसपायुक्तं विमले कास्यभाजने । स्थापितं तण्डुलप्रस्थयुक्पूगीफलसंयुतम् ॥ मातुलिङ्गश्रीफलादिपञ्चसंख्यफलैर्युतम् । अवैधव्यसुपुत्रत्वदीर्घायुःश्रीमुखातये ॥ अभीष्टस्यास्तु मे प्राप्तिर्भवेऽस्मिंश्च भवान्तरे । श्रावण्यां श्रवणः च समायामग्निसंनिधौ । सभादीपं प्रदास्यामि तुभ्यं विष सदक्षिणम् । / इति सदक्षिणं विप्राय दद्यात् । प्रतिगृहामीति विप्रः । एवं पञ्चवर्षपर्यन्तं श्रावण्यां पौर्णमास्यां दीपदानं कृत्वोद्याफ्नं कुर्यात् । __ पञ्चवर्षपर्यन्तं कृतस्य सभादीपदानकर्मणः संपूर्णताया उद्यापनं करिष्य इति संकल्प्य गणपतिं संपूज्य पञ्चप्रस्थसंमितानि पञ्च धान्यानि पश्चसु पात्रेषु भूमौ वा निधाय मध्यस्थधान्यराशौ प्रस्थपरिमितं तण्डुलपूरित पात्रं निधाय तत्र दीपं संस्थाप्य तत्समीपे यथासंभवं सुवर्णनिर्मिते रजतनिर्मिते वा दीपपात्रे यथासंभवसुवर्णनिर्मितां वर्तिकां निधाय तत्समीपे. कासवर्तिकां घृताभ्यक्तां निधाय दीपद्वयं प्रज्वाल्य दीपपात्रद्वयं यज्ञोपवीतेन वेष्टयित्वा वस्त्रद्वयं समीपे संस्थाप्य दीपं विमं च संपूज्य सभादीपदानपूर्णताया इमं सोपस्कर सदक्षिणं सभादीपं संप्रददे न ममति दद्यात् । इति सभादीपदानम् । अथ वेदपारायणोपाकरणप्रयोगः । कर्ता कृतनित्यक्रियः प्राङ्मुख उपांवेश्याऽऽचम्य प्राणानायम्य देशकालो संकीर्त्य मम सकलपापक्षयपुत्रधनधान्य स्वर्गान्य तमकामनासि. द्विद्वारा श्रीपरमेश्वरप्रीत्यर्थ स्वशाखात्मकवेदस्य पारायणं करिष्य इति संकल्पं कुर्यात् । ततस्तदङ्ग गणेशपूजनं पुण्याहवाचनं मातृ0 नान्दी. श्राद्धं च कुर्यात् । ततोऽमुकावरान्वितामुकगोवोत्पन्नोऽमुकशर्माऽहममुकप्र0 तामुकगो0 नममुकशाखाध्यायिनममुकशर्मार्ण. वेदपारायणार्थम विजं त्वां वृण इत्युत्विग्वरणं कुर्यान्मधुपर्क ca । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #167
--------------------------------------------------------------------------
________________ 148 संस्कारपद्धताततः पारायणकर्ताऽऽचम्य प्राणानायम्य देशकालौ संकीर्त्यामुशमणा वृतोऽहमृत्विकर्म करिष्य इति संकल्प्य स्थण्डिलकरणादि विधाय बलवर्धननामानमाथि प्रतिष्ठापयामीति लौकिकायि स्थापयेत् । लतो ध्यात्वा समित्रयमादाय श्रद्ध एहीत्यादि प्राणायामान्तं कृत्वा वेदपारायगोपाकरणहोमकर्मणि या यक्ष्यमाणा इत्यादि व्याहृत्यन्तमुक्त्वा प्रधानहोमे प्रजापति काण्डर्षिमित्यादि सदसस्पतिं चाऽऽज्येन यक्ष्य इत्यन्तमुक्त्वा जयोपहोमे चित्तं चित्तिमित्यादि व्याहृतिहोमान्तं कृत्वा प्रजापतये काण्डर्षये स्वाहेत्यादिप्रधानाहुती त्वा जयोपहोमादि सर्व होमशेष समापयेत् । नात्र त्रिवृदन्नहोमः । ततो ब्राह्मणान्संपूज्य कर्मसागुण्याय विष्णुं संस्मृत्य दर्भासनोपविष्टो दर्भपाणिः प्राङ्मुख उपविश्याऽऽचम्य प्राणानायम्य प्रणवमुच्चार्य वाम्यत इषे त्वेत्यादिकं यथापाठं साङ्ग वेदपारायणमारभेत । प्रश्नान्तेऽनुवाकान्ते वा विरमेत् । प्रत्यहं प्रहरद्वयपर्यन्तं यावत्पारायणं भवति तावत्कर्तव्यम् । अतित्वरायां साधप्रहरद्वयपर्यन्तम् । आरण्यकमपाठकेषु मध्ये विरामेऽपि तत्तत्पाठकस्योत्तरां शान्ति कुर्यात् । द्वितीयदिने पूर्वा शान्ति कृत्वा कृतान्तादारभेत । कर्मसमाप्त्यन्तं ब्रह्मचर्यमधःशयनं स्वल्पं हविष्याशनं च कार्यम् । शक्तौ सत्यामुपोषणम् । पतितरजस्वलादिसंभाषणं तत्समक्षमध्ययनं च न कुर्यात् । ऋत्विकर्तृके पारायणेऽपि पारायंणकारयित्राऽपि नियमाः कार्या एव । इति वेदपारायणोपाकरणप्रयोगः । अथ वेदपारायणोत्सर्जनप्रयोगः । पारायणकर्ता समाप्ने पारायणे प्राचीमुदीची वा दिशमुपनिष्क्रम्यापा समीपे शुचौ देश उपविश्याऽऽचम्य प्राणानायम्य देशकालो संकीर्त्य मया कृतस्य वेदपारायणस्य साङ्गतासिद्धिद्वारा श्रीपरमेश्वरप्रीत्यर्थ वेदपारायणोत्सर्जनाख्यं कर्म करिष्य इति संकल्पं कुर्यात् । यदा तु स्वकर्तृकमेव पारायणं तदा गृह्यानो होमस्य कर्तव्यत्वात्तदर्थ गमनवेलायामेव पूर्ववदानं समारोप्य तेन सहैव गच्छेत् । ततस्तदङ्ग गणपतिपूजनं पुण्या0 मातृ* नान्दी0 च कुर्यात् । तत ऋत्विक्पूर्वोक्तरीत्या स्नान. विधि देवर्षिपितृपूजनं च कुर्यात् । ततोऽपरेण वेदिमनिमुपसमाधायेत्यादि प्राणायामान्तं कृत्वा वेदपारायणोत्सर्जनहोमकर्मणि या यक्ष्यमाणा Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #168
--------------------------------------------------------------------------
________________ नित्यस्नानतर्पणयोः प्र्योग्ः। 449 इत्यादि व्याहृत्य न्तमुक्त्वा प्रधान होमे प्रजापति कापडपिमित्यादि सदसस्पतिं चाऽऽज्येन यक्ष्य इत्यन्त मुक्त्वा जयोपहोमे चित्तं चित्तिमित्यादि व्याहृतिहोमान्तं कृत्वा प्रजापतये काण्डर्षये स्वाहेत्यादिप्रधानाहुतीर्तुत्वा जयोपहोमादिस होमशेषं समापयेत् । नैवात्र दिन्नहोमः । ततो यजमान ऋत्विद्वारा पारायण ऋत्विजे सुवर्णगोदानवस्त्ररथाद्यन्यतमा यथाविभवं दक्षिणां दत्ताऽपूः सक्तुभिरोदनेनान्यैश्च व्यञ्जनेआह्मणापूजनार्वकं भोजयित्वा भूयसीं दत्त्वाऽग्निं संपूज्य विभूतिं धृत्वा लौकिकानो होमश्चेत्तमग्निं गच्छ गच्छेति विसृज्य प्रमादादिति विष्णुं स्मरेत् । इति वेदपारायणोत्सर्जनप्रयोगः । / अथ नित्यस्नानतर्पणयोः प्रयोगः । कर्ता प्रातरुत्थापनादि दन्तधावनान्तं नित्यविधिं कृत्वा स्नानसामग्री गृहीत्वा जलसमीपं गत्वोद्धृतजलेन मुखं पाणी पादौ च प्रक्षाल्यो. दकं स्पृष्ट्वा मलापकर्षणस्नानं कृत्वा बद्धशिखो दर्भपाणिः प्राङ्मुख आच. म्य प्राणानायम्य देशकालौ संकीर्त्य मम सकलपापक्षयपूर्वककर्माधिकारसिद्धिद्वारा श्रीपरमेश्वरप्रीत्यर्थ प्रातःस्नानमहं करिष्य इति संकल्प्य तीर्थ संप्रार्थेमं मे गङ्ग इति पाणिनोदकमावर्त्यत च सत्यं चाभीद्धादिति व्यावृता तुचेनाघमर्षणमन्त्रेण जले त्रीन्प्राणायामान्कृत्वाऽऽपो हि ष्ठेति तिसभिहिरण्यवर्णाः शुचयः पावका इति चतसृभिः पवमानः सुवर्जन इत्यनुवाकेन च सर्वमन्त्रान्त एकवारं प्राङ्मुखः सात्वा द्विराचम्य स्नानाझं तर्पणं कुर्यात् । दैवे तर्पण एकैकाञ्जलिभृषितर्पणेऽञ्जलिद्वयं पित्र्ये'. ञ्जलित्रयम् । ब्रह्मादयो ये देवास्तान्देवांस्तर्पयामि । भूर्देवां0 भुवर्देवां0 सुवर्देवां0 भूर्भुवः सुवर्देवांस्तर्पयामि । निवीती विश्वामित्रादयो य ऋषयस्तानृषीस्तर्पयामि । भूपी0 / भुवरृषीं । सुवर्कपीस्तर्पयामि । इत्युपन्सितर्ण्य प्राचीनापीती वैशम्पायनादयो ये pitarastAnpiti'stapa. यामि । भूः पितृनित्यादिना पितृन्सतर्पयेत् । ततो वस्त्रपरिधानं कृत्वा संध्यावन्दनादि नित्यकर्म विधाय ब्रह्मयज्ञविधिना ब्रह्मयज्ञं कुर्यात् । गृहे स्नानं तु गृहद्वाराभिमुखम् । गृहे स्नान आदावेव संकल्पं कृत्वा शीतासूष्णा आनीय मलापकर्षस्नानादि कुर्यात् । अत्राघमर्षणं मार्गनं तर्पणं च नास्ति । स्नानान्त एवाऽऽचमनम् । / इति नित्यस्नानतर्पणयोः प्रयोगः । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #169
--------------------------------------------------------------------------
________________ संस्कारपद्धतौ अथ ब्रह्मयज्ञपयोगः । कोंदिते सूर्ये प्रातोमानन्तरमकृतप्रातराशो ग्रामात्माच्यामुदीच्या. मैशान्यां वा दिशि यावति देशे स्वग्रामच्छदींषि स्वगृहच्छदींषि वा न दृश्यन्ते तावति दूरे नदीतीरे देवखातादितीर्थेऽन्यस्मिन्नपि शुद्ध देशे वा गत्वा हस्तौ पादौ प्रक्षाल्याऽऽचम्य प्रदक्षिणमात्योपवीती भूत्वा जलं नमस्कृत्य प्रयतः प्राङ्मुख उपविश्याऽऽचम्य प्राणानायम्यापः स्पृष्ट्वा देशकालौ संकीर्त्य श्रीपरमेश्वरप्रीत्यर्थं ब्रह्मयज्ञेन यक्ष्य इति संकल्य हस्तौ जलेन प्रक्षाल्य त्रिराचम्य सोदकेनाङ्गुष्ठमूलेन द्विरोष्ठी संमृज्याऽऽर्द्राङ्गुलिभिरोष्ठी सकृदुपस्पृश्य दक्षिणहस्तेन सव्यं पाणिं पादौ च प्रोक्ष्याऽऽर्दाङ्गुलिभिः शिरश्चक्षुषी नासिके श्रोत्रे हृदयमालभ्य प्रत्यालम्भमपः संस्पृश्यैतत्कर्मागमाचमनं कृत्वा प्रभूतान्मागग्रान्दर्भानास्तीर्य पाण्योः पवित्रे धृत्वा दक्षिणोत्तरी पाणी पादौ च कृत्वैवंभूतस्तेषु दर्भेषु प्राङ्मुख एवाऽऽसीनः प्रणवमुच्चार्य भूर्भुवः सुवरिति तिस्रो व्याहृतीः पठित्वा, भूस्तत्सवितुर्वरेण्यम् । भुवो भर्गो0 महि । सुवाधिक यात् । भूर्भुवस्तत्सवि0 महि । सुवर्षि0 यात् । भूर्भुवः सुवस्तत्सवि0 महि । धियो0 यात् । इत्येवं व्याहृतिवर्जितां वा पच्छोऽर्धर्चशोऽनवानं गायत्रीमधीत्य द्यावापृथिव्योः संधिमीक्षमाणः संमील्य वा यथा युक्तमात्मानं मन्येत तथा युक्त इषे त्वेति काण्डं प्रपाठकमात्रमनुवाकमा वा मनसा यथाशक्त्यधीत्य प्रज्ञातं निधाय नमो ब्रह्मण इति परि. धानीयामृचं त्रिः पठित्वा प्रणवमुच्चारयेत् । अत्र ब्रह्म भूर्भुवः सुवः, OM शान्तिः शान्तिः शान्तिः, इति । ततोऽप उपस्पृश्य पूर्वोक्तं कर्माङ्ग. माचमनं कृत्वा प्रमादादिति विष्णुं स्मरेन् । ततो गृहमागत्य मष्टिमात्रम. नमपि कस्मैचिद्राह्मणाय दक्षिणां दद्यात् । एवमेव दिनान्तरे विरामोत्तरवेदमारभ्य पठेत् । एवरीत्या संहितां ब्राह्मणमारण्यकं च पठेत् ! शिक्षा कल्पो व्याकरणं ज्यौतिषं छन्दो निरुक्तमित्यङ्गानि. तत्ताईने वेदाध्ययनोत्तरमेव क्रमेण प्रज्ञातदेशादारभ्याध्ये तव्यानि । पुराणेतिहासादीनां वेदार्थोपबृंहकत्वादङ्गेवान्तीवादेतल्याटोऽपि प्रज्ञानप्रदेशादारभ्यैव दिनान्तरे कार्यः । आरण्पकमपाठकेवु मध्ये विरामेऽपि तत्तलपाठकस्यो.. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #170
--------------------------------------------------------------------------
________________ तर्पणविधिः । तरां शान्ति कृत्वाऽनन्तरं नशे ब्रह्मण इति परिदध्यात् । द्वितीयदिने गायत्रीपाठानन्तरं तत्तत्प्रपाठकस्य पूर्वी शान्ति कृत्वा कृतान्तादारभेत । अनध्याये स्वल्पो ब्रह्मयज्ञः कार्यः H । इति ब्रह्मयज्ञप्रयोगः । 451 अथ तर्पणविधिः । ततो देवर्षिपितृतर्पणं कुर्यात् । मध्याह्नसंध्योत्तरं वा तर्पणम् । अकृतब्रह्मयज्ञस्तु मध्याह्नसंध्योत्तरं ब्रह्मयज्ञं कृत्वा तर्पणं कुर्यात् । तद्यथाशुचौ देशे प्राङ्मुख उपविश्य देशकालौ संकीत्यै देवर्षिपितृतृत्वर्थे तर्पणं करिष्य इति संकल्प्य शुद्धदेशे प्रागग्रान्दर्भानास्तीर्य ताम्रपात्रमक्ष. तसंयुक्तं जलन पूरयित्वाऽञ्जल मार्गग्रान्दर्भान्गृहीत्वा यज्ञोपवीती देवतीर्थेनाऽऽस्तृतेषु प्रागग्रेषु कुशेष्वग्रभागेऽक्षतव्रीहितण्डुल संयुक्तेन जलेनैकैकाञ्जलिं ब्रह्माद्यङ्गिरोन्तेभ्यो देवेभ्यो दद्यात् । ताम्रादिभाजनान्तरे जले वा तर्पयेत् । तत उदङ्मुखो निवती कनिष्ठाङ्गुलिद्वयमूलप्रदेशात्मकेन प्राजाप त्येन तीर्थेनोदगग्रेवास्तृतेषु कुशेषु मध्यभागे यवमिश्रितजलेन विश्वामित्रादीतिहासपुराणान्तेभ्यो द्वौ द्वावञ्जली दद्यात् । सकृन्नान्नाऽपरस्तूष्णीम् । ततो न्यश्चितसव्यजानुदक्षिणामुखः प्राचीनावीती पितृतीर्थेन दक्षि णाग्रेष्वास्तृतेषु कुशेषु मूलभागे कृष्णतिलमिश्रितं जलमादाय तेन वैशम्पायनाद्येक पत्न्यन्तेभ्यस्त्रींस्त्रीनञ्जलीन्दद्यात् । सकृन्न म्ना द्विस्तूष्णीम् । ततः पित्रादीन्सर्वान्पितॄंस्तर्पयेत् । तत्र सापत्नमातृव्यतिरिक्तैकोदिष्टस्त्रीभ्य एकैक उदकाञ्जलिर्देयः । असंभवे सव्यान्वारब्धदक्षिणहस्तेन वा तर्पणम् । शुचिभूमिपात्रालाभे जलतीर उपविश्योक्तप्रकारेण जल एव तर्पयेत् । तत्र दक्षिणहस्तेन प्रतितर्पणमक्षतानां तण्डुलानां यत्रानां च ग्रहणम् । सव्यहस्तेन तिलानाम् । जीवत्पितृकेण स्वेकपत्न्यन्तानामेव तर्पणं कार्यम् । तर्पणे श्वेता एव तिला ग्राह्याः । प्रकोष्ठपर्यन्तमेव तस्य प्राचीनावीतम् । ततो ये पितृवंश्या मातृवंश्या ये चान्येऽस्मत उदकमर्हन्ति तांस्तर्पयामीति प्रथममवसानाञ्जलिं दत्त्वा Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #171
--------------------------------------------------------------------------
________________ .152 संस्कारपद्धती- यत्र कचन संस्थानां क्षुत्तृषोपहतात्मनाम् । तेषां हि दत्तमक्षय्यमिदमस्तु तिलोदकम् ॥ इति द्वितीयमञ्जलिं दत्त्वा येस्बान्धवा बान्धवा वा येऽन्यजन्मनि बान्धवाः । ते तृप्तिमखिलां यान्तु यश्वास्मत्तोऽम्बु वाञ्छति । / इति तृतीयमञ्जलिं दद्यात् । विस्तरेण तर्पणं कर्तुमसमर्थः प्रपितामही * पर्यन्तं तर्पयित्वा ये पितृवंश्या इत्यादिना तर्पयेत् । एतावदपि कर्तु - -मसमर्थ: आब्रह्मस्तम्बपर्यन्तं देवर्षिपितृमानवाः । तृप्यन्तु पितरः सर्वे मातृमातामहादयः । / अतीत कुलकोटीनां सप्तद्वीपनिवासिनाम् । आब्रह्मभुवनाल्लोकादिदमस्तु तिलोदकम् ॥ इत्यनेनैव तर्पयेत् । अथवा आब्रह्मस्तम्बपर्यन्तं जगतध्यत्वित्यञ्जलि - त्रयं दद्यात् । जीवत्पितृकस्य नैतत् । ततो द्विराचम्य सूर्यायोदकाञ्जलिं दद्यात् । तत्र मन्त्रः-- नमो विवस्त्रते ब्रह्मन्भास्वते विष्णुतेजसे । जगत्सवित्रे शुचये सवित्रे कर्मदायिने ॥ इति । इति तर्पणविधिः । अथ यज्ञोपवीतविधिः । कार्पासक्षौमगोवालशणवल्क तृणादिकम् । यथासंभवतो धार्यमुपवीतं द्विजातिभिः ॥ शुचौ देशे शुचिः सूत्रं संहताङ्गुलिमूलके । आवेष्टय षण्णवत्या च त्रिगुणीकृत्य यत्नतः ॥ अब्लिङ्गकैस्त्रिभिः सम्यक्प्रक्षाल्यो कृ (वृतं तु यत् । अप्रदक्षिणमावृत्तं सावित्र्या त्रिगुणीकृतम् ॥ अधः प्रदक्षिणावृत्तं समं स्यान्नवसूत्रकम् । त्रिरावेष्ट्य दृढं बद्ध्वा हरिब्रह्मेश्वरान्न्यसेत् ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #172
--------------------------------------------------------------------------
________________ य्ज्ञ्योप्वीत्विधिः। 153 सूत्र सलीमकं यच्च सतः कृत्वा विलोमकम् । साविया दशकृत्वोऽद्भिर्मन्त्रिताभिस्तदुक्षयेत् । / विच्छिन्नं चाप्यधो यातं भुक्त्वा निर्मितमुत्सृजेत् । पृष्ठदेशे च नाभ्यां च धृतं यद्विन्दते कटिम् । / तद्धार्यमुपवीतं स्यान्नातिलम्ब न चोच्छिम् । स्तनादूर्ध्वमधी नाभेधार्थ स्यान्न कथंचन । ब्रह्मचारिण एक स्यार नातस्य द्वे बहूनि वा । गृहस्थेन तु द्वे धार्य श्रोते स्मार्ते च कर्मणि । / यज्ञोपवीतं परममिमं मन्त्रमुदीरयन् । तृतीयमुत्तरीयं स्याद्वस्त्राभाये तदिष्यते । / ब्रह्मसूत्रे तु sa'se स्थिते यज्ञोपवीतिता । प्राचीनावीसिताऽसव्ये कण्ठस्थे तु निवीतिता । / वस्त्रं यज्ञोपवीतार्थे त्रिवृत्सूत्रं तु कर्मसु । / कुश मुञ्जबालतातुरज्जुर्गा सर्वकर्मसु । / इति स्मृत्यर्थ सारे । प्रकारान्तरं च ब्राह्मणेन तत्कन्यकया वा कृतं सूत्रमानीय भूरिति प्रथमां षण्णवती मिनोति । भुव इति द्वितीयां सुवरिति तृतीयां मीत्वा पलाशपत्रे संस्थाप्याऽऽपो हि प्ठेति तिमभिर्हिरण्यवर्णा इति चत. सभिः पवमानः सवर्जन इत्यनुवाकेन चाभिषिच्य गायच्या वाऽभिषिच्य वामहस्तै कृत्वा त्रिः संताडय भूरानि च पृथिवीं च मां च । त्रीश्व लोकान्संवत्सरं च । प्रजापतिस्त्वा सादयतु । तया देवतयाऽगिरस्वद्ध्रुवा सीद । भुवो वायुं चान्तरिक्षं च मां च । त्रीश्च लोकान्सं0 / स्वरा; दित्यं च दिवं च मां च । त्रीश्च । भूर्भवः स्वश्चन्द्रमसं च दिशश्च मांच । त्री श्वः सीदेत्यन्तेन चतुर्थेन ग्रन्थि कृत्वा, ओंकारं प्रथमतन्तौ न्यसा. मि । अनि द्विः । नागांस्तृ । सोमं c0| पितृन्पश्च । मजापति षष्ठ । वायुं sa0 / सूर्यमष्ट । विश्वान्देवानव0 / इति नवसु तन्तुषु यथायथमावाह्य चतुर्थ्यन्तै ममन्त्रः संपूज्य देवस्य त्वेत्यादायोद्वयं तम. सस्परीत्यादित्याय दर्शयित्वा यज्ञोपवीतमिनि धारयेत् । इति बौधायनो. तयज्ञोपवीतनिर्माणविधिः । / इति यज्ञोपवीतविधिः । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #173
--------------------------------------------------------------------------
________________ 154 संस्कारपद्धतौ-- 'अथ कुशाद्याहरणादिविधिः । कुशाः काशा यवा दूर्वा उशीरास्तु सकुन्दकाः । गोधूमा व्रीहयो mA~jA दश दर्भाः सवलत्रजाः ॥ नभोमासस्य दर्शे तु शचिर्दर्भान्समा हरेवं । अयातयामास्तें दर्भा नियोज्याः स्युः पुनः पुनः ॥ मासे नमस्यमावास्या तस्यां दर्भेच्चयो मतः ॥ इति च । अथ कुशच्छेदनमन्त्रः- शुचौ देशे शुचिर्भूत्वा स्थित्वा पूर्वोत्तरामुखः । ओंकारेण तु मन्त्रेण कुशान्स्पृष्ट्वा द्विजोत्तमः ॥ विरिञ्चिना सहोत्पन्न परमेष्ठिनिसर्गज I मुद सर्वाणि पापानि कुश स्वस्तिकरो भव ॥ इमं मन्त्रं समुच्चार्य ततः पूर्वोत्तरामुखः । हुंफट्कारेण दर्भास्तु सकृच्छित्त्वा समुद्धरेत् ॥ इति । अमूला देवकार्येषु प्रयोज्यास्तु जपादिषु । सप्तपत्राः कुशाः शस्ता दैवे पित्र्ये च कर्मणि ॥ अनन्तर्गर्भिणौ साम्रौ यदि ताभ्यां पवित्रकम् । चतुर्भिश्चाभिचारे स्यात्रिभिरेवेति केचन । सपवित्रः सदर्भों वा कर्माङ्गाचमनं चरेत् । नोच्छिष्टं तद्भवेत्तस्य भुवस्वोच्छिष्टं तु वर्जयेत् ॥ यैः कृतः पिण्डनिर्वाणः श्राद्धं वा पितृतर्पणम् । विण्मूत्रादिषु ये दर्भास्तेषां त्यागोऽभिधीयते । / नीवमध्ये स्थितास्त्याज्या यज्ञभूमौ स्थितास्तथा । न ब्रह्मग्रन्थिनाऽऽचामेन्न दूर्वाभिः कदाचन ॥ स्नाने दाने तथा होमे स्वाध्याये पितृतर्पणे । सपवित्रौ सदर्भों वा करौ कुर्वीत नान्यथा ॥ अथ पवित्रलक्षणम् - अनन्तर्गमितं साग्रं कौशं द्विदलमेव च । प्रादेशमात्रं विज्ञेयं पवित्रं yatra kutracit // Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #174
--------------------------------------------------------------------------
________________ kushaadyaahrnnaadividhiH| 155 द्वयगुलं मूलतः कुर्याद्ग्रन्थिरेकाङ्गुलस्तथा । चतुरगुलमग्रं स्यात्पवित्रस्य च लक्षणम् । / पवित्रे दर्भसंख्या चतुर्भिर्दर्भपिजूलइआभ्यां वाऽथ पवित्रकम् । देवे कर्मणि कर्तव्यं पिये तरिभिरीरितम् । / दर्भाभावे स्वर्णरूप्यताम्ररत्नैः क्रिया सदा । / इति । अथ कुशविधिः-- समित्पुष्पकुशादीनि ब्राह्मणः स्वयमाहरेत् । शूद्रानीतैः क्रयक्रीतैः कर्म कुर्वम्पतत्यघः ॥ आदिशब्देन दूर्वादि । लक्षपुष्पार्चनादौ तु क्रयक्रीतनिषेधो न । लक्षपुष्पार्चनादौ तु क्रयक्रीतमपीष्यते । इत्युक्तः । अत्राप्यादिशब्देन दूर्वादि । अहन्यहानि कर्मार्थ कुशच्छेदः प्रशस्यते । / कुंशा धृता ये पूर्वत्र योग्याः स्युनोंत्तरत्र ते ॥ कुशान्काशांश्च पुष्पाणि गवार्थ च तृणादिकम् । निषिद्धे चापि गृह्णीयादमावास्याहनि द्विज्ः॥ मासि मास्यांहता दर्भास्तत्तन्मास्येव चोदिताः ॥ इति । इति kushaacaahrnnaadividhiH|| इति श्रीमदभ्यंकरोपाभिधेयकाशीनाथसूरिसूनुंभास्करसूरिकृता वीक्षितकृतसंस्काररत्नग्रन्थमूलिका लध्वी प्राथमिक संस्कारपद्धतिः समाप्ता । emes Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #175
--------------------------------------------------------------------------
________________ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #176
--------------------------------------------------------------------------
________________ atha bhaTTagopInAthadIkSitaviracitazrautasmArtaMtadubhayayAjJi kopayuktopodghAtagataviSayAnukramapradarzakapatram / * .... randdar mr wrr . . . विस्स्य्ः। पृष्ठम् । प्न्ग्क्स्सिः। भङ्गलाचरणम् ... .... विद्यागणपत्यादिवन्दनं गुरुवन्दनं मातापितवन्दनं सत्याषाढमुनिवन्दनं च .... ... धर्मप्रशंसा .... ... ... . धर्मलक्षणम् .... धर्मलक्षणेऽव्याप्त्यादिदोषनिरासार्थ पदकृत्यप्रयोजनमदर्शनम् धर्मे प्रत्यक्षादिकं न प्रमाणं किंतु चोदनैव प्रमाणम् अधर्मलक्षणसूचनम् ..... ... इष्टानिष्टप्रापके कर्मणी एव धर्माधर्मावित्यत्र प्रमाणम् धर्मस्य लक्षणान्तर णि .... धर्मशब्दार्थनिर्णयः .... शिष्टाचाररूपं धर्मलक्षणम्.... अनुपादेयवचनानां लक्षणम् अननुष्ठेयधर्मकथनम् ... धर्मस्य साक्षात्फलकथनम् तत्र भगवद्गीतास्थं प्रमाणम् गणेशगीतास्थं प्रमाणम् .... साधारणधर्मकथनम् .... तत्रैव प्रमाणान्तरम् .... असाधारणधर्मकथनम् भगवद्गीतोपवर्णितासाधारणधर्माः गणेशगीतास्थासाधारणधर्माः शूद्रस्यासाधारणधर्मः ... सदाचारस्य फलकथनम् ... सदाचाराकरणे प्रत्यवायकथ0 लोकिकाचारस्याप्यावश्यकत्वक0 * * * * * * * * * * * * * * * * * * * * * For wr or ur ur 2 29 vvor or 15 Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #177
--------------------------------------------------------------------------
________________ 0 0 (2) विस्स्य्ः। पृष्ठम् । पतिः । दुराचारिणो निन्दा .... 9 18 सदाचारलक्षणकथनम् .... सतां लक्षणकथनम् .... 10 12 शिष्टानां लक्षणम् ... सतामपि सन्नेवाऽऽचारो ग्राह्य इत्यत्र श्रुप्तिः प्रमाणम् उपनिषत्पदनिर्वचनम् ..... मोक्षार्थिनो नित्यनैमित्तिककर्माचरणप्रतिपादनम् ... मुमुक्षोः फलासक्तिनिषेधः.... योगलक्षणकथनम् .... .... संप्रज्ञातयोगस्य भेदकथनम् असंमज्ञातयोगस्य भेदकथनम् योगस्य ज्ञानोपायत्वकथनम् यमनियमादीनां फलानि ... यमनियमलक्षणकथनम् ... फलासक्तिं विना कर्मकरण एव ज्ञानं ज्ञाने सत्येव च मोक्ष इत्यत्र श्रुतिप्रदर्शनम् ... .... .... नित्यनैमित्तिकाभ्यामुपात्तदुरितपरिहारकथनम् कर्मणां ज्ञानेच्छासंपादकत्वकथनम् .... कर्मणां संस्कारकत्वकथनम् ... 12 संस्कारकथनम् ... 12 पाकयज्ञसंस्थाशब्दनिरुक्तिः .... 13 हविर्यज्ञसंस्थाशब्दनिरुक्तिः .... 13 संस्थानामकरणे प्रत्यवायकथनम् ... 14 संस्थाशब्दनिर्वचनम् ... सोमयज्ञसंस्थाशब्दनिरुक्तिः साक्षान्मोक्षसाधनं ज्ञानमेवेति कथ0 .... .... .6 2 मुख्या मुक्तिः कैवल्यमिति कथ0 .... सालोक्यादिचतुर्विधमुक्तिकथ0 ... कैवल्याख्यमुक्तिस्वरूपकथ. सालोक्यादिमुक्तित्रये प्रमाणक0 ... * * * * * aaaaaaa . . : ae & # # # Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #178
--------------------------------------------------------------------------
________________ मदशनम् .. विस्स्य्ः। पृष्ठम् । पङ्क्तिः । सामीप्यमुत्तो प्रमाणप्रदर्शनम् कैवल्यमुक्ती प्रमाणप्रदर्शनम् केवलकर्मणश्चन्द्रलोकप्राप्तिक0 . प्रतीकाद्युपासनात्रयवतः सालोक्यादिप्राप्तिप्रतिपादनम् ब्रह्मज्ञानवतः कैवल्यप्राप्तिकथ0 सालोक्यादिचतुर्विधमुक्ति स्वरूपप्रतिपादनम् ... कर्ममियादिचतस्रो वासना जायन्ते ताभिश्च चित्तशुद्धिरिति प्रतिपादनम् .... .... चतुर्विधवासनानां स्वरूपकथ0 .... ज्ञानद्वारा कर्मणां मोक्षसाधनत्वप्रतिपादनम् .... काशीमरणान्मुक्तिरित्यत्र ज्ञानद्वारैवेति सिद्धान्तप्रतिपादनम् .... 17 कर्मभिनिःश्रेयसमित्यत्रत्यनिःश्रेयसशब्दार्थप्रतिपादनम् सामान्यतोऽधिकारिकथनम् शास्त्रशब्दार्थप्रतिपादनम् ... त्रैवर्णिकस्त्रीणामप्यधिकारित्वकथनम्... शूद्राणामग्न्याधानादिवधिकारित्वनिराकरणवर्णनम् अनधीतस्याकिंचनस्य च नित्यनैमित्तिकेष्वधिकारकथनम् मृतभार्यस्यापि स्वार्थमाधानम् .... .... विहितप्रतिषिद्धयोनित्यनैमित्तिकयोर्यथाक्रममकरणे करणे दोषकथनम् .... ... .... कर्मभिनिःश्रेयसं तानि शब्द लक्षणानीत्यादिमूत्रार्थवर्णनम् द्रव्यसंपत्तावेव सोमयागः कार्य इति कथनम् ... संपदभावे यज्ञकरणे दोषकथ0 ... तत्रैव मनुवचनप्रदर्शनम् ... .... द्रव्यसंपदभावे यज्ञकरणे दोषप्रतिपादकवचनानि काम्यकर्मविष- ... याणीति प्रतिपादनम् ... .... सर्वकर्माणीश्वरार्पणबुद्धया क. ... रणीयानीति प्रतिपादनम् 02222222222222222 .... 21 13 Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #179
--------------------------------------------------------------------------
________________ विषयः । ब्रह्मार्पणसुद्धा कर्मकरणे पद्मपुराणस्थवचनप्रदर्शनम् ब्रह्मार्पणशब्दार्थप्रतिपादनम् ब्रह्मार्पणबुद्धया कर्माचरणे फला धिक्यप्रतिपादनम फलासङ्गं त्यक्त्वा कर्मणि कृते तत्कर्म ज्ञानिनं नैव लिम्पतीति कथनम् षट्कर्ममध्ये कर्मत्रयं द्विजस्य जीविके ... ति प्रतिपादनम् प्रतिग्रहे विशेषकथनम् राजप्रतिग्रहनिषेधस्तूच्छात्रतिराजविषय इति प्रतिपादनम् यजनस्य त्रैविध्यकथनम् यजनफलप्रतिपादनम् तत्रैव भारतस्थं प्रमाणम् ज्ञानपूर्वकं सर्वकर्मकर्तव्यताकथनम् ज्ञानाभावेऽपि श्रद्धापूर्वकस्य कर्मणो .... वैयर्थ्याभावप्रतिपादन m श्रद्धास्वरूपप्रतिपादनम् भक्त्यैव सर्वकर्माणि कर्तव्यानीति कथ0 गौण मुख्यभेदेन भक्तिद्वैविध्य कथनम् ... मुख्यभक्तिलक्षणप्रतिपादनम् ... गौणभक्तिलक्षणकथनम् अव्यक्तं ब्रह्म भक्त्या प्रत्यक्षं भवतीति ka0 चित्तशुद्धिरहितस्य बाह्यशुद्धिवैफल्य - .... कथनम् चित्तसंस्कारकथनम् अकाले कृतस्य कर्मणः कालमा ..... सौ पुनः कर्तव्यता कथनम् द्रव्यादिभ्यः कालस्य प्राधान्यकथ0 ... .... ... ... ... ( 4 ) ... ... Shree Sudharmaswami ङ्यन्भन्दर्-ऊमर, षुरत् ... .... .... : ... ... पृष्ठम् । पङ्किः । .... ... ... .... .... ... ... .... ... .... .... ... : .... 21 21 22 22 23 m 2.3 23 24 x x x x 24 24 24 25 25 25 26 26 26 23 w w 26 26 27 27 19 23 11 17 17 20 3 10 15 25 12 63 28 " 16 21 29 Sc www.umaragyanbhandar.com
Page #180
--------------------------------------------------------------------------
________________ 0 . CC . . . विषयः । पृस्स्त्थ्म्। पङ्क्तिः । सर्वस्य फर्मणो गौणकालकथनम् ... मुख्यकालातिक्रमे गौणकालेऽनुष्ठान-... प्रकारकथनम् ... .... ... 27 17 प्रधानस्याफरणे तद्विषये विचारः ... .... 27 20 काम्यकर्मणि विशेषकथनम् प्रतिनिधिस्वीकारानन्तरं मुख्यलाभे विशेषकथनम् सर्वकर्माणि शुद्धात्मना शुद्धदेशादिषु सत्सु कर्तव्यानीति कथनम् .... धर्मदेशकथनम् ... पुराणान्तरे पुण्यदेशकथनम् स्नातस्यैव कर्माधिकारित्वकथनम् .... असामर्थ्ये गौणस्नानकथनम् अहतवासोधारणमहतवासःस्वरूपमहतस्याशुचिस्पर्श शुति कारं चाऽऽह .... ... धौनवस्त्रधरस्यैव कर्मकर्तव्यताक्थनम् एकवस्त्रेण कर्मकरणे निषेधकथनम् .... एकवस्खलक्षणप्रतिपादनम् .. तत्रैव विशेषान्तरकथनम् ... नग्नभेदकथनम्... ... कर्मविषये स्मृत्यन्तरस्थः कश्चिद्विशेषः छललक्षणकथनम् ... छलस्य त्रैविध्यकथनम् .... कचित्पदेशे कर्माचरणनिषेधः द्वीपान्तराललक्षणम् ... तिलकं धृत्वा कर्मकर्तव्यताकथनम् .... मृदा तिर्यपुण्ड्रनिषेधो भम्मनोर्ध्वपुण्डनिषेधश्च कदा केन पुण्डः कर्तव्य इति कथनम् अमोढपादः सन्कर्म कुर्यादिति कथनम् प्रौढपादलक्षणम् कृतावसक्थिकशब्दार्थः .... Homos & 2 Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #181
--------------------------------------------------------------------------
________________ (6) पृष्ठम् । पङ्क्तिः । ... 33 27 ... 33 .29 ... 34 2 C .... 34 . 35 WAD 3 विस्स्य्ः। स्वस्तिकासनलक्षणम् पद्मासनलक्षणम् अर्धासनलक्षणम् सुखासनलक्षणम् आमनान्याह व्यास: ... निषिदान्यासनानि कर्मकाले हस्तयोर्दर्भधारणं कर्तव्यामिति कथनम् ... पवि: प्रन्थिलक्षणम् ब्रह्मग्रन्थिलक्षणम् पवित्रलक्षणम् ...... ... पवित्र दर्भसंख्याकथनम् ... केषांचित्पदार्थानामयातयामत्वक0 वर्यदर्भकथनम् ... देवपित्र्यकर्मणि दर्भग्रहणव्यवस्था समित्पुष्पादीनां ब्राह्मणेन संपादनम् कुशग्रहणविधिकथनम् कुशग्रहणकालकथनम् .... तत्रैव कालान्तरकथनम् ... अत्रासंभवे कालान्तरम् ... निषिद्धेऽपि दिने कुशपुष्पादीनां ग्रहणकथनम् वनस्पतिषु सोमवसतेः कालकथनम् विशेषतः पवित्रलक्षणम् ... तत्रैव वचनान्तरम् .... पवित्रधारणं क कार्यमिति कथनम् पवित्रपाते प्रायश्चित्तकथनम् पवित्रत्यागे विशेषकथनम् कुशाभावे काशादीनां ग्रहणम् हेम्नः पवित्रस्य प्राशस्त्यकथनम् ... जीवत्पितकस्य पादुकादिधारणे निषेधकथनम् ... सर्वकर्मसु एकवस्त्रनिषेधः... 942 1 Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #182
--------------------------------------------------------------------------
________________ विषयः । सदोपवीतिना वद्धशिखेन च भाव्यमिति कथनम् पुरुषापराधे स्मार्त प्रायश्चित्तं कर्मापराधे श्रौतं स्मार्त चेति कथनम् .... .... यज्ञियसमिद्व्रक्षकथनम् समित्प्रमाणलक्षणम् स्मृत्यन्तरे समिल्लक्षणम् सर्वत्र पत्नी दक्षिणभागे क्वचित्कार्ये वामभागेऽपीति कथनम् कटिं बद्ध्वा कर्मकरणे तनैफल्यकथनम् ... दैवमानुषाद्य लंकारकथनम् स्नानसंध्यादिकमुपोषितेनैव कर्तव्यमिति कथनम् .... उपोषणाशक्तं प्रति विशेषः... किंचित्कालपर्यन्तं कर्मकरणनिषेधः उभयोः संध्ययोः कर्मनिषेधकथनम् ..... दैवपित्र्य सौम्य कायाग्नेयतीर्थानां स्थानप्रदर्शनम् कर्मकाले क्रोधे सति तद्वैफल्यम् ... ( 7 ) ... ... ... .... ... विद्यातपः संपन्नस्य पापिनोऽपि पापसंबन्धाभावकथनम् कर्मकाले पाखण्डिभिः संभाषणं न कार्यम् पाखण्डिस्वरूपकथनम् विद्यास्थानकथनम् पाखण्डशब्दार्थकथनम् पुचिकाष्ठपादुकाधारणनिषेधः अकृतसोमयागादिषु पित्रादिषु जीवत्सु आधानवत्पुत्रा देरनधिकारकथनम् अकृताधानादौ पित्रादौ तदाज्ञया दोषाभावप्रतिपादनम् निमित्तविशेषेषु आज्ञां विनाऽपि दोषाभावः आश्याऽपि क्वचिददोषः कचिच दोष इति कथनम् कर्मकालेऽपभाषणनिषेधकथनम् मन्त्रार्थज्ञानपूर्वकं कर्मकर्तव्य ताकथनम् ऋष्यादिस्मरणमपि कार्यमिति कथनम् ऋष्यादीनामज्ञाने फलाभावकथनम् Shree Sudharmaswami ङ्यन्भन्दर्-ऊमर, षुरत् 820 1000 ... .... ... ... **** ... ... .... .... ... ... ... .... .... ... 6838 ... 140 ... 41 41 41 42 42 42 42 42 42 42 .... 42 42 .... ... ... ... ... ... .... ... .... .... .... ... .... ... पृष्ठम् । पङ्किः । 39 27 .... 39 40 .... 44 ... 40 40 40 41 41 x x x x 30 10 14 21 28 3 6 18 23 26 12 16 21 23 25 28 m 32 8 . 22 25 44- 17 44 24 27 44 45 N www.umaragyanbhandar.com
Page #183
--------------------------------------------------------------------------
________________ विषयः । क्वचिदृष्यादिस्मरणनिषेधकथनम् अत्र मतान्तरकथनम् यजुः शाखिनामृष्यादिस्मरणे शास्त्रार्थप्रवचनम् ऋष्यादिस्मरणे क्रमचतुष्टयकथनम् क्रमचतुष्टयमध्ये तैत्तिरीयैः कोऽपि क्रमः .... ... स्वीकार्य इति कथनम् ऋचः सामानि यजूंषीति त्रिविधा मन्त्रास्तेषां लक्षणानि सर्वमन्त्रेष्वादावन्ते च प्रणवयोगः करणीय इति कथनम् नपान्वर्जयित्वैकश्रुत्या सर्वत्र मन्त्र .... .... (6) पाठ: कर्तव्य इति कथनम् कर्मणि प्रयुज्यमानमन्त्र आम्नातस्वरो वा भाषिकस्वरो बेत्यत्र शास्त्रार्थप्रतिपादनम् ... ... मकृता एव शास्त्रार्थाः त एवानेके शाखार्थाः अप्रबोधने विशेषः मुखेनाभिधमनस्य विकल्पः वेणुधमन्येवादि प्रबोधनक0 अभिप्रबोधने निषिद्धपदार्थाः तत्रैव संग्रहकारमतप्रदर्शनम् 0000 Shree Sudharmaswami ङ्यन्भन्दर्-ऊमर, षुरत् .... ... ... ... ... 47 48 भाषिकस्वरलक्षणम् ऐकश्रुत्यस्वरलक्षणम् 48 8.00 दर्शपूर्णमासादिषु याजमानकर्मणि नानाविधशास्त्रार्थकथनम् .. 48 50 लक्षणप्रतिपादनम् श्रोतविषये नानाविधशास्त्रार्थाः 50 51 नानाविधशास्त्रार्थाः सवानेके शाखार्थाः 52 श्रीतविषये सूत्रकारान्तरमतप्रदर्शनपूर्वकं बहुप्रकाराः शास्त्रार्थाः 53 54 55 55 56 56 5 56 ... 600 84.0 ........ 0000 .... ... ... ... ... ... :: .... : : : : ::: 8000 .... ... ... .... .... :: ... 4040 ... ... : .... पृष्ठम् । पङ्क्तिः । 45 45 9000 45 46 46 46 7 47 22 25 30 13 20 26 13 24 25 11 16 17 29 11 19 12 www.umaragyanbhandar.com
Page #184
--------------------------------------------------------------------------
________________ विस्स्य्ः। पृष्टम् पङ्किः । आज्याहुतीनां बाहुल्ये तत्पर्याप्ता महत्यः स्थाल्य उपयोक्तव्या इति कथ0 .... तत्र प्रायोगिकानां संप्रदायकथनम् .... प्रवृत्त कर्मणि नियतस्य काल उपस्थिते नियत... कर्तव्यमेवेति कथनम् .... ... मन्द्रमध्यमतारस्वराणां कालभेदेन ... व्यवस्था .... .... मन्द्रादिस्वराणां स्थानकथनम् जुहोतीति चोद्यमाने कर्तद्रव्यपात्राणां विधानकथनम् ... ... होत्रायाजमानेषु समुच्चयकथनम् ... दक्षिणासु समुच्चयापवादकथनम् .... क्रयपरिक्रयसंस्कारेषु समुच्चयकथनं... तदुदाहरणप्रदर्शनं च .... रौद्रराक्षसादिकर्मसु अप उपस्पृशेदिति कथनम् कचिद्रौद्रेऽपि उदकस्पर्शाभावकथनम्... रौद्रकर्मविषये मतान्तरकथनम् ... राक्षसनैनादिकर्मसूदकस्पर्शोदाहरणप्रदर्शनम् ... अपपर्यावर्तनपदार्थप्रतिपादनम् । उपस्पर्शशब्दार्थनिर्णयः ... ... केधुचिनिमित्तेषु अपामुपस्पर्शनम् ... भास्मशम्देन हृदयग्रहणेप्रमाणकथनम् या कर्मणि एकस्याङ्गस्य निर्देशस्तन दक्षिगाङ्गस्य ग्रहण. मिति कयनम् ... .... ... .... ... 60 घभुरादेरनङ्गस्वासेषु नियमाभावश्चक्षुरादेरनङ्गत्वे प्रमाणं च... 6. यत्र कर्मणि दिनियमो नोक्तस्तत्र पूर्वोदयशान्यन्यतमदि. ग्रहणम् .... यत्र कणि तिष्ठन्निस्यादिनियमो न तत्कर्माऽऽसीनेन कर्तः । च्यमिति कथनम् ... .... देवे रजतदाननिषेधकथनम् .... ... ... 61 21 Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #185
--------------------------------------------------------------------------
________________ ... 62 (10) विस्स्य्ः। पृष्ठम् । पङ्किः । दानहोमादिषु के चित्कर्मसु साङ्गुष्टताया विधानम् ..... 61 28 भोजनहवनादिषु केषुचित्कर्मसु बहिर्जानुत्वनिषेधकथनम् कुत्सिताकुत्सितयोः सव्यदक्षिणकरग्रहणम् ... कुत्सिताकुत्सिताङ्गप्रदर्शनम् ... .... .... 626 आमिकनान्दीश्रादानुष्ठानकालक0 .... .... 62 9 तद्विषये स्वल्पः शास्त्रार्थः.... .... नान्दीश्राद्धात्पूर्व मातृपूजनस्याऽऽवश्यकत्वकथनम् एककालेऽनेकसंस्कारकरणे मातृकापूजनं नान्दीश्राद्धं चकदैव भवति न पृथगिति कथनम् ... ... / नान्दीश्राद्ध जीवरिपतकस्याष्यधिकारकथनम् .... केषुचिच्छुभकर्मस्वादावङ्गुरारोपणकर्तव्यताकथनम् .... 63 काङ्गस्नानकर्तव्यताकथनम् सर्वकर्मसु कर्तुर्दक्षिणे पल्या स्थातव्यं कचिद्वामभागेऽपीति कथनम् ... ... ... ... .... कर्मादौ गणपतिपूमनस्याऽऽवश्यकत्वक0 __... 64 पुण्याहवाचनफर्तव्यत्ताकथनम् ... देवार्चनादिकर्माणि आचम्य कार्याणि स्त्रीशूद्राणां सकृदेवाऽऽचमनम् .... 64 तच्चाऽऽचमनमादावन्ते च वारद्वयं करणीयमिति कथनम् हवनभोजनादिकर्ममु द्विदिराचमनम् ... सपवित्रः सन्नेव कर्माङ्गाचमनं चरेदिति कथनम् ... केषुचित्कर्मसु मध्वादिभक्षणेऽप्युच्छिष्टत्वाभावकथनम् ईश्वरं ध्यात्वा कर्माणि कुर्यादिति कथनम् यज्ञशब्दार्थविषये शास्त्रार्थः विष्णुस्वरूपवर्णनम् ... .... ... कर्मारम्भे त्रिमात्रः प्रणवः पाठ्य इति कथनम् ... स्नानदानादि सर्व कर्म संकल्पपूर्वकं कामिति कथनम् .... कर्मादौ चान्द्रसंवत्सरस्यैव निर्देशः कर्तव्य इति प्रतिपादनम् 66 26 तिथ्यादीनामनुल्लेखे कर्मणो वैफल्यकथनम् तिथ्याद्युल्लेखविषये शास्त्रार्थः 64 .... 64 .... 64 .... 65 28 Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #186
--------------------------------------------------------------------------
________________ पृष्टम् । पङ्किः । 29 11 (11) विस्स्य्ः। समस्ते क्रतावर्थमित्यादियाजमानसूत्रस्य शास्त्रार्थपुरःसरमयापवणनम्..:: अएण्पवर्णनम् ... :. ... ... कर्मसमाप्तिपर्यन्तं ब्रह्मचर्यावश्यकत्वकथनम् अष्टाङ्गमैथुनम् .... भतेप्रवासे पन्या अपि दानेऽधिकारः याझे कर्मणि नानाविधशास्त्रार्याः ... ब्राह्मणोऽग्रीनित्यत्र पुंस्त्वश्रवणेऽपि ... तत्र स्त्रिया अप्यधिकार इति सिद्धान्त. विषये शास्त्रार्थः .... संकल्पवाक्ये मतभेदेन प्रकारकथनम् कीमारिलमत उपात्तदुरितक्षयार्थ ज्योतिटोमेन यक्ष्य इति संकल्पः यत्र निमित्तमात्रश्रवणं तत्रोपरागनि.... मित्तं स्नानं करिष्य इति संकल्पः .... शांकरमतेन स्वाभीष्टतत्तदेवताप्रीत्यर्थ ज्योनिष्टोमेन यक्ष्य इति संकल्पः .... संकल्पशब्दार्थनिर्णयः ... .... संकल्पकाले जलधारासंपातस्याऽऽचारमाप्तत्वकथनम् ... .... शाखान्तरोक्तस्य शाखान्तर उपसंहारक0 विष्णुस्मरणान्यूनाधिकं कर्म संपूर्ण भवतीति कथनम् यज्ञसंपूर्तयेऽनाज्ञातेत्यादिमन्त्रवैष्णवमन्त्रसमस्तव्याहृतीजेपेदिति कथनम् ... इति भट्टगोपीनाथदीक्षितविरचितश्रौतस्मात्तदुभययाज्ञिकोपयुक्तो. पोद्धातगतविषयानुक्रमप्रदर्शकपत्रम् । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #187
--------------------------------------------------------------------------
________________ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #188
--------------------------------------------------------------------------
________________ OM तत्सद्ब्रह्मणे न्म्ः। भट्टगोपीनाथदीक्षितविरचितः--- उपोद्धातः । वात्सल्यात्पितरौ कपोलयुगुलं स्वस्याऽऽगतौ चुम्बित दृष्ट्वाऽऽकुश्वितमास्यपद्मममलं सेषत्स्मितं सत्वरम् । अन्योन्यं शिवयोस्ततः मुवदने युक्ते ह्यभूतां तयो. रित्थं येन विनोदितो स भगवान्बालो गजास्योऽवतु ॥ 11 ॥ विद्यामहागणपतिं देवं व्याडीश्वर त्था। योमेश्वरी च वाग्देवी लक्ष्मीनारायणौ रविम् ॥ 2 ॥ सत्यापाढं मुनिश्रेष्ठं जातरूपशिरोरुहम् । गुरूंश्च मातापितरौ नत्वेदानीं यथामति ॥ 3 ॥ ओकोपाढेन कुतुकागोपीनाथेन धीमता । सत्यापाढेन रचितं सूत्रं व्याख्यायते मया ॥ 4 ॥ सूत्रवाधि मया तमारब्धं mndshktinaa। तत्रावलम्बो मम तु पारे गन्तुं गुरुस्मृतिः ॥ 5 ॥ तत्र प्रश्नष्टकै पूर्वव्याख्यातृभियाख्यातम् । अथाग्निष्टोमादिकर्मप्रति. पादकं सप्तमप्रश्नादिकं सूत्रमध्याख्यातस्वादिदानी व्याख्यायते । तंत्राऽऽदौ तावद्याज्ञिकानां संप्रदायबोधार्थ श्रीतपरिभाषाः स्मार्तगा - पदार्थाश्च संक्षेपेण प्रदान्ते । अत्रापि तावदादी सर्वकर्मणां वक्ष्यमाणानामग्निष्टोमादीनां पूर्वेषां दर्शपूर्णमासादीनां च धर्मरूपत्वाद्धर्मलक्षणमु. च्यते । तत्र धर्म प्रशंसति श्रुति:-धर्मो विश्वस्य जगतः प्रतिष्ठा लोके धार्मष्ठं प्रजा उपसर्पन्ति धर्मेण पापमपनुदति धर्मे सर्व प्रतिष्ठितं तस्माधर्म परमं वदन्तीति । स्मृतिरपि--- धर्मः संसेवितः शुद्धस्त्रायते महतो भयात् । श्रुत्वाऽपि सन्तस्तुष्यन्ति दूराद्धर्मपरं नरम् । / धर्मः कृतः श्रुतो दृष्टः कथितश्चिन्तितोऽपि वा। तथाऽनुमोदितोऽपह पुनाति दशपूरुषम् । / .. तस्माद्धर्मो यथाशक्ति यत्नात्सेव्यो नृभिबुधैः ॥ इति । धर्मसूत्रेऽपि धर्म प्रकृत्य-एवं वर्तमान उभौ लोकावभिनयतीति । एवं वर्तमानो धर्मेण वर्तमान उभौ पृथिवीधुलोको । वैखानसभरद्वाजावपि-- Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #189
--------------------------------------------------------------------------
________________ भगोपीनाथदीक्षितविरचितःधर्मेण वर्तमानः परमो गतिमामोतीति । धर्मे प्रमाणं चोदनैवेत्याह जैमिनिः-चोदनालक्षणोऽर्थो धर्म इति । चोदना विधिलक्षणं प्रमाणं यस्य तादृशोऽयों बलवदनिष्टाननुषन्धीष्टसाधनं यः स धर्म इत्य्र्थ्ः। अर्थो धर्म इत्येतावत्युक्ते भोजनादावतिव्यासिरतश्चोदनालक्षण इति । भोजनादेरिष्टसाधनत्वं तु न विरिप्रमाणकमिति तद्वा. रणम् । इथेनस्यापि विधिप्रमाणकत्वात्तद्वारणायार्थ इति । श्येनस्तु हिंसाजनकतया बलवदनिष्टनरकानुबन्धीति तद्वारणम् । यद्यनिष्टजन. कत्वं श्येनफलस्य वैरिमरणानुकूलशस्त्रघातादिरूपहिंसात्मकाभिचारस्यैचेति तस्यैव विधिबोधितानिष्टसाधनकत्वादधर्मत्वं श्येनस्य तु धर्मत्वमे. वेति विभाव्यते तदाऽर्थशब्देनेष्टसाधनत्वमा ग्राहम् । उक्तं च वार्तिके यदि येनेष्टसिद्धिः स्यादनिष्टाननुबन्धिना । तस्य धर्मत्वमिष्येत ततः श्येनादिवर्जनम् ॥ यदा तु चोदनागम्यः कार्याकार्यानपेक्षया । धर्मः प्रीतिनिमित्तं स्यात्तदा श्येनेऽपि धर्मता ॥ इति । एवंविधश्च क्रियारूपो यागहोमादिद्रव्यरूपो गोदोहनादिर्गुणरूपो नी. चैस्त्वादिश्चति द्रष्टव्यम् । गोदोहनादि द्रव्यं यागादिः क्रिया नीचेरत्वादिगुणश्च फलसाधनत्वाद्धर्मशब्देनोच्यते न रूपूदिय इति श्रेय. रकरभाष्ये स्थितम् । तेषां फलसाधनत्वेन रूपेण न प्रत्यक्षादिविषयत्वं किंतु चोदनैव तत्र प्रमाणमित्यर्थः । तथा च भाट्टाः द्रव्यक्रियागुणादीनां धर्मत्वं स्थापयिष्यते । तेषामन्द्रियकत्वेऽपि न ताद्रूप्येण धर्मता । / श्रेयःसाधनता ह्येषां नित्यं वेदात्प्रतीयते । ताद्रूप्येणैव धर्मत्वं तरमानेन्द्रियगोचरः ॥ इति । चोदना तु विधिः। तद्वाची लिङ दिः। स च प्र्व्र्त्नारूप्विधियोध्क्ः। प्रवर्तना चेष्टसाधन एवेत्यर्थाद्यागादेः श्रेयःसाधनत्वप्रमा भवतीत्येवं. रीत्या धर्मप्रमाणत्वं बोध्यम् । एवं च विधिबोधितबलवदनिष्टाननुबन्धीष्टसाधनताकत्वं विधिबोधितेष्टसाधनताकत्वं वा धर्मत्वमिति लक्षणं सिद्धम् । अत्र विधिबोधितत्वं ब्रह्मस्वर्गनरकादावपीत्युत्तरं दलम् । विषमक्षणादाविष्टानिष्टसाधनताकत्वेऽपि तस्य विधिबोधितत्वाभावादाचं दलम् । ज्योतिष्टोमकलञ्जभक्षणादीनां हीष्टानिष्टसाधनना vidhivodhiteti Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #190
--------------------------------------------------------------------------
________________ उपोद्घातः । तत्र लक्षणसमन्वयः । चोदनालक्षणोऽर्थो धर्म इति धर्मलक्षणं कुर्वता जैमिनिनाऽचोदनालक्षणोऽनर्थोऽधर्म इत्यधर्मलक्षणमपि मूचितम् । अन:थेचानिष्टसाधनम् । एवं चाविहितनिषिद्धक्रियात्वमित्यधर्मलक्षण पर्यवस्यति । इष्टानिष्टप्रापके कर्मणी धर्माधर्मावित्युक्तं मत्स्यपुराणे धर्मेति धारणे हेतुर्भहत्त्वे वै प्रपद्यते । धारणेन महत्त्वेन धर्म एव निरुच्यते । / नेनेष्टप्रापको धर्म आचार्यरुपदिश्यते । इनरोऽनिष्टफलदस्त्वाचार्यरुपदिश्यते ॥ इनि । / संवर्तस्मृतिरपि देशे देशे य आचारः पारम्पर्यक्रमागतः । आम्नायैरविरुद्धश्च स धर्मः परिकीर्तितः । / इति । / याज्ञवल्क्योऽपि इज्याचारदयाहिंसादानस्वाध्यायकर्मणाम् । / अयं तु परमो धर्मो यद्योगेनाऽऽस्मदर्शनम् । / इति. स्मृत्यन्तरे धृतिः क्षमा दयाऽस्नेयं शौचमिन्द्रियनिग्रहः । हीविद्या सत्यमक्रोधो दशकं धर्मलक्षणम् । / इति । यद्यपि धर्मः क्षरति कीर्तनादधर्मों वर्धते गोपनादित्यादौ वैशेषिकतन्ने च विहितक्रियाजन्यादृष्टे धर्मशब्दप्रयोगो निषिद्धक्रियाजन्यादृष्टे यधर्मशब्दप्रयोगस्तथाऽपि-- धर्मः स्वनुष्ठिनः पुंसां विष्वक्सेनकथासु च । अधर्ममनुतिष्ठेच्चे नरके पतति ध्रुवम् । / आचारः परमो धर्मः, अधर्मः स्यादनाचार इत्यादौ तजनकविहितनिषिद्धक्रियादावपि तच्छब्दप्रयोगात्तद्वाचकत्वमपि । __ अयं तु परमो धर्मो यद्योगेनाऽऽत्मदर्शनम् । इत्यादौ तु ज्ञानेऽपि धर्मशब्दप्रयोगो दृश्यते । धर्मसूत्रे-न धर्माधर्मों पर त आवारस्व इति न देवगन्धर्वा न पितर इत्याचक्षतेऽयं धर्मोऽयमधर्म इति यत्त्वार्याः प्रशश्पन्ति स धर्मो यद्गहन्ते सोऽधर्मः सर्वजनपदेष्वेकान्तस, Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #191
--------------------------------------------------------------------------
________________ भट्ट गोपी नाथ दीक्षितविरचिनः - माहितमाचार्याणां वृत्तसम्यग्विनीतानां वृद्धानमात्मवतालोलु नामदाम्भिकानां वृत्तसादृश्यं भजेतेति । अन्यच्च धर्मसूत्रे नेमं लौकिकमर्थं पुरस्कृत्य धर्माश्श्वरेत्तद्यथाऽऽम्रे फलार्थे निर्मिते छायागन्धावनुत्पश्येते एवं धर्मं चर्यमाणमर्था अनुत्पद्यन्त इति । बोधायनः -- उपदिष्टो धर्मः प्रतिवेदं तस्यानुव्याख्यास्यामः स्मात द्वितीयस्तृतीयः शिष्वागम इति । उपदेशो वेदस्तेन कर्तव्यतया विहितो वैतानिक इति यावत् । प्रतिद् प्रतिशाखम् । नहि वेदे समुदायरूपेणैकाकारक एव प्रयोगो विधीयते किंतु नाना । प्रयोगः प्रतिपूरुपमेकैक एव । तत एकशाखया स्वेन व्याख्यातस्तस्यानु तमनु तं प्रातिशाख्यमर्थमन्वित्यर्थः । तच्छाखीयं स्मार्ते तच्छाखीयं शिष्टाचारलक्षणं धर्मे व्याख्यास्यामः । तावपि नियतौ श्रुतिशास्वमित्यर्थः । मनुरपि - विद्वद्भिः सेवितः सद्भिर्नित्यमद्वेषराणिभिः । हृदयेनाभ्यनुज्ञातो यो धर्मस्तं व्यवस्यथ ॥ अनाश्नातेषु बेदेषु कथं स्यादितिचेद्भवेत् । यं शिष्टा ब्राह्मणा ब्रूयुः स धर्मः स्यादशङ्कितः ॥ इति । बोधायनोऽपि - धर्मशास्त्ररथादा वेदखड्गधरा द्विजाः । क्रीडार्थमपि यद्ब्रूयुः स धर्मः स्यादशङ्कितः ॥ इति ॥ विश्वामित्रोऽपि - यमार्या: क्रियमाणं हि शंसन्त्यागमवेदिनः । म धर्मो यं विगर्हन्ति तमधर्मे प्रचक्षते ॥ वेदोक्तः प्रथमो धर्मो धर्मशास्त्रेषु चापरः । शिष्टाचारः स्मृतो यस्तु त्रिविधं धर्मलक्षणम् ॥ इति । आपस्तस्त्रः- - यं शिष्टा ब्राह्मणा ब्रूयुः स धमा मानुषः स्मृतः । आर्ष धर्मोपदेशं च वेदशास्त्राविरोधिना । यस्तर्केणानुसंधत्ते स धर्म वेत्ति तत्रतः ॥ इति पुराणन्यायमीमांसा धर्मशास्त्रार्थचिन्तकाः । शारदापुराणे- Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #192
--------------------------------------------------------------------------
________________ उपोद्धात्ः। सदाचाररता ये च तदुक्तं यत्नतश्चरेत् । / इति । अनुपादेयवचना उक्ता हेमाद्रौ स्कान्दे-- वेदाधिगमहीना ये शौचाचारविवर्जिताः । नास्तिकाः पण्डितमन्यास्तेपां वाक्यं विवर्जयेत् । / येषां विश्वेश्वरे विष्णों शिव भक्तिर्न विद्यते । न तेषां वचनं ग्राह्य धर्मनिर्णयसिद्धये । / इति । पामेऽपि वाचं व्याकुर्वते नैव मीमांसन्ते न चाध्वरम् । शुष्कतर्करता ये वै तेषां वाक्यं विवर्जयेत् । / इति । कालिकापुराणेऽपि वेदे च वेदनायां च कर्मण्यपि च वैदिके। श्रद्धा नास्ति च येषां वै तेषां वाक्यं विवर्जयेत् ॥ इति । वेदना वेदार्थज्ञानम् । याज्ञवल्क्यः श्रुतिः रमृतिः सदाचारः स्वस्य च प्रियमात्मनः । सम्यक्संकल्पजः कामो धर्ममूलमिदं स्मृतम् । / इति । मया भोजनव्यतिरेकेण जलं नैव पेयमित्येवमादिः कश्चन सम्यक्सं. कल्पजः सम्यनिश्चयो नियमोऽपि धर्ममूलं भवति विध्यभावेऽपीत्यर्थः । धर्मसूत्रे__ दृष्टो धर्मव्यतिक्रमः साहसं च पूर्वेषां तेषां तेजोविशेषेण प्रत्यवायो न विद्यते तदन्वीक्ष्य प्रयुञ्जानः सीदत्यवर इति । याज्ञवल्क्यः कर्मणा मनसा वाचा यत्नाद्धर्म समाचरेत् । अस्वयं लोकविद्विष्टं धर्ममप्याचरेन तु ॥ इति । स्मृन्यन्तरे अनुष्ठितं तु यद्देवैर्मुनिभिर्यदनुष्ठितम् । नानुष्ठेयं मनुष्यैस्तु तदुक्तं कर्म चाऽऽचरेत् । / iAta । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #193
--------------------------------------------------------------------------
________________ भट्टगोपीनाथदीक्षितविरचितःअभ्युदयो धर्मस्य साक्षात्फलं निःश्रेयसं तु तत्त्वज्ञानद्वारा । तथा च स्मृतिः धर्मात्सुखं च ज्ञानं च ज्ञानान्मोक्षोऽभिजायते । इति । स च धर्मः स्वस्ववर्णाश्रमोचित एव कर्तव्यः । तथा च स्मृतिः___ वर्णाश्रमोचितं धर्म कुर्वन्नेव मुखी भवेत् । / इति । भगवद्गीतास्वपि श्रेयास्त्रधर्मो विगुणः परधर्मात्स्वनुष्ठितात् । स्वधर्मे निधनं श्रेयः परधर्मो भयावहः ॥ इति । गणेशगीतास्वपि-- शस्तोऽगुणो निजो धर्मः साङ्गादन्यस्य धर्मतः । निजे तस्मिन्मृतिः श्रेष्ठापरत्र भयदः परः ॥ इति । अगुण इति पदच्छेदः । मनुः-- वेदोदितं स्वकं कर्म नित्यं कुर्याद्त्न्द्रित्ः। तद्धि कुर्वन्यथाशक्ति प्राप्नोति परमां गतिम् ॥ इति । कूर्मपुराणेऽपि यथाशक्ति चरेत्कर्म निन्दितानि विवर्जयेत् । विधूय मोहकलिलं लब्ध्वा योगमनुत्तमम् । गृहस्थो मुच्यते बन्धानात्र कार्या विचारणा ॥ इति । तत्र साधारणधर्मानाह बृहस्पतिः-- दया क्षमाऽनसूया च शौचानायासमङ्गलम् । अकार्पण्यास्पृहे चैव धर्माः साधारणास्त्विमे ॥ इति । विष्णुरपि-- क्षमा सत्यं दमः शौचं शम इन्द्रियनिग्रहः । अहिंसा गुरुशुश्रूपा नीर्थानुसरणं दया । आत्मज्ञानमलोभित्वं देवतानां च पूजनम् । अशापण्यानसूये च धर्मः सामान्य ucyate ॥ iti । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #194
--------------------------------------------------------------------------
________________ उपोद्धात्ः। असाधारणधर्मानाह बृहस्पति:-- स्वाध्यायोऽध्यापनं चापि यजनं याजनं तथा । दानं प्रतिग्रहश्चापि षट् कर्माण्यग्रजन्मनः । / इज्याध्ययनदानं च प्रजानां प्रतिपालनम् । शस्त्रास्त्रधारणं सेवा कर्माणि क्षत्रियस्य तु । / स्वाध्यायो यजनं दानं पशूनां पालनं तथा । कुसीदकृषिकर्माणि वैश्यस्यैतानि सप्त वै । / शौचं ब्राह्मणशुश्रूषा सत्यमक्रोध एव च । शूद्रकर्म तथा मन्त्रो नमस्कारोऽस्य चोदितः ॥ इति । भगवद्गीतास्वपि ब्राह्मणक्षत्रियविशां शूद्राणां च परंतप । कर्माणि मविभक्तानि स्वभावप्रभवर्गुणः ॥ शमो दमरतपः शौचं क्षान्तिरानवमेव च । ज्ञानं विज्ञानमास्तिक्यं ब्रह्मकर्म स्वभावजम् । / शार्य तेजो धृतिक्ष्यिं युद्धे चाप्यपलायनम् । दानमीश्वरभावश्च क्षत्रको स्वभावजम् । / कृपिगोरक्षवाणिज्यं वैश्यकर्म स्वभावजम् । परिचयात्मकं कर्म शूद्रस्यापि स्वभावजम् ॥ इति । गणेशगीतास्वपि ब्रह्मक्षत्रियविट्शदाः स्वभावाद्भिनकर्मिणः । तानि तेषां तु कर्माणि संक्षेपात्तेऽधुना वदे ॥ अन्तोन्द्रियाणां च वश्यत्वमृजुता क्षमा । नानातपांसि शौचं च द्विविधं ज्ञानमात्मनः ॥ वेदशास्त्रपुराणानां स्मृतीनां ज्ञानमेव च । अनुष्ठानं तदर्थानां कर्म ब्राह्ममुदाहृतम् । / दाय शौर्य च दाक्ष्यं च युद्धे पृष्ठाप्रदर्शनम् । शरण्यपालनं दानं धृतितेजःस्वभावजम् ॥ प्रभुता मनोन्नत्यं सुनीतिर्लोकपालनम् । पञ्चकर्माधिकारित्वं क्षानं कर्म समीरितम् । / नानावस्तुक्रयो भूमेः कर्षणं रक्षणं गवाम् । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #195
--------------------------------------------------------------------------
________________ भट्टगोपीनाथदीक्षितविरचितः -- त्रिधा कर्माधिकारित्वं वैश्यानां कर्म ईदृशम् ॥ दानं द्विजानां शुश्रूषा सर्वदा शिवसेवनम् । एतादृशं नरव्याघ्र कर्म शौद्रमुदीरितम् ॥ स्वस्वकर्मरता एते मयदर्थाखिल हारिणः । मत्प्रसादात्स्थिरं स्थानं यान्ति ते परमं नृप । इति । आत्मनो द्विविधं ज्ञानं शास्त्राचार्योपदेशजं परोक्षं ध्यानजमपरोक्षं च । दाद शस्त्रास्त्रविद्यायां दृढतरोऽभ्यासः । शौर्य शस्त्रास्त्रप्रयोगसामर्थ्यम् । दाक्ष्यं परप्रयुक्तशस्त्रास्त्राणां निवारणे निपातेऽपि व्यामोहराहित्यम् । एतत्रितयफलं युद्धे पृष्ठामदर्शनमपराङ्मुखत्वम् । तदेतदेकं क्षात्रं कर्म । शरण्यपालनं शरण्यः शरणागतस्तस्य पालनं शिविदिलीपादिवत्स्वशरीरार्पणेनापि संरक्षणम् । इदं द्वितीयं कर्म । दानं कर्णदधीचित्रत्स्वाङ्गन्समर्पणेनातिथेर्मुख्यकार्य संपादनमिदं तृतीयं कर्म । धृतितेजःस्त्रभावज मित्येतत्पूर्वेषां त्रयाणामपि विशेषणम् । पूर्वोक्तं त्रयमपि स्वभावजेनानागन्तुकेन तेजसा सामर्थ्येन च विना न भवतीत्यतस्तेषामिदं युक्तं विशेषणं धृतितेजःस्वभावजमिति । वेदाध्ययनं तदर्थानुष्ठानं चास्य त्रैवर्णिकत्वादेव प्राप्त तो नोक्तं दानेन वा तदुपलक्षणीयम् । प्रभुतेत्यस्यैव व्याख्यानं मनाउन्नत्यमिति चतुर्थमिम् । एवं सुनीतिरित्यस्यैव व्याख्यानं लोकपालन मिति पञ्चममिदम् । एतानि चतुर्णां वर्णानां कर्माणि । नरव्याघ्र नृपेत्येतद्द्द्वयं वरेण्यराज्ञः संबोधनम् । धर्मसूत्रे अशूद्राणामदुष्टकर्मणामुपनयनं वेदाध्ययनमग्न्याधेयं फलवन्ति च कर्माणि शुश्रूषा शुद्रस्येतरेषां वर्णानामिति । स्मृत्यन्तरे - H सदाचारपरो विप्रः शुभं यत्र विराजते । सदाचारविहीनस्तु नरकायोपकल्पते । इति । आचारः परमो धर्मो नृणां श्रेयस्करो महान् । इह लोके परा कीर्तिः परत्र परमं सुखम् ॥ इति । विष्णुपुराणे नास्त्याचारात्परं पुण्यं नास्त्याचारात्परं तपः । नारत्याचारात्परं दानं नास्त्याचारात्परं सुखम् ॥ इति । पराशरः आचारः परमो धर्म आचारः परमं तपः । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #196
--------------------------------------------------------------------------
________________ उपोद्घातः । आचारः परमं ज्ञानमाचारात्किं न साध्यते ॥ इति । भविष्योत्तरे भगवद्वचनमपि आचारात्प्राप्यते श्रैष्ठयमाचारात्कर्म लभ्यते । कर्मणा जायते ज्ञानं ज्ञानान्मोक्षस्त्ववाप्यते । तस्मात्कर्मणि युक्तात्मा शश्वत्त्वं च भवार्जुन ॥ इति । सदाचाराकरणे प्रत्यवायोऽपि तत्रैव -- यस्त्वाचारविहीनोऽपि विद्वान्वेदपरायणः । सर्वधर्म बहिष्कार्यो यथा शूद्रस्तथैव सः । / इति । पराशरः आचारः परमो धर्मः श्रुत्युक्तः स्मार्त एव च । तस्मादस्मिन्समायुक्तो नित्यं स्यादात्मवान्द्विजः । आचाररहितो विप्रो न वेदफलमश्रुते ॥ इति । स्मृत्यन्तरे लौकिकाचारोऽप्यावश्यकत्वेनोक्तः किं पुनः शास्त्रीयः -- यद्यपि स्यात्स्वयं ब्रह्मा त्रैलोक्याकर्षणक्षमः । तथाऽपि लौकिकाचारं मनसाऽपि न लङ्घयेत् ॥ इति । भारत आनुशासनिके पर्वणि दुराचारो हि पुरुषो नेहाऽऽयुर्विन्दते mht। trasanti यस्माद्भूतानि तथा परिभवन्ति च ॥ तस्मात्कुर्यादिहाऽऽचारं यदीच्छेद्भूतिमात्मनः । अपि पापशरीरस्य आचारो हन्त्यलक्षणम् ॥ आचारलक्षणो धर्मः सन्तश्चाऽऽचारलक्षणाः । साधूनां च यथा वृत्तमेतदाचारलक्षणम् ॥ इति । स्मृत्यन्तरे - सामयाचारिका धर्मा देशजातिकुलोद्भवाः । ग्रामाचाराः परिग्राह्या ये च शास्त्राविरोधिनः । युगधर्माः परिग्राह्याः sarvatraiva yathocitam // iti / Shree Sudharmaswami Gyanbhandar-Umara, Surat id www.umaragyanbhandar.com
Page #197
--------------------------------------------------------------------------
________________ भट्टगोपीनाथदीक्षितविरचितः - धर्मसूत्रे - अथातः सामयाचारिकान्धर्मान्व्याख्यास्यामो धर्मज्ञः समयः प्रमाणं वेदा इति । समयाचारप्राप्ताः सामयाचारिकाः । समयञ्चब्दः स्वयमेव व्याचष्टे धर्मज्ञः समय इति । धर्मज्ञा ऋषयः । ननु तत्र किं प्रमाणमत आह-- प्रमाणं वेदा इति । अस्मिन्नर्थे वेदाः प्रमाणमित्यर्थः । - सदाचारलक्षणं झरीत आह 10 साधवः क्षीणदोषाः स्युः सच्छब्दः साधुवाचकः । तेषामाचरणं यत्तु सदाचारः स उच्यते । / इति । -मनुरपि - यस्मिन्देशे य आचारः पारम्पर्यक्रमागतः 1 वर्णानां सान्तरालानां स सदाचार उच्यते ॥ इतेइ । सान्तरालाः सानुलोमाः । सतां लक्षणं बोधायनोऽप्याह - शिष्टाः खलु विगतमत्सरा निरहंकाराः कुम्भीधान्या अलोलुपा दम्भदलोभमोहविवर्जिता इति । आरण्यके पर्वणि-- अक्रुध्यन्तोऽनसूयन्तो निरहंकारमत्सराः । ऋजवः शमसंपन्नाः शिष्टा एते प्रकीर्तिताः ॥ विद्यदृद्धाः शुचयो वृत्तवन्तो यशस्विनः । गुरुशुश्रूषवो दान्ताः शिष्टा एते प्रकीर्तिताः ॥ इतेइ । एतदर्थकं धर्मसूत्रमपि पूर्वमे चोदाहृतं सर्वजनपदेष्वेकान्त समाहितमित्यादिकम् । सतामपि सन्नवाऽऽचारः स्वीकार्यः । अत एव गुरुणोपदीयते--यान्यनवद्यानि कर्माणि तानि सेवितव्यानि नो इतराणि । यान्यस्माकर सुचरितानि तानि त्वयोपास्यानि नो इतराणीति । अन वद्यानि अनिन्द्यानि । शिष्टा यत्कर्म कुर्वन्ति यच्च तेषां वृत्तं तदेवानुसरणीयम् । तथा चोपनिषदि - अथ यदि ते कर्मविचिकित्सा वा वृत्तविचिकित्सा वा स्यात् । ये तत्र ब्राह्मणाः संमर्शिनो युक्ता आयुक्ता अलूक्षा धर्मकामाः स्युः, यथा ते तत्र वर्त्तेरंस्तथा तत्र वर्तेथा इत्यादि श्रूयते । यदि कदाचिचे तव श्रौते स्मार्ते वा कर्मणि वृत्ते वाऽऽचारलक्षणे विचिकित्सा संशयः स्याद्भवेद्ये तत्र तस्मिन्देशे काले वा ब्राह्मणास्तत्र कर्मादौ युक्ता इति व्यवहितेन संबन्धः कर्तव्यः । संमर्शिनो Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #198
--------------------------------------------------------------------------
________________ उपोद्धातः । विचारक्षमाः । युक्ता अभियुक्ताः कर्माण वृत्ते वा । आयुक्ता अपरप्र. युक्ता अलूक्षा अरूक्षा अकरमतयः । धर्मकामा अदृष्टार्थिनोऽकामहता इत्येतत्ते यथा तत्र तस्मिन्नमणि वृत्ते वा वर्तेरंस्तथा त्वमपि वर्तथा इति विद्यारण्यश्रीपादइआख्यातेयं श्रुतिः । उपनिषत्पदनिरुक्तिराचार्यैः दर्शिता उपनीयेममात्मानं ब्रह्मोपास्तिद्वयं ततः । निहन्त्यविद्या तज्जां च तस्मादुपनिषन्मता ॥ इति । स्मृत्यन्तरे नित्यं नैमित्तिकं काम्यमिति कर्म त्रिधा भवेत् । नित्यनैमित्तिके एव मोक्षार्थी कर्मणी चरेत् । / इति । गीतासु भगवताऽपि मुमुक्षोरर्जुनस्य फलासक्तिनिषिद्धा योगस्थः कुरु कर्माणि सङ्गं त्यक्त्वा धनंजय । सिद्ध्यसिद्धयोः समो भूत्वा समत्वं योग. उच्यते ॥ कर्मण्येवाधिकारस्ते मा फलेषु कदाचन । इति । योगलक्षणं पतञ्जलिराह-योगश्चित्तवृत्तिनिरोध इति । संप्रज्ञातासंप्रज्ञातभेदेन द्विविधो योगः । संप्रज्ञातोऽपि वितर्कानुगतो विचारानुगत आनन्दानुगतोऽस्मितानुगत इति चतुर्विधः । तत्रापि वितर्कः सवि. तर्कनिर्वितर्कभेदेन द्विविधः । एवं विचारोऽपि सविचारनिर्विचारभेदेन । असंप्रज्ञातोऽपि द्विविधः । भवप्रत्यय उपायप्रत्ययश्चेति । भवप्रत्ययो द्विविधः । विदेहानामन्यः प्रकृतिलयानामन्यः । उपायप्रत्ययोऽफि विविधः । स्वतोऽव्युत्थानः परतोऽन्युत्थान. उभयतोऽप्यन्युत्थान इति बहुविधो योग्ः। एतेषां लक्षणानि पतञ्जलि सूत्रेभ्य एव ज्ञेयानि । योगस्य ज्ञानोपायत्वं मूत्रितं भगवता हिरण्यगर्भण-अथ तद्दर्शनाभ्यु. पायो योग इति । व्यतिरेकमुखेण दक्षेणापि दर्शितम् स्वसंवेद्यं हि तद्ब्रह्म कुमारी स्त्रीसुखं यथा । अयोगी नैव जानाति जात्यन्धो हि यथा घटम् । / इति । योग्येव जानातीति तृतीयपादार्थः । स्मृतिप्रकाशे नियमैश्च यमैर्युक्ता आचारेण च स्ण्युताः। कर्माणि ये प्रकुर्वन्ति तेषां सिद्धिस्तु शाश्वती ॥ iti । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #199
--------------------------------------------------------------------------
________________ भट्टगोपीनाथदीक्षितविरचितः यमनियमानां फलान्याह पतञ्जलि:--अहिंसाप्रतिष्ठायां तत्संनिघों वैरत्याग इत्यादिना । यमनियमलक्षणमपि स एवाऽऽहाहिंसासत्यास्यब्रह्मचर्यापरिग्रहा यमाः । शांचसंतोषतपःस्वाध्यायश्वरमाणिधानानि नियमा इति । नित्ये कर्मणि शुद्धिः प्रधानं फलं तूपसजनम् । अत एव भुज्यमानेऽपि फले तदनित्यत्वसातिशयत्वादिदोषदनिरूपो विवेको न प्रतिबध्यते । तदुक्तं वार्तिककृता नित्येषु शुद्धः प्राधान्याद्भोगोऽप्यप्रतिबन्धकः । भोगं भङ्गुरमीक्षन्ते बुद्धिशुद्धयनुरोधतः । / इति । फलाभिसंधिराहित्येन कर्मकरण एवं ज्ञानं ज्ञाने सत्येवामृतत्वप्राप्ति न्यथा । तथा च श्रुतिः--न कर्मणा न प्रजया धनेन त्यागेनैके'. मृतत्वमानशुरिति । वेदान्तेषु गीतासु चाप्येवमेव प्रतिपादितम् । नित्यनैमित्तिककर्मभ्यामुपात्तदुरितपरिहारोऽपि जायत इत्याहुर्भट्टपादाः नित्यं नैमित्तिकं कुर्यात्प्रत्यवायभयाद्यतः । मोक्षार्थी न प्रपद्यत तत्र काम्ये कदाचन ॥ इति । पापक्षयार्थत्वमपि कर्मणां धर्मेण पापमपनुदतीति श्रुतेः । कर्मणां वेदनेच्छासंपादकत्वं वाजसनेयिनः समामनन्ति-तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेनेति । अनाशकेनेति पदच्छेदः । विहितत्वमात्रबुद्धया क्रियमाणत्वेन कर्मणां स्ण्स्कार्क्त्व्म्पि। तथा च गौतमः-यस्यैते चत्वारिंशत्संस्कारा अष्टावात्मगुणाश्च स ब्रह्मणः सायुज्यं सलोकतां चाऽऽप्नोतीति । ते च संस्कारास्तेनैवोक्ता:गर्भाधानपुंसवनसीमन्तोन्नयनजातकर्मनामकरणान्नप्राशनचौलोपनयनानि चत्वारि वेदव्रतानि स्नानं सहधर्मचारिणीसंयोगः पञ्च महायज्ञा अष्टका पार्वणः श्राद्धं श्रावण्याग्रहायणी चैत्र्याश्वयुजीति सप्त पाकयज्ञसंस्था अग्न्याधानमग्निहोत्रं दर्शपूर्णमासौ चातुर्मास्यान्याग्रयणेष्टिर्निरूढपशुबन्धः सौत्रामणीति सप्त हविर्यज्ञसंस्था अनिष्टोमोऽत्यनिष्टोम उथ्यः षोडशी वाजपेयोऽतिरात्रोऽसोर्याम इति सप्त सोमयज्ञसंस्था अष्टावात्मगुणा दया सर्वभूतेषु शान्तिरन या शौचमनायासो माङ्गल्यमकार्पण्यमस्पृहेति । स्नानं समावर्तनम् । सहधर्मचारिणीसंयोगो विवाहः । पार्वणः पार्वणस्थालीपाकः । श्राद्धं मासिकसंज्ञकम् । अमावास्यायामपर हे मासिक Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #200
--------------------------------------------------------------------------
________________ उपोद्घातः । मिति गृह्यविहितम् । तस्यैव संस्थात्वात् । तच्च संस्काररत्नमालायाम. स्माभिः साधितमस्ति तत्ततो द्रष्टव्यम् । श्रवणी पाणमासी तत्र कर्तव्यं श्रवणाकर्म । आग्रहायणी गशीपी तत्र कर्नव्यं प्रत्य वरोह णम् । चैत्री तत्र कर्तव्य : शलगवः । आयु... अश्विनी पौ माझी तत्र कर्तव्यमाश्वयुजीकर्म । औपास नहोमस्य संस्कार वैखानसमने । तथा च तत्सूत्रम्-स्थालीपाकोऽष्टका अमाश्राद्धमानहोमः श्रावण्याय हायणी चैत्रीति सप्त पाकर संस्था दैश्वदकमेके चैत्रीस्थाने समामनन्तीति । पाकशब्दः प्रशस्तवाच्यल्पवाची च । पाकयज्ञाः प्रशस्तयज्ञा अल्पयज्ञाश्च । तद्रूपाः संस्थाः पाकयज्ञसंस्था इत्यर्थः । प्रशंसायां पाकशब्दस्तं पाकेन मनसेति मन्त्रे दृष्टः । अल्पत्वे योऽस्मत्पाकतर इत्य्स्मिन्म्न्त्र्। यदि पाकशब्दः पत्तो वर्तत तदा सत्याषाढमूत्रानुसारिभिराश्वयुज्याः मत्रकृता सत्यापाढेनाविहितत्वेन गृह्य न्तरोक्तस्योपासनहोमस्यैव तत्स्थाने स्वीकार्यत्वेन तत्र च पाकामावेन पाकयज्ञसंस्थात्वं शास्त्रान्त. रोत्त.मनुपपन्नं स्यादिति । वढचानामपीदमेवाभिमतम् । अन्यथाऽऽज्य. होमेषु पाकयज्ञानातत्तन्त्रमितिवचनसिद्धं तन्त्रत्वं न स्यादिति । यस्मादेतेषु संस्कारा आम्नातास्तैश्च ब्राह्मण्यमेवाऽऽप्यतेऽतः प्रशस्ता अल्पतन्त्रत्वादल्पाश्च । के पुनस्ते संस्कारा उपनयनाद्याः । तस्मात्सर्वेषां पाकयज्ञत्वमिति । पाकयज्ञपदस्य रूढत्वं लाट्यायनद्राह्यायणाभ्यामुक्तं पाकयज्ञा एकानौ यज्ञा इति । बोधायनोऽपि कर्मान्तसूत्र आह-कियत्यः पाकयज्ञसंस्थाः कियत्यो हविर्यज्ञसंस्थाः कियत्यः सोमसंस्था इति । हुतः प्रहुत आहुतः शूलगो बलिहरणं प्रत्यवरोहणमष्टका अपरिमिता उ हैके ब्रुवते यच्च किंचान्यत्र विहाराद्ध. यते सर्वास्ताः पाकयज्ञसंस्था इति । विहारादन्यत्राविशेषेण यत्किंचि. बेतानेरन्यत्रेत्यर्थः । आश्वलायनोऽपि-त्रयः पाकयज्ञा हुता अग्नौ हूयमाना अनग्नौ प्रहुता ब्राह्मणभोजनं ब्रह्मणि हुतमिति । तत्रानन्तर्गतः पशुर्निरूढस्तस्य बन्धो बन्धनं यस्तिदाख्यं कर्म । सुत्रामदेवताकं सुराग्रहसाध्यं कर्म सौत्रामणी । हविः पुरोडाशचरुसांनाय्यपश्वादि । तत्साध्या ये यज्ञास्ते हविर्यज्ञास्तद्रूपा इत्यर्थः । यद्यप्यग्न्याधाने हविःसाध्यता नास्ति तथाऽपि पवमानेष्टयादिगतहविःसंबन्धमादाय हविर्यज्ञत्वम् । यद्यपि सौत्रामणीद्वयमस्ति तथाऽपि चरकाख्याया एव सौत्रामण्याः संस्थात्वं न कौकिल्या इति विध्यपराधव्याख्याने साधयि Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #201
--------------------------------------------------------------------------
________________ भट्टगोपीनाथदीक्षितविरचितः-- ष्यामः । बोधायनस्तु- अग्न्याधेयमग्निहोत्रं दर्शपूर्णमासावाग्रयणं चातुर्मा स्यानि दाक्षायणयज्ञः कोण्डपायिन्य इति सौत्रामणीमु हैके ब्रुवत इत्येवं सप्त हविर्यज्ञसंस्था आह । अत्रायं विशेषः--यदा दाक्षायणयज्ञस्य संस्थात्वं तदा निरूढपशुबन्धस्य न । एवं कौण्डपायिनीनां संस्थात्वे सौत्रामण्या न । केषांचिदाचार्याणां मते पिण्डपितृयज्ञस्य संस्थात्वम् । / अस्मिन्मत आग्रयणेष्टेः संस्थात्वं न । लाट्यायनद्राह्यायणयोर्मत पाकयज्ञस्य संस्थात्वम् । अस्मिन्मत आग्रयणेष्टेः संस्थात्वम् । अन्यथा हवि. यज्ञेष्वष्टत्वापत्तेः । न चेस्स्त्ताप्त्तिः। मतभेदेन सप्तत्वोपपत्तावष्टत्वकल्पनाया अनुचितत्वेनेष्टापत्तेर्वक्तुमशक्यत्वात् । एवं चैकसंस्थाविषये विकल्पोऽवशिष्टाः सर्वमते समानाः । पाकयज्ञसंस्थास्वपि शलगवस्य संस्थात्वं गौतममते । केषांचिन्मते वैश्वदेवस्य संस्थात्वम् । अत्रापि यदा शूलगवस्य संस्थात्वं तदा वैश्वदेवस्य न संस्थात्वं यदा वैश्वदेवस्य तदा न शूलगवस्य । वैश्वदेवमेके चैत्रीस्थाने समामनन्तीति वैखानससूत्रा. द्ययाऽन्यतरस्य संस्थात्वं तथा हविर्यज्ञेष्वपि द्रष्टव्यम् । शाखान्तरे श्रूयते चैकशितित्वं संस्थामु । यो ह्येकविंशतिसंस्था न करोति स पापीयान्भ-- व्तीति। न चोक्थ्यादिषु कामश्रवणेन नित्य्त्वाभावात्स्ण्स्थात्वानुप्प्त्तिः। अनिष्टोमे तु वसन्ते वसन्ते यजेनेति वीप्सया नित्यत्वमपि तेन च संस्थात्वमुपपन्नमेवेति वाच्यम् । अकर्मगि दोषो येषां लोकेऽकर्मण्युपालम्भस्तानि नियतानीति सूत्रेण बोधायनगौतमायुक्तसंस्थात्वबलेन चैतेषां नित्यत्वस्यापि सिद्धत्वात् । अस्ति च संस्थानामकरणे शाखान्तरे दोषश्रवणम् । यो ओकविंशतिसंस्था न करोति स पापीयान्भ. वीति । पापीय्स्त्वादे। निन्दाऽपि । निन्दितस्य स्वधःपतनम् । आह. च याज्ञवल्क्यः -- विहितस्याननुष्ठानानिन्दितस्य च सेवनात् । अनिग्रहाच्चेन्द्रियाणां नरः पतनमृच्छति । / इति । ननु नित्यानां संध्यावन्दनादिकर्मणां संस्थानां च को भेदः, प्रत्यवायनिवर्तकत्वस्योभयत्रापि तुल्यत्वादिति चेत्सत्यम् । भेदसिद्धयर्थे संस्थाजन्यफलेषु वैजात्यस्वीकारान् । एवं च विजातीयफलजनकत्वमेव संस्थात्वमित्येवं लक्षणे सिद्धे भेदोऽपि सिध्यति । संस्थाशब्दो रूटो योगरूढा वा। सम्यक्स्था स्थितिर्वासः स्वर्गलोके विजातीयं फलं Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #202
--------------------------------------------------------------------------
________________ उपोद्धात्ः। भोक्तुं यया क्रियया सा संस्थेत्ति । अथवा विजातीयप्रत्यवायोत्पत्तिप्रतिबन्धकत्वं संस्थात्वमिति लक्षणं भेदकं द्रष्टव्यम् । सोममुणकं कर्म सोम इत्युच्यते । तत्साध्या यज्ञाः सोमयज्ञास्तद्रूपाः संस्था इत्यर्थः । सप्त पाकयज्ञसंस्था इत्यत्र पाकयज्ञसंस्थाः सप्तेत्यन्वयः । पाकयज्ञसंस्था उद्दिश्य सप्तत्वं विधीयते । तच्च सप्तत्वं लक्षणया सप्तान्यतमत्वम् । उद्देश्यविधेयभावस्थले विधेयतावच्छेदकरूपेण विधेयस्योद्देश्यतावच्छेदकव्यापकत्वबोधो व्युत्पत्तिसिद्धः । उद्देश्यतावच्छेदकं पाकय. ज्ञसंस्थात्वम् । विधेयतावच्छेदकं सप्लान्यतमत्वम् । तथा च पाकयज्ञसंस्थाः सप्तान्यतमा इत्यर्थ आधिक्यव्यवच्छेदसिद्धिः । एतेन सिद्धयसिद्धिव्याघातो निर्स्त्ः|न्यून्त्व्व्य्व्च्छेद्स्तु सप्तत्वान्वयादेव लभ्यते । एवं हविर्यज्ञसंस्थासोमयज्ञसंस्थास्वपि द्रष्टव्यम् । विविदिषासंस्कारपक्ष. योरवान्तरविशेषो विस्पष्टमुक्तो वार्तिकसारे जाता विविदिषाऽश्यं संपाद्याखिलसाधनम् । सफलं जनयेदाशु बुभुक्षादिर्थथा तथा । प्रतिबन्धकपाप्मानं नाशयश्चित्तसंस्कृतिः । साधनानि तु बोधस्य संपाद्यानि तु यत्नतः । / वर्णाश्रमादिशास्त्रेण परितोऽकरणे भयम् । पश्यन्करोति यत्कर्म तत्संस्कारकमुच्यते । / तमेवमिति वाक्येन प्रेरितो बोधवाञ्छया । अन्तर्यामिण्यर्पयेद्यस्तत्स्याद्विविदिषाकरम् । / कर्मणाऽपि न लोकः स्यादित्येवं नित्यकर्मणाम् । फलं श्रुतं तथाऽप्यतेदनेच्छैव तच्छृतेः ॥ नित्येषु शुद्धेः प्राधान्याद्भोगोऽप्यप्रतिबन्धकः । भोगं भगुरमीक्षन्ते बुद्धिशुद्धयनुरोधतः ॥ काम्येष्वपि मुमुक्षुश्चेत्फलं देवे समर्पयेत् । एतद्भगवता प्रोक्तं कर्मबन्धनिवृत्तये । / यत्करोपि यदनासि यज्जुहोषि ददासि यत् । यत्तपस्यसि कौन्तेय तत्कुरुष्व मदर्पणम् ॥ शुभाशुभफलैरेवं मोक्ष्यसे क्र्म्ब्न्ध्नैः। कर्मण्येवाधिकारस्ते मा फलेषु कदाचन ॥ iti । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #203
--------------------------------------------------------------------------
________________ भट्ट गोपीनाथदीक्षितविरचितः - साक्षान्मोक्षसाधनं तु ज्ञानमेव । तमेव विदित्वाऽति मृत्युमेति नान्यः पन्था विद्यतेऽयनायेतिश्रुः । तमात्मानं विदित्वा ज्ञात्वा मृत्युमतिक्रम्यैति । आत्मवेदनादन्योऽयनाय मोक्षाय मुक्तय इति यावत्पन्था मार्गो न विद्यत इत्यर्थः । आत्मशब्देन ब्रह्मैवात्र । 16 यच्चाऽऽप्नोति यदादत्ते यच्चात्ति विषयानिह । यच्चास्य संततो भावस्तस्मादात्मोति कीर्त्यते । I इति वचनात् । अत्र मुख्या मुक्तिः कैवल्याख्या । सालोक्यसारूप्यसायुज्य सामीप्याख्याश्चतस्रो मुयस्तु कर्मफलभूता अनित्याः सातिशया अमुख्याः । तत्र कैवल्य. ख्या मुक्तिर्ज्ञानजन्यैव । कैवल्यं स्वरूपप्रतिष्ठा चितिशक्तेरितियोगशास्त्रान्तिम सूत्रप्रतिपादित स्वरूपो मोक्षः कैवल्यशब्देनोच्यते : व्याख्यातमेतत्सूत्रं भोजराजेन -- चितिशक्तेर्वृत्तिसारूप्यनिवृत्तौ स्वरूपमात्रेणावस्थानं कैवल्यमुच्यत इति । सालोक्यसारूप्यसायुज्य |ख्यमुक्तित्रये प्रमाणं तु -- एतासामेव देवताना सायुज्य साष्र्ष्टिताए~ समानलोकतामाप्नोतीति तैत्तिरीयश्रुतिः । सामीप्यमुक्तौ तु रुपः श्रद्धे ये ह्युपवसन्त्यरण्ये शान्ता विद्वांसो भैक्ष्यचर्यं चरन्तः । सूर्यद्वारेण विरजाः प्रयान्ति यत्रामृतः स पुरुषो ह्यव्ययात्मेति मुण्डकश्रुतिः प्रमाणम् । सूर्यद्वारेणेत्यस्य सूर्योपलक्षितेनार्चिरादिमार्गेण गत्वा यत्र सत्यलोके सोऽमृतः पुरुषो ब्रह्मा वर्तते तत्र यान्तीत्यर्थात् । एता एव कर्मफलभूताः । अत एव पदशब्देन शास्त्रान्तरे निर्दिष्टाः । या तु ज्ञा* फलं निरतिशयानन्दलक्षणा कैवल्याख्या मुक्तिस्तस्यामपि तैत्तिरीयश्रुतिरेव प्रमाणय एवं विद्वानुदगयने प्रमीयते देवानामेव महिमानं गत्वाऽऽदित्यस्य सायुज्यं गच्छत्यथ यो दक्षिणे प्रमीयते पितृणामेव महिमानं गत्वा चन्द्रमसः सायुज्य सलोकतामाप्नोत्येतौ वै सूर्याचन्द्रमसोर्महिमानों ब्राह्मणो विद्वानभिजयति तस्माद्ब्रह्मणो महिमानमानोति तस्माद्ब्रह्मणो महिमानमिति । अत्र केवल कर्मणा चन्द्रलोकप्राप्तिः । य एवं विद्वानिति विद्वच्छन्दाभिहितप्रतीकाद्युपासनात्रयवतो देवानां महिमानमित्यनेन सालोक्यादित्रयम् । ब्रह्मणो विद्वानित्यनेन ब्रह्मज्ञानवांस्तु एतौ कर्मोपासनप्राप्यौ सूर्यचन्द्रयोर्महिमानौ सातिशयत्वादिदोषवन्तौ बुद्ध्वाऽभिजयति अभितः पराकरोति । तस्मादधिकं निरतिशयं ब्रह्मणो महिमानमानोतीत्यर्थः । प्रतीक छुपासनया सालोक्यम् । अन्तरेण Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #204
--------------------------------------------------------------------------
________________ स्पोद्घाता। अतीक स्वात्मनः पृथक्त्वेनैश्वर्यविशेषविशिष्टतया देवताया उपासकस्य च रूपतः साम्यं सारूप्यम् । इयमेव साहितेत्युच्यते । स्मान्र्धितेत्य्र्थ्ः। सगुणं देवतारूपम् । अग्रहेणोषास्यदेवतातादात्म्य प्रामोति तदिदं सायुज्यम् । ऊर्ध्वरेतसां स्वाश्रमोक्तधर्मानुष्ठानवतां सामीप्यमिति चतमृणां स्वरूपं ज्ञेयम् । यन्मोक्षप्रदं ज्ञानं सैव विद्येत्युच्यते । तथा च गौडपादीयसूत्रम्-सैव विद्येति । चैतन्यस्वरूपा शक्तिरिति पूर्वसूत्रोपस्थितायाः शक्तस्तस्पदेन परामर्शः । कर्मभिश्चतस्रो वासना मैत्रीकरुणा. मुदितोपेक्षाख्या जायन्ते ताभिश्चित्तशुद्धिरिति । तथा च योगसूत्रम्मैत्रीकरुणामुदितोपेक्षाणां सुखदुःखपुण्यापुण्यविषयाणां भावनातश्चित्त. प्रसाद नमिति । इह सुखादिशब्दैस्तद्वन्तः प्रतिपाद्यन्त इति राजमार्तण्डः । तत्र सुखविषया मैत्री सुखवत्सु । दुःखविषया करुणा दुःखिषु । पुण्यवि. षया मुदिता पुण्यवत्सु । पापविषयोपेक्षा पापिष्विति । एवं व्यवस्थितिविष्णुभागवते प्रसिद्धा । एतासां भावनातश्चित्तप्रसादनं चित्तशोधनं भवतीति द्रष्टव्यम् । ज्ञानदारा कर्मणां मोक्षसाधनत्वम् । उभाभ्यामपि पक्षाभ्यां यथा खे पक्षिणी गतिः । तथैव ज्ञानकर्मभ्यां प्राप्यते शाश्वती गतिः ॥ इत्यत्र यद्यप्युभयोस्तुल्यत्वं प्रतीयते तथाऽपि तमेव विदित्वेति श्रुत्या ज्ञानातिरिक्तस्य साक्षान्मोक्षसाधनत्वनिरासेन कर्मणां परम्परया मोक्षसाधनत्वस्य वेदान्तादिशास्त्रसिद्धान्तसंमतत्वेनात्र सामान्यतः साध. नत्वमादाय तुल्यताया वक्तुं शक्यत्वेन तमेवमितिमुख्यश्रुतिविरुद्धत्वेन च साक्षान्मोक्षसाधनत्वाकल्पनात् । अत एव काशीमरणान्मुक्तिरित्यत्र ज्ञानद्वारैवेति सिद्धान्तितं shaastrkaaraiH। कर्मभिनिःश्रेयसमित्येतत्सूत्रे निःश्रे. यसशब्दार्थों निश्चितं श्रेयो निःश्रेयसं यद्यस्येष्टं तदाप्यत इति न तु मोक्ष आप्यत इति । अथवा कर्मभिर्ज्ञानद्वारा मोक्ष आप्यत इत्यर्थः । अन्यथा तमेव विदित्वेतिश्रुतिविरोधतादवस्थ्यापत्तेः । वार्तिके यद्यप्यत्र श्रुतेर्ज्ञानं सौन्दर्यावगमे सति । ज्ञानेच्छा स्वयमेव स्यात्तथाऽपि श्रवणादिषु ॥ प्रतिबन्धकपापस्य संक्षये कर्मभिः कृते । माधुर्य पित्तलस्येव जायते वेद्नारूचिः॥ ऐहिकामुष्मिकत्वादिभेदोऽप्यूह्योऽनया दिशा । / iti । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #205
--------------------------------------------------------------------------
________________ भट्टोपीनाथदीक्षितविरचितःतत्र सामान्येनाधिकारिणं वर्णयन्ति न्यायविदः-अर्थी समर्थो विद्वाञ्शास्त्रापर्युदस्तस्तत्राधिकारीति । शास्त्रशब्दस्तदनुसारिमीमांसादिप. रोऽपि । वेदपरोऽपि कचित् । शास्त्रयोनित्वादिति सौत्राबीहिशास्त्रं यवशास्त्रीमत्यादितान्त्रिककृतान व्यवहारात् । उक्तं च भामत्याम् प्रवृत्तिर्वा निवृत्तिर्वा नित्येन कृतशेन वा । पुंसां येनोपदिश्येत तच्छ स्त्रमभिधीयते । / इति । तृतीयप्रश्ने सूत्रे तेपामेव ब्राह्मणविहिता यज्ञा येषु कायमविप्रतिषिद्धं यथा द्रव्यवत्ता शरीरकान्य वेति । येषु त्रैवर्णिषु यज्ञस्य साङ्. गस्य कात्न्य विद्वत्ताऽर्थवत्ता तथा शरीरकास्य शरीरदाढयं सवर्णस्त्रीपरिग्रह ऋत्विगादिसंपत्तिपत्यता तेषामेव यज्ञा न तु परमुखेण पृष्ट्वाऽपि कर्तारो भवन्ति । तथाऽथ संपादयिष्यामीति । अत एव यस्य त्रैवार्पिक धान्यं स तु सोमं पिद्विजः । इत्यादि स्मयते । तथा स्त्री नासवर्णा मन्त्रपाठमात्रवती सत्यप्यधिकृता । तेषां वर्णिकानां स्त्री पुंवञ्च पुनास्त्रि यति सूत्राभ्यामेकशंषेण तेषां त्रैवर्णिक्यः स्त्रियोऽपि गृह्यन्ते । एवकारः फलकामिनामपि शूद्राणाम. न्याधानादिप्रापकलिङ्गनिरासार्थः । ब्राह्मणेन विहिता ब्राह्मणवि. हिताः । ब्राह्मणेनेति स्मातधर्माणां शुदेऽपि प्राप्तिनिवारणार्थम् । ब्राह्म न विहिताः श्रौता एव स्फुटयितुं यज्ञा इत्युक्तम् । यज्ञशब्देन श्रोतत्वेनोपलक्षिता अग्न्याधानादयो गृह्यन्ते । तथा शरीरकात्स्न्यं येषामगानुष्ठानमविप्रतिषिद्धं न विरुद्धं तेपामेव ते यज्ञा नान्येपामन्धपगुमूकबधिराश्रोत्रियाकिंचनानामाज्यावेक्षणविष्णुक्रमणमन्त्रोचारगसंबोय. नयाजमानदक्षिणासु यज्ञाङ्गेषु विरोधोऽन्यथा स्यात् । अनधीतस्थापि त्रिवृमिष्टुत्पायश्चित्तत्वेन विहितः साधुत्तस्याग्न्याधानादिकर्मसाद्गुण्णय, तनो भवति तस्याधिकारो नित्यनैमित्तिकेषु । अकिंचनस्यापि नित्येविष्टिपशुचातुर्मास्येषु सोमेष चान्वाहार्थमात्रस्य दक्षिणात्वस्य विधास्य. मानत्वात्प्रतिप्रसवः । तथा मृतभार्यस्य दारऋर्माशक्तस्य स्वार्थमाधानं कल्पसूत्रे वक्ष्यते तस्य विना भार्ययाऽपि । कल्पसूत्र एव पक्षे पत्नी निर्मन्थ्येन दहन्तीति तत्राप्यग्नयः स्वार्थमेव स्थापनीयाः । अनागापि नित्यं कार्य त्रैवर्णिकानामेवाधिकार इति । विहितप्रतिषिद्धयानित्यनैमित्तिकयोर्यथाक्रममकरणे करणे च दोष उत्तो याज्ञवलयेन Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #206
--------------------------------------------------------------------------
________________ उपोद्घात्ः। विहितस्याननुहानानिन्दितस्य च सेवनात् । अनिग्रहाचेन्द्रियाणां नरः पतनमृच्छति । / इति । आधानमत्रे- कर्मभिनिःश्रेयसं तानि शब्द लक्षणानि धार्यन्ते वैदि काना शब्दाना स्मृतिग्रहणानि लौकिकानि कर्मणाऽभ्युदयोऽकर्मण्य. प्रत्यवायो नियतानां त्वकर्मणि दोषो येषां लोकेऽकर्मण्युपालम्भस्तानि नियतानीति । निःश्रेयसमित्यत्राचतुति सत्रेण कर्मधारयेऽकारान्तता । तानि कर्माणि शब्दो निरपेक्षा विधिप्रत्ययश्रुतिर्लक्षणं प्रमाणं येषां तानि । विधिहि विधेयकर्मणि फलसाधनतां विना न पर्यवस्यतीति भावः । तानि निःश्रेयससाधनानि धार्यन्तेऽवधार्यन्ते । कुतो यतः शब्दा विविदिपन्तीत्यादयो विविदिपायुत्पत्तिद्वारा निःश्रेयससाधनत्वे प्रमाः णानि । कर्मणाममामान्येऽपि नि श्रेयससाधनप्रमाणोपकारकत्वान्निःओय. ससाधनानीत्यवधार्यन्त इति भावः । वैदिकाना शब्दाना स्मृतिग्र. हणानि लौकिकानीत्यत्र तानि शब्द लक्षणानि धार्यन्त इत्यनुवर्तते । लौकिकान्यपि कर्माणि तानि तादृशनिःश्रेयससाधनानि शब्दलक्षणानि. धार्यन्त इत्यन्वयः । ननु तथा लौकिकेषु श्रुत्यभाव इत्युक्तं तत्राऽऽहवैदिकानामित्यादि । मन्त्रव्राह्मणरूपस्य वेदस्यैकदेशभूताः केचित्कचि. न्मन्त्रा एव कचिद्विधय एव कचिन्नोभयं किंतु वैवानिककर्मप्रकरणगता. र्थवादमन्त्रावयवा एव प्रसङ्गन सिद्धार्थानुवादिनस्ते वैदिकाः शब्दास्ते सार्थानां या जायन्ते स्मृतयो मन्वादीनां सर्ववेददर्शिनां ताः स्मृतयः एव ग्रहणानि प्रमाणानि येपा तानि तथा । तेषां कर्मणां कर्मणाऽनुष्ठानाभ्युदयः फलं प्राप्यते । येषां चाकर्मण्यननुष्ठाने च न प्रत्यवाय:श्रूयते तान्यनियतानि तेषां त्वित्यर्थः । अश्रुतानुष्ठाननिमित्तानां कर्मणामनियमेनेच्छायामनुष्ठानम् । अनिच्छायां नेति तान्यनियतानि तेषामकर्मण्यननुष्ठाने न प्रत्यवायो भवति । तस्मादश्यं वाक्येनैवाभ्युदयलक्षणं यद्यत्र विहितं तत्र कर्मणाऽनुष्ठानेन भवेदित्यावेद्यत इति व्याख्यातृभिनिकृष्टः सूत्रार्थो वर्गितः । येषां प्रागभावानां प्रतियोगि. भने कर्मणि निषिद्धक्रिणको दोषः प्रत्यवायापूर्वमिति तानि प्रागभावपरिपालनरूपाणि कर्माणि नियतानि नियमेनानुष्ठेयानि नियतफलानि c। येषां विहितानामकर्मणि कर्मणो विरुद्ध प्रागभावपरिपालनरूप उपालम्भो निन्दा लोके स्मृतिशिष्टरूपे तान्यपि नियमेन कर्तव्यानि नियतफलानीत्यर्थः । अन्यच्च तत्रैव-तत्कारितस्वाहाह्मणराजन्ययोर्वैश्यस्य Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #207
--------------------------------------------------------------------------
________________ भहगोपीनाथदीक्षितविरचितःच वेदाध्ययनं तन्नियते तेषामेव ब्राह्मणविहिता यज्ञा येषु कायमविप्रतिषिद्धं येषां च प्रकृतिलिङ्गानि यज्ञाः श्रूयन्ते त्रीणीते मन्त्र कृती वृणीते यषि मन्त्रकृतो वृणीत इति विज्ञायते गायत्रिया ब्राह्मणस्य परिदध्यात्रिष्टुभा राजन्यस्य जगत्या वैश्यस्येति तेषामग्रिहोत्रं दर्शपूर्णमासौ च नियतौ सोमेज्या ब्राह्मणस्याऽऽधानादग्निहोत्रं दर्शपूर्णमासी च नियताविति । तथा-तथाजीवपितुरिति । नियम्येते इल्याकृष्यते । यस्य त्रैवर्णिकस्यान्त्ययोर्वा योऽयं नियम उक्तः स तु तेषां मध्ये तथाजीवपितुरेव नान्यस्य नियमः । लथा नियताग्निहोत्रदर्शपूर्णमासकारिणी जीवौ पितरौ यस्य स तथा । यदि पितरौ जीवतस्तर्हि ताभ्यामाधानादित्रये कृत एव पुत्रस्याधिकारो नान्यथा । तयोरकृताधान योरन्यतरस्य मरणे सत्येवाधिकार इत्यर्थः । भरद्वाजः-न जीवपितुरनयाधानं विद्यत इत्येक विद्यत इत्यपरमिति । इदं च पितुरधिकारसत्वेऽपि द्रष्टव्यम् । सूत्रे तृतीयप्रश्न उपक्रमादितरे नियम्येरनिति । अग्निहोत्रदर्शपूर्णमासव्य. तिरिक्ताश्चातुर्मास्यादिनित्यपदार्था इतरशब्देन ग्राह्यः । कात्यायन:अथातोऽधिकारः फलयुक्तानि कर्माणि सर्वेषामविशेषान्मनुष्याणां वास्स्, रम्भसापादनहीनाश्रोत्रियपण्ढशूद्रवर्ज ब्राह्मणराजन्यवैश्याना श्रुतेः स्त्री चाविशेषाद्दर्शनाचेति । द्रव्यसंपत्तावेव सोमयागः कार्यः । सथा च मनु:-- यस्य त्रैवार्षिक बित्तं पर्याप्तं भृतिवृत्तये । अधिकं वाऽपि यस्य स्यात्स सोमं पातुमर्हति ॥ इति । मत्स्यपुराणे अन्नहीनो दहेद्राष्ट्र मन्त्रहीनस्तु ऋत्विजः । आत्मानं दक्षिणाहीनो नास्ति यज्ञसमो रिपुः ॥ इति । मनु: पुण्यान्यन्यानि कुर्वीत श्रद्दधानो जितेन्द्रियः । नत्वल्पदक्षिणैर्यज्ञैर्यजेताथ कथंचन ॥ इन्द्रियाणि यशः स्वर्गमायुः कीर्ति प्रजां पशून् । हन्त्यल्पदक्षिणो यज्ञस्तस्मानाल्पधनो यजेत् ॥ माक्सौमिकीः क्रियाः कुर्याद्यस्यान्नं वार्षिकं bhavet ॥ iti । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #208
--------------------------------------------------------------------------
________________ उपोद्घातः । एतानि वचनानि च काम्यकर्मविषयाणि । यस्य नित्यानि लुप्तानि तथैवाऽऽगन्तुकानि च । विपत्तिस्थोपि न स्वर्गे गच्छेत्तु पतितो भवेत् ॥ तस्मात्त्वग्भिः फलैर्मूलैर्मधुनाऽन्यरसेन वा । नित्यं नित्यानि कुर्वीत न च नित्यानि लोपयेत् ॥ इति बोधायनेन नित्यानां सोमयागादीनां यथाशक्त्यनुष्ठानबोधनात् । अग्निष्टोमादिकैर्यज्ञयों यजत्यल्पदक्षिणैः । स नाऽऽप्रोति सति द्रव्ये फलं दोषं च गच्छति । / इति स्मृत्यन्तरे द्रव्यसत्त्व एव स्वल्पदक्षिणानिषेधस्य स्पष्टृतयोकात्वाच्च । तन सर्वाणि कर्माणीश्वरार्पणबुद्धचैव कर्तव्यानि । तथा च भगवद्गीतासुयत्करोषि यदश्नासि यज्जुहोषि ददासि यत् । यत्तपस्यसि कौन्तेय तत्कुरुष्व मदर्पणम् ॥ इति । यत्तपस्यसि राम स्वमिति पाद्म शिवगीतासु तृतीयपादपदः । कुर्वीत सतते कर्मानाशोऽसङ्गो मदर्पणम् । इति गणेशगीतास्वप्युक्तम् । ब्रह्मपुराणेऽपि ब्रह्मण्याधाय कर्माणि निःसङ्गः कामवर्जितः । प्रसन्नेनैव मनसा कुर्वाणो याति तत्पदम् ॥ इति । 21 ब्रह्मण्याधानं ब्रह्मार्पणमिति व्याख्यातारः । कामवर्जित इत्युक्त्या फलाभिसंधिराहित्यं प्रदर्श्यते । ब्रह्मार्पणशब्दार्थस्तत्रैव प्रदर्शितःब्रह्मणा दीयते देवं ब्रह्मणा संगृह्यते । ब्रह्मैव दीयते चेति ब्रह्मार्पणमिदं परम् ॥ ना कर्ता सर्वमेतद्रह्मैव कुरुते तथा । एतद्ब्रह्मार्पणं प्रोक्तमृषिभिस्तत्त्वदर्शिभिः ॥ प्रीणातु भगवानीशः कर्मणाऽनेन शाश्वतः । करोति सततं बुद्धया ब्रह्मार्पणमिदं परम् । / यद्वा फलानां संन्यासं प्रकुर्यात्परमेश्वरे । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #209
--------------------------------------------------------------------------
________________ 22 भट्ट गोपीनाथदीक्षितविरविनः कर्मणामेतदध्याह्मार्पणमनुत्तमम् ॥ कार्यमित्येव यत्कर्म नियतं सङ्गवर्जिनम् । क्रियते विदुषा कार्य तद्भवेदपि मोक्षदम् ॥ अथवा यदि कर्माणि कुर्यान्नित्यान्यपि द्विजः । अकृत्वा फलसंन्यासं वध्यते तत्कलेन तु । / तस्मात्सर्वप्रयत्नेन त्यक्त्वा तत्कर्मजं फलम् । अविद्वानपि कुर्वीत कर्मणाऽऽमोति तत्पदम् ॥ इति । ब्रह्मार्पणबुद्धया कर्मकरणे फलबाहुल्यमपि । तदुक्तं व्यासेन वासुदेवे मनो यस्य जपहोमार्चनादिषु । तस्यान्तरायो मैत्रेव देवेन्द्रत्वादिकं फलन् । इति । तस्माच्वतुर्विधपुरुषार्थोऽपि परमेश्वरमीत्यैव भवतीति ज्ञेयम् । ज्ञानिना फलाभिसंधिराहित्येन कर्मसु कृतेष्वपि तानि कर्माणि ज्ञानिनंं. नैव लिम्पन्ति । - तदुक्तं दृष्टान्त पहितं वेदान्तपदीपिकायाम् अशं कर्षाणि लिम्पन्ति तज्ज्ञं लिम्पन्ति तानि न । करे तु सज्जते तैलं जिह्वायां तु न सज्जते ॥ इति । ज्ञानिनोऽपि कर्मकर्तव्यता व्यास पूत्रेऽप्युक्ता विहितत्वाच्चास्स्श्रमकर्मापीति । न केवलं निषिद्ध कर्म वर्जनं किंतु वर्णाश्रमविहित कर्मकरणमपि । - पश्यन्नामिमात्मानं कुर्यात्कर्माविचारयन् । यदात्मनस्तु नियतमानन्दोत्माप्नुयात् ॥ इति कौषीरवश्रुतौ विहितत्वात् । अपिशब्दो वर्णधर्मसमुच्वयार्थ इति सूत्रार्थ: / सांख्यसूत्रमपि स्वस्वाश्रनविहितकर्मानुष्ठानमिति । कर्मशब्देनात्र यमनियम योर्ग्रहणम् । जितेन्द्रियत्वरूपः प्रत्याहारोऽपि सर्वाश्रमसाधारणतया कर्ममध्ये प्रवेशनीयः । तथा च पातञ्जलसूत्रे - ज्ञानसाधन. तया प्रोक्तान्यष्टौ योगाङ्गान्यत्रापि लग्यानीति तद्भाष्यम् । यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयोऽष्टावङ्गानीति पातञ्जलसूत्रं सांख्यसूत्रभाष्ये यत्मदर्शितं तदेतदिति द्रव्यम् । योगस्येति शेषोऽत्र ज्ञेयोऽथत् । स्मृत्यन्तरे Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #210
--------------------------------------------------------------------------
________________ उपोदघातः । प्रधानं वैदिकं कर्म गुणभूतं तथेतरत् । गुणनिष्ठः प्रधानं तु हित्वा गच्छत्यधोगतिम् ॥ पतिते निष्कृतिर्दृष्टा क्रियाहीने न निष्कृतिः । तस्मात्सर्वप्रयत्नेन क्रियायुक्तो भवेन्नरः ॥ इतेइ । गुणेष्वेव निष्ठा यस्य सः । शङ्खः-- मनुः वेदमणिहितो धर्मो धर्मस्तद्विपर्ययः । वेदो नारायणः साक्षात्स्वयंभूरिति शुश्रुम । यो वैदिकमनादृत्य कर्म स्मार्तेतिहासिकम् । मोहात्समाचरेद्विप्रो न स पुण्येन युज्यते । / इति । पराशरः - इदं चिकीर्षतां कर्म सामर्थ्यं प्रतिपाद्यते । सहजागन्तुभेदेन द्विविधं सहजं पुनः । / उत्साहौदार्य तारुण्यशरीरेन्द्रियपाटचैः । आगन्तुकं द्रव्य संपत्स्मृतिवाक्यैः प्रपञ्च्यते ॥ इति । - षण्णां तु कर्मणामस्य त्रीणि कर्माणि जीविका। याजनाध्यापने चैव विशुद्धाच्च प्रतिग्रहः ॥ इति । प्रतिग्रहे विशेषश्चतुर्विंशतिमते सीदंश्चेत्प्रतिगृह्णीयाद्ब्राह्मणेभ्यस्ततो नृपात् । ततस्तु वैश्यशूद्रेभ्यः शङ्खस्य वचनं यथा । / इति । नारदोऽपि श्रेयान्प्रतिग्रहो राज्ञां नान्येषां ब्राह्मणादृते । नैतयोरन्तरं किंचित्प्रजाधर्मादिरक्षणात् ॥ इति । राजप्रतिग्रहनिषेधास्तूच्छास्त्रवर्तिराजत्रिषयाः । यदाह मनुः यो राज्ञः प्रतिगृह्णीया लुब्धस्योच्छखरर्तिनः । स पर्यायेण यातीमान्नरकानेकविंशतिम् ॥ iti । Shree Sudharmaswami Gyanbhandar-Umara, Surat 23 www.umaragyanbhandar.com
Page #211
--------------------------------------------------------------------------
________________ भष्टगोपीनाथदीक्षितविरचित:-- यजनं त्रिविधं सात्त्विकं राजसं तामसं च अफलाकाङ्गिभिर्यज्ञो विधिदृष्टो य इज्यते । यष्टव्यमेवेति मनः समाधाय स सात्त्विकः ॥ अभिसंधाय तु फलं दम्भार्थमपि चैव यत् । इज्यते भरतश्रेष्ठ तं यज्ञं विद्धि राजसम् । / विधिहीनमसृष्टान्न मन्त्रहीनमदाक्षिणम् । श्रद्धाविरहितं यज्ञं तामसं परिचक्षते । / इति । यजनफलमुक्तं हारीतेन यज्ञेन लोका विमला विभान्ति यज्ञेन देवा अमृतत्वमाप्नुयुः । यज्ञेन पापैर्वहुभिर्षिमुक्तः प्रामोति लोकान्परमस्य विष्णोः । / नास्त्ययज्ञस्य लोको चै नायज्ञो विन्दते शुभम् । अयज्ञो न च पूतात्मा नश्यति च्छिन्नपर्णवत् ॥ इति । भारते सुशुदैर्यजमानस्य ऋत्विग्भिश्च यथाविधि । शुद्धद्रव्योपकरणैर्यष्टव्यमिति निश्चयः ॥ तथा कृतेषु यज्ञेषु देवानां तोषणं भवेत् । श्रेष्ठः स्याद्देवसंघेषु यज्वा यज्ञफलं लभेत् । / देवाः संतोषिता यज्ञैर्लोकान्संवर्धयन्त्युत । उभयोर्लोकयोदेवि भूतियज्ञैः प्रहश्यते । तस्माद्यज्ञादिवं याति पूर्वजैः सह मोदते ॥ नास्ति यज्ञसमं दानं नास्ति यज्ञसमो विधिः । सर्वधर्मसमुद्देशो देवि यज्ञे समाहितः । / इति । सर्वकर्माणि ज्ञात्वैव कर्तव्यानि । तथा च व्यासः ज्ञात्वा कर्माणि कुर्वीत विशिष्टं फलमश्नुते । इति । उद्गीयोपासनाप्रकरणे छान्दोग्योपनिपद्यपि-यदेव विद्यया करोति तदेव वीर्यवत्तरं भवतीति । ज्ञानजन्यं फलं स्वतन्त्रमेवेत्यपि तत्र तत्राऽऽम्नायते- य उ चैनमेवं वेदेति । ज्ञानरहितं कर्म निष्फलमित्या. हाङ्गिराः-- Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #212
--------------------------------------------------------------------------
________________ 26 उपोद्घात्ः। साभिप्रायकृतं कर्म यत्किचिज्ज्ञानवर्जितम् । क्रीडाकव बालानां तत्सर्व निष्प्रयोजनम् । / इति । चतुर्विशतिमतेऽपि हतं ज्ञानं क्रियाहीनं हता अज्ञानिनः क्रियाः। अपसगतिऔन्यः पश्यन्नपि च पङ्गुलः । / इति । मनुरपि विधिदृष्टं तु यत्कर्म करोत्यविधिना तु यः । फलं न किंचिदामोति क्लेशमात्रं हि तस्य तत् ॥ इति । ज्ञानाभावेऽपि श्रद्धा चेन्नातीव व्यर्थ भवति । तस्या अप्यभाये तु व्यर्थमेव । तथा च व्यासः ज्ञानेन श्रद्धया चैव कृतं कर्मातिसिद्धिदम् । नास्ति तत्र यदि श्रद्धा सर्वथा निष्फलं भवेत् ॥ इति । तत्र तयोनिश्रद्धयोर्भध्य इत्यर्थः । श्रद्धाया अभावेऽनिष्टं भवतीति श्रुतिराह--यो वै श्रद्धामनारभ्य यज्ञेन यजते नास्येष्टमैधत इति । गालबोऽपि-- श्रद्ध यैव हि कर्तव्यं जपयागार्चनादिकम् । अन्यथाद्भवेद्वयर्थ भस्मनि न्यस्तहव्यवत् । / इति । न्यासः-- धर्मार्थकाममोक्षाणां श्रद्धा परमकारणम् । पुंसामश्रद्दधानानां न धर्मो नापि तत्फलम् । / इति । श्रद्धास्त्ररूपमाह व्यास:--- ___ श्रद्धा वै सात्त्विकी देवी सूर्यस्य दुहिता तथा । इति । श्रद्धामाहात्म्यं श्रुतौ-श्रद्धयाऽग्निः समिध्यते । श्रद्धया विन्दते हविः । श्रद्धां भगस्य मुनि । वचसा वेदयामसि । इति । शास्त्रार्थे विश्वास परम्परयाऽऽस्तिक्यबुद्धिः श्रद्धा । सर्वकर्माणि भक्त्यैव क्र्त्व्यानि। तथा च व्यास:---- भक्त्यैव सर्वकर्माणि कर्तव्यानि मनीषिभिः । अन्यथा निष्फलानि स्युर्बालानां क्रीडनं यथा । / iti । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #213
--------------------------------------------------------------------------
________________ भट्टगोपीनाथ दीक्षितविरचितः तत्र भक्तिर्द्विविधा मुख्या गौणी चेति । तत्रेश्वरविषयक ईश्वरप्रीतये कर्म कर्तव्यमिति श्रीत्य परपर्यायानुरागाख्यश्चित्तवृत्तिविशेषो मुख्या -भक्तिः । तथा च भक्तिमीमांसासूत्रम् -- सा पराऽनुरक्तिरीश्वर इति । अथातो भक्तिजिज्ञासेति सूत्रोपात्ता भक्तिस्तत्पदार्थः । तस्याः परेति विशेषणम् । परां मुख्यां भक्तिमुद्दिश्यानुरक्तिर्लक्षणत्वेन विधीयत इति तदर्थः । अत एव परेति गोणी व्यावर्तयतीति तद्भाष्यम् । गौण्या तु समाधिसिद्धिरिति सूत्रे गोणी वृत्तिर्मक्तिः सेवारूपा कथिता । भक्तयेवैइश्वरः - प्रत्यक्षो भवति । तथा च श्रुतिः -- पञ्चि खानि व्यतृणत्स्वयंभूस्तस्मात्परापश्यति नान्तरात्मन् । कश्चिद्धीरः प्रत्यगात्मानमेक्षदावचचक्षुरमृतत्वमिच्छन्निति । स्मृतिरपि -- -s6 योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् । इति । ईश्वरप्रणिधानाद्वेति योगसूत्रेऽप्येवम् । प्रणिधानपदं भक्तिपरामिति राजमार्तण्डः । ब्रह्मसूत्रमपि अपि संराधने प्रत्यक्षानुमानाभ्यामिति । अव्यक्तमनि ब्रह्म भक्तया प्रत्यक्षं भवति श्रुतिस्मृतिभ्यां तथाऽवगमादिति तदर्थः । भक्त्या त्वनन्यया शक्य. अहमेवंविधोऽर्जुन । ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परंतप । / इति भगवद्वचनमपि । अत्र प्रवेष्टमित्यनेन ब्रह्मभावाख्यो मोक्ष उच्यते सोऽपि भक्त्यैव लभ्य इत्यर्थः । चित्तशुद्धिविधुरस्य बाह्यशुद्धिवैफल्य माह व्यासः - गङ्गातोयेन सर्वेण मृद्भाव नगोपमैः । आमृत्यु चाऽऽचरञ्शौचं चित्तदुष्टो न शुध्यति ॥ इति । स एव शौचं हि द्विविधं प्रोक्तं बाह्यमाभ्यन्तरं तथा । मृज्जलाभ्यां स्मृतं बाह्यं नाव शुद्धिस्तथाऽऽन्तरम् ॥ इति । भावशुद्धिश्चित्तशुद्धिचित्तसंस्कार इति यावत् । चित्तसंस्कारानाह बृहस्पतिः-- - दया क्षमाऽनसूया च शौचानायासमङ्गलम् । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #214
--------------------------------------------------------------------------
________________ उपोद्घातः / अकार्पण्यास्पृठे चैत्र अष्टावात्मगुणाः स्मृताः / चित्तशुद्धिकरा एते संस्काराः परिकीर्तिताः // इति / फुलस्त्यः-- यनः अकाले चेत्कृतं कर्म कालं प्राप्य पुनः क्रिया / कालातीतं तु यत्कुर्यादकृतं तद्विनिर्दिशेत् / / इति / अकालेऽनागतकाले / द्रव्यादिभ्यः कालस्य प्राधान्यमाह कात्या मुख्यकालं समाश्रित्य गौणमध्यस्तु साधनम् / न मुख्यद्रव्यलाभेन गौणकालप्रतीक्षणम् / इति / मुख्यद्रव्यलाभेन मुख्यद्रव्यलाभ हेतुना / गौणकालमप्याह स एव--स्वकालादुत्तरो गौणः कालः पूर्वस्य कर्मणः / यद्वाऽऽगामिक्रियाकालमुख्ययोरन्तरालकम् / / इति / अत्रोत्तरग्रहणान पूर्वकालस्य गौणत्वम् / तेन समस्य होमादावल्पद्वादश्यां माध्याह्निकापकर्पे च न प्रायश्चित्तम् / देवान्मुख्यकालातिक्रमे. मौणकालेऽनुष्ठानमकारमप्याह स एव-- प्रायश्चित्तप्रकरणप्रोक्ता निष्कृतिमाचरेत / प्रायश्चित्तमकृत्वा वा गौणकाले समाचरेत् / / इति / शक्ताशक्तपस्तया व्यवस्था दृष्टव्या / कात्यायनः 2 प्रधानस्याक्रियाणं तु साङ्गं तत्पुनराचरेत् // तदङ्गस्याक्रियायां तु नास्स्वृत्तिर्नैव तत्क्रिया // इति / साङ्ग-प्रधानाङ्गस्योपवीतित्वादैरकरणे साङ्गप्रधानावृत्तिर्न नापि लन्मात्र+रणम् / किंतु विष्णुस्मरणादिप्रायश्चित्तमेवेति वर्धमानः / प्रधानाङ्गस्यैवाकरणे प्रायश्चित्तं न त्वङ्गाङ्गाकरण इति कल्पतरुः / काम्य विशेषमाह संग्रहकारः काम्ये प्रतिनिधिर्नास्ति नित्ये नैमित्तिके हि सः / काम्येऽप्युपक्रमादूर्ध्वमन्ये प्रतिनिधिं विदुः / / iti / Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #215
--------------------------------------------------------------------------
________________ भट्टगोपीनाथ दीक्षितविरचितः - मुख्यलाभाशया प्रक्रमे तदलाभ इत्यर्थः । प्रतिनिध्युपादानानन्तरं मुख्यलाभे विशेषमाह स एव -- 28 उपात्ते तु प्रतिनिधौ मुख्यं वै लभ्यते यदि । तत्र मुख्यमनादृत्य गौणनैव समाप्यते । इति । आरब्धं काम्यं कर्म फलप्राप्तौ तदिच्छाविगमे वाऽपि समापनीयमेव । न च प्रयोजनाभावात्किमर्थं समापनमिति वाच्यम् । देवताभ्यो वा एष आवृश्चयते यो यक्ष्य इत्युक्त्वा न यजत इति श्रुत्यादृष्टार्थमेव समापनस्योक्तत्वात् । तथा च जैमिनिः - प्रक्रमात्तु नियम्येताऽऽरम्भस्य क्रियानिमित्तत्वादिति । सर्वाणि कर्माणि शुद्धात्मना शुद्धदेशे शुद्धद्रव्येण कर्तव्यानि । तथा च व्यासः - शुद्धात्मना शुद्धदेशे द्रव्येण शुचिना तथा । सर्वकर्माणि कर्तव्यान्यन्यथा दोषवृद्भवेत् । / इति । देवल:-- येषु देशेषु यत्तोयं या च यत्रैव मृत्तिका । येषु देशेषु यच्छौचं धर्माचारश्च यादृशः । तत्र तान्नावमन्येत धर्मस्तत्रैव तादृशः ॥ इति । पराशरः युगे युगे च ये धर्मास्तत्र तत्र च थे द्विजाः । तेषां निन्दा न कर्तव्या युगरूपा हि ते द्विजाः ॥ इति । युगख्या युगानुरूपाः कालपरतन्त्रा इति यावत् । तदुक्तं भारत आरण्यके पर्वणि-- भूमिर्नयो नगाः शैलाः सिद्धा देवर्षयस्तथा । कालं समनुवर्तन्ते तथा भावा युगे युगे । / कालं कालं समासाद्य नराणां नरपुंगव । बलवर्ष्मप्रभावा हि प्रभवन्त्युद्भवन्ति च । / इति । अथ धर्मदेशाः । तत्र सुमन्तुः -- ब्रह्मावर्तः परो देशो ब्रह्मदेशस्ततः परम् । मध्यदेशस्ततोऽप्यून आर्यावर्तस्ततः परः । / Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #216
--------------------------------------------------------------------------
________________ उपोद्घातः । सरस्वतीदृपद्वत्योर्देवनद्योर्यदन्तरम् । तं देवनिर्मितं देशं ब्रह्मावर्त प्रचक्षते ॥ कुरुक्षेत्रं च मत्स्याश्च पञ्चालाः शूरसेनकाः । एष एव ब्रह्मदेशो ब्रह्मावर्तादनन्तरम् ॥ हिमवद्विन्ध्ययोर्मध्ये यत्प्राग्विनशनादपि । प्रत्यगेव प्रयागाच्च मध्यदेशः प्रकीर्तितः ॥ आ समुद्रात्तु वै पूर्वादा समुद्रात्तु पश्चिमात् । तयोरेवान्तरं गियर्यावर्त विदुर्बुधाः ॥ कृष्णसारै मृगदमै चातुर्वण्र्याश्रमैर्यवैः । रुमृद्धो धर्मदेशः स्यादाश्रयेरन्विपश्चितः ॥ शूद्रराज्येऽपि निवसेद्यत्र मध्ये तु जाह्नवी । सोऽपि पुण्यतमी देशोऽनार्थैरपि समाश्रितः । कावेरी तुङ्गभद्रा च कृष्णा वेणी च गौतमी । भागीरथीति विख्याता एव गङ्गाः प्रकीर्तिताः । एताभिः संयुतो देशः सोऽपि पुण्यः प्रकीर्तितः ॥ इति । विनशनं सरस्वत्यन्तर्धानदेशः । पुराणान्तरेऽपि - यत्र भीमा गौतमी च कृष्णा वेणी च जाह्नवी । कावेरी तुङ्गभद्रा च स देशः पुण्य ईरितः ॥ इति संक्षेपतो देशा उक्ताः । अथ प्रकीर्णकम् । वसिष्ठः स्नातोऽधिकारी भवति दैवे पित्रये च कर्मणि । पवित्राणां तथा जप्ये दाने च विधिदर्शितः ॥ इति । पवित्रशब्देनात्र मन्त्रा उच्यन्ते । जपपदसाहचर्यात् । पवित्रं पुनातेमन्त्रः पवित्रमुच्यत इति निरुक्ताश्च । दक्षोऽपि - अस्नात्वा नाऽऽचरेत्कर्म जपहोमादि किंचन । इति । मार्कण्डेयपुराणे शिरःस्नातस्तु कुत दैवं पित्र्यममथापि वा । इति । अग्निपुराणे - अशिरस्कं भवेत्स्नानं स्नानाशक्तौ तु कर्मिणाम् । आर्द्रेण वाससा वाऽपि मार्जनं कापिलं विदुः ॥ iti । Shree Sudharmaswami Gyanbhandar-Umara, Surat 29 www.umaragyanbhandar.com
Page #217
--------------------------------------------------------------------------
________________ M. भट्टगोपीनाथदीक्षितरिचितः-- आंगपुराण एव स्नानानामपि सर्वेषां वारुणेनैव मानवः । कर्तुमर्हति कर्माणि विधिवत्सर्वदा द्विजः । / असामर्थ्याच्छरीरस्य कालशक्त्याद्यपेक्षया । मन्त्रस्नानादीनि पञ्च एक इच्छन्ति मूरयः । / इति । अहतवासोधारणमहतस्वरूपमहतस्याशुचिसंस्पर्शे शुद्धिप्रकारं चाऽऽह. बोधायनो धर्मसूत्रे-शुचिमध्वरं देवा अजुषन्तेति । शुचिकामा हि दवाः शुचयश्च तदेषाऽभिवदति-शुची वो हव्या मरुतः शुचीनार शुचि हिनोम्यध्वर शुचिभ्यः । ऋतेन सत्यमृतसाप आयञ्छुचिजन्मानः शुचयः पावकाः । इत्यहतं वाससार शुचि तस्माद्यत्किंचेज्यासं. युक्त5 स्यात्सर्वं तदहतैर्वासोभिः कुर्यात् । प्रक्षालितान्यप्लि(क्लिआन्यनुरयुक्तान्यहनानि वासासि पत्नीयजमानावृत्तिजश्व परिदधीरनेवं प्रक्रमा. दूध दीर्घसोमेषु सत्रेषु चैवमृत्विजो यथासमान्नातं यथैतदभिचरणीये. टिपशुसोमेषु लोहितोष्णीषा लोहितवाससश्वविजः प्रचरेयुचित्रवासस. श्चित्रोष्णीषा इति च । क्षौमाणि वासा सि तेषामलाभे कार्यासिकान्योर्णिकानि कौशानि वा भवन्ति । मूत्रपुरीषलोहितरेत प्रभृत्यपहताना मृदाऽद्भिरिति प्रक्षालनं वासोवद्वल्कलानां वल्कलबत्कृष्णाजिनानां न परिहितमनिरूढमप्रक्षालितं प्रावरणं न पल्यूलितं मनुष्यसंयुक्तं देवत्रा युञ्जयादिति । देवत्रा देवकर्मणि । स्मृत्यन्तरे धौवतस्त्रधरः कुर्यात्सर्वकर्माणि संयतः । इति । प्रचेताः ईपद्धतं नवं श्वेतं सदर्श यन्त्र धारितम् । अहृतं तद्विजानीयात्सर्वकर्मसु पावनम् ॥ इति । ईपद्धौतमकारुवौतम् । अत एव वृद्धमनुः स्वयंधौतेन कर्तव्या क्रिया धा विपश्चिता । न तु नेजकधौतेन नोपभुक्तेन वा कचित् । / इति । नेजको रजकः । स्वयंग्रहणादेव नेजकनिवृत्तौ पुनर्नेजकार्तिषेषोऽन्येनापि सवर्णेन धौतस्य क्रियार्थत्वमस्तीति ज्ञापनार्थः । Ipaddhau: Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #218
--------------------------------------------------------------------------
________________ उपोद्घात्ः। समित्यत्राष्टहस्तमिति स्मृत्यन्तरे पाठः । व्यासः-- होमदेवार्चनाद्यासु क्रियास्वाचमने तथा । नेकवस्त्रः प्रवर्तेत द्विजवाचनके तथा ॥ इति । द्विजवाचनकं पुण्याहवाचनम् । एकवस्त्रलक्षणमप्याह स एव svyaadsaatpribhrssttkttideshdhtaambrH| एकवस्त्रं तु तं विद्यादैवे पिये च वर्जयेत् । / इति । विशेषान्तरमप्याह स एव विकच्छो नुत्तरीयश्च ननश्चावस्त्र एव च । श्रोतं स्मात तथा कर्म नैव कुर्याद्विचक्षणः ॥ इति । नगभेदानप्याह स एव नमो मलिनवस्त्रः स्याननो जीर्णपटः स्मृतः । अनाच्छादितजानुश्च नग्नश्वार्थपटस्तथा । आर्द्रवासास्तथा नमो नमः स्यूतपटस्तथा ॥ इति । नमः स्यान्मलबद्वासा नमः कोशेयकेवलः । नग्रो द्विगुणवस्त्रः स्यानमो दग्धपटस्तथा । / नग्नश्च स्यूतवस्त्रः स्यान्ननो ग्र्थित्व्स्त्र्क्ः। नग्नश्च बहुवस्त्रः स्यान्ननः कौपीनकेवलः । / कापायवस्त्रः साक्षाच दश ननाः प्रकीर्तिताः ॥ इति । कचित्तु नग्नश्च बद्धवस्त्रः स्यादित्यपि पाठः । कोशेयमात्रधा. रण एव नम्रता न तु परिधेयोत्तरीयवासोन्तरसाहित्येऽपि । कौपीने'. प्येवम् । उभयत्रापि केवल शब्दोपादानस्वरसात् । जातूकण्य: परिधानादहिः कक्षा निबद्धा त्वासुरी मता । धर्मकर्मसु विद्वद्भिर्वर्जनीया प्रयत्नतः ॥ इति । विस्तरत्वाह्निकग्रन्ये द्रष्टव्यः । स्मृत्यन्तरे-- अलंकृतः शुचिऔनी श्रद्धावान्विजितेन्द्रियः । सर्वकर्माणि कुति दम्भासूयादिवर्जितः । / इति । दक्ष: न वदेदनृतं कर्म कुर्वन्विन च च्छ लेत् । हुं कुर्यान्न च तुं कुर्यात्र चैवाप्पपमानयेत् ॥ iti । .. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #219
--------------------------------------------------------------------------
________________ भगोपीनाथदीक्षितविरचितःसामान्यनिषेधेनैव सिद्ध इदं वचनं कर्माङ्गत्वार्थम् । छलल. क्षणमक्षपादेन गौतमेन न्याय प्रथमाध्याय उक्तम्-वचनविघातोऽर्य. विकल्पोपपत्त्या छलमिति । अभिप्रायान्तरेण प्रयुक्तस्य शब्दस्यार्थान्तरं प्रकल्प्य दूषणाभिधानं छलशब्दार्थः । यथा नवकम्बलोऽयं देवदत्त इति वाक्यस्य नूतनाभिप्रायेण प्रयुक्तस्यार्थान्तरं परिकल्य दूषणदानं नास्य नव कम्बलाः सन्ति दरिद्रत्वात् । नह्यस्य द्वित्वमपि संभाव्यते कुतोऽस्य नवेति । वाक्छलं सामान्यच्छलमुपचारच्छलं चेति त्रैविध्यं छलस्य । तेषां लक्षणानि च तेनैवोक्तानि तानि तत्रैव द्रष्टव्यानि । स्मृत्यन्तरे नैकवासा न च द्वीपे नान्तराले कदाचन । श्रुतिरमृत्युदितं कर्म कदाचिदपि नाऽऽचरेत् ॥ इति । तीपान्तरालशब्दार्थस्तत्रैव--- परितो वेष्टितोऽद्भिस्तु द्वीपमित्यभिधीयते । अनावृतस्तु यो देशः सोऽन्तरालं प्रचक्षते । / इति । स्मृत्यन्तरे तिलकी कर्म कुर्यात स्नानहोमजपादिकम् । अन्यथा यदि कुर्वीत गायत्र्यष्टशतं जपेत् । / इति । आपस्तम्बः जपो होमस्तपो यागो नित्यं ब्राह्मणतर्पणम् । वृथा भवति तत्सर्वमूर्ध्वपुण्डूं विना कृतम् । / सत्यं शौचं जपो होमस्तीर्थदेवादिसेवनम् । तस्य व्यर्थमिदं स यस्त्रिपुण्डूं न धारयेत् । / इति । स्मृत्यन्तरे न कदाचिन्मृदा तिर्यङ्ग्यसेदूवं न भस्मना । / इति । ब्रह्माण्ड--- मृत्तिका चन्दनं चैव भस्म लोयं चतुर्थकम् । एभिर्द्रव्यैर्यथाकालमूर्ध्वपुण्ड्रं भवेत्सदा ॥ स्नात्वा पुण्डूं मृदा कुर्याजुत्वा चैव तु भस्मना । देवानभ्यर्य गन्धेन सर्वपापापनुत्तये ॥ जलेन निलकं कुर्याजलान्तः karmasiddhaye ॥ iti / Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #220
--------------------------------------------------------------------------
________________ उपोद्घातः / 33 अत्र भस्मनोर्ध्वपुण्ड्स्य विहितमतिषिद्धत्वाद्विकल्पः / ऊर्ध्वपुत्रिपुण्योर्यथा संप्रदायं व्यवस्था / पूर्व यत्तिलकित्वं सामान्यत उक्तं तदेताभ्यामुपसंहियते / अभौढपादः सन्कर्म कुर्यात् / तथा च व्यासः - दानमाचमनं होमं भोजनं देवतार्चनम् / प्रौढपादो न कुर्वीत स्वाध्यायं तर्पणं तथा / / इति / इदमन्यकर्मणामुपलक्षणम् / अप्रौढपादः कुर्वीत सर्वकर्माणि संयतः / इति पृथ्वी चन्द्रोदये स्मृत्यन्तरोक्तेः / प्रौढपादलक्षणं तेनैवोक्तमासनारूढपादो वा जान्वोर्वा जङ्घयोस्तथा / कृतावसक्थिको यश्च प्रौढपादः स उच्यते // इति / विहितपादविन्यासविशेषोऽत्राऽऽसनशब्दार्थः I तच्च सर्वकर्मसाधारणं पद्मस्वस्तिकार्षासनान्यतमरूपम् / तत्रैव पादारोहणसत्त्वात् / एतादृशान्यतमासनाद्बहिरविहितेन प्रकारेण जङ्घाया बहिर्भावेनेति यावत् / आरूढः स्थितः पादो यस्य स्थापितः पादो येनेति वा / A, आसनमारूढः पादो यस्य येन देति वार्थः / अत्राऽऽङतिक्रमणार्थः / फलितार्थस्तु पूर्व एव / जान्वोर्जङ्घयोरित्युभयत्र समासैकदेशस्यास्स्रूढपाद इत्येतस्य पदस्यान्वयः / तथा च जान्वोर्जङ्घयोर्वाऽऽरूढपादः मौडपाद इत्यर्थो भवति / कृतावसविथक इत्यत्रापि जान्वोर्जङ्घयोरिति पदद्वयमनुवर्तते / वस्त्रादिना जानुमध्यदेशबन्धनं जङ्घा मध्यदेशबन्धनं वा कृतावसक्थिकशब्दार्थः / योगपट्टधारणमप्यनेन निषिध्यते / पादोपरि पाददाता प्रौढपाद इति हरदत्तः / तन्न-- नास्स्क्रम्य पादं पादेन न च व्यवहितौ करौ / जपेन्न प्रौढपादस्तु न प्रकाशकरः सदा // इति स्मृतिरत्नावल्यां पुनः मौढपादग्रहणात् / जपग्रहणमत्रोपलक्षणम् / अनन्तरोदाहृतवाक्यात् / जानूर्वोरन्तरा कृत्वा सम्यक्पादतलद्वयम् / ऋजुकायो विशेद्योगी स्वस्तिकं तत्प्रचक्षते // ऊरुणोरुपरिष्टात्तु कृत्वा पादतलद्वयम् / ऋजुकायो विशेद्योगी पद्मं तद्धि प्रचक्षते ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #221
--------------------------------------------------------------------------
________________ भट्टगोपीनाथदीक्षितविरचितःकृत्वैकोरी पादतलं विशेद्योग्यधमीरितम् । / इति तन्त्रोक्तानि लक्षणानि । कूर्मपुराणेऽपि ऊर्वोरुपरि विप्रेन्द्र कृत्वा पादतले उभे । समासीताऽऽत्मनः पद्मभेतदासनमुत्तमम् । / उभे कृत्वा पादतले जानूआरन्तरा ध्रुवम् । समासीताऽऽत्मनः प्रोकमासनं स्वस्तिकं परम् । / एकपादमथैकस्मिन्विन्यस्योरुणि सत्तम । आसीनोऽर्धासनमिदं योगसाधनमुत्तमम् ॥ इति । अथवा सुखासनं सर्वत्र कार्यम् । तथा च पृथ्वी चन्द्रोदये स्मृत्यन्तरे दक्षपादतलं वामजान्वधस्तु नियोजयेत् । / वामपादबलं दक्षजान्वधस्तु नियोजयेत् । एतत्सुखासन नाम सर्वकर्माणि साधयेत् । / इति । सर्वकर्माणि श्रौतगाह्यस्मार्ततान्त्रिककर्माणि तेषु कर्मसु सुख. करत्वात्साधारणमिदमासनं भवतीत्यर्थः । नामेति प्रसिद्धौ । सांख्यसूत्रमपि स्थिरसुखमासनमिति । यत्स्थिरं सत्सुखसाधनं भवति तदासनमिति तदर्थः । आसनान्याह व्यासः कौशेयं कम्बलं चैव अजिनं पट्टमेव च । दारुज ताडपत्रं वा आसनं परिकल्पयेत् । / कृष्णाजिने ज्ञानसिद्धिक्षिश्रीआघ्रचर्मणि । कुशासने व्याधिनासः सर्वेष्टश्चित्रकम्बलः ॥ वंशासने तु दारिद्रयं पाषाणे व्याधिरेव च । धरण्यां तु भवेतुःखं दौर्भाग्यं छिद्रदारुजे ॥ तृणे धन यशोहानिः पल्लवे चित्तविभ्रमः ॥ इति । प्रचेताः गोशकुन्मृन्मयं भिन्नं तथा पालाशपिप्पलम् । लोहबद्धं सदेवाऽऽक वर्जयेदासनं बुधः ॥ इति । स्मृत्यन्तरे मुमचर्भ श्यत्नेन वर्जयेत्पुत्रवान्गृही । / iti । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #222
--------------------------------------------------------------------------
________________ उपोद्घाता। औंत कर्ममु तु कौशेयकम्बलाजिनाद्यासनापेक्षया दर्भासनमत्यन्त्र प्रशस्तम् । दर्भेष्वासीन इति वचनात् । हस्तयोर्दर्थधारणमुक्तं स्मृत्यन्तरे श्रौतस्मातानि कर्माणि यावन्तीहोदितानि वै । तानि सर्वाणि कुर्वीत सपवित्रकरों द्विजः । / इति । अत्रिः उभाभ्यामपि हस्ताभ्यां द्विजेंदर्भपवित्रके । धारणीये प्रयत्नेन ब्रह्मग्रन्थिसमान्विते ॥ इति । प्रयत्नेन ब्रह्मग्रन्थिसमन्विते धारणीये इति योजना । द्विगुणी. कृतानां दर्भशिखानां पाशः प्रदक्षिणमर्धावेष्टनं विधाय पश्चाद्भागेन यदा प्रवेश्यते तदा वर्तुलों ग्रन्थिः । स एव यदा प्रादक्षिण्येन सर्ववेष्टनं विधाय पुरोभागेण. प्रवेश्यले तदा. ब्रह्मग्रन्थिरितिः हेमाद्रिः। पविलक्षणं. स्मृत्यन्तरे अनन्तर्गर्भितं साग्रं कौशं द्विदलमेव च । प्रादेशमात्रं विज्ञेयं पवित्रं यत्र कुप्रचित् । / इति । पवित्रदर्भसंख्यामाह मार्कण्डेयः चतुभिर्दर्भपिजूलैब्राह्मणस्य पवित्रकम् । एकैकन्यूनमुद्दिष्टं वर्णे वर्णे यथाक्रमम् ॥ इति । गरुडपुराणे सर्वेषां वा भवेद्वाभ्यां पवित्रं. ग्रथिवं न वाः । इतिः । / बोधायन: हस्तयोरुभयो द्वावासनेऽपि तथैव. च. / / इति । स्मृत्यन्तरें दर्भाः कृष्णाजिनं मन्त्रा ब्राह्मणा हविरमयः । अयातयामान्येतानि नियोज्यानि पुनः पुनः ॥ इति । / वयंदर्भा उक्ता हारीतेन पथि दर्भाश्चितौ दर्भा ये दर्भा' यज्ञभूमिषु । / स्तरणासनपिण्डेषु तेषां त्यागो विधीयते ॥ इतिः॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #223
--------------------------------------------------------------------------
________________ 26 भट्टगोपीनाथदीक्षितविरचितःत्यागोऽत्राग्रहणम् । आपस्तम्बः ब्रह्मयज्ञ च ये दर्भा ये दर्भाः पिततर्पणे । हता मूत्रपुरीपाभ्यां तेषां त्यागो विधीयते ॥ अपूता गर्भिता दर्भा ये चाग्रच्छेदिता नखैः । काथिता अग्निदग्धाश्च कुशा वाः प्रयत्नतः ॥ नीविमध्यास्थता दर्भा ब्रह्ममूत्रेण ये धृताः । पवित्रांस्तान्विजानीयाद्यथा कायस्तथा कुशाः ॥ इति । गर्भिता गर्भदलसंयुताः । वस्तुतस्तु सूत्रकृता यत्रानन्तर्गर्भत्वमुक्तं तत्रैव नियतमन्यत्रानियतमिति द्रष्टव्यम् । स्मृत्यन्तरे अमूला देवकार्येषु पितृकार्ये समूलकाः ॥ इति । श्रुतिरपि-यत्परुषि दिनं तदेवानां यदन्तरा तन्मनुष्याणां यत्समूलं तत्पितृणामिति । कौशिकः सप्रसूनाः स्मृता दर्भा अप्रसूनाः कुशाः स्मृताः । समूलाः कुतपाः प्रोक्ताश्छिन्नाग्रास्तृणसंजिताः । / इति । प्रसूनं पुष्पम् । कुशस्त्ररूपमाहागरा: अच्छिन्नाग्रान्पवित्रांश्च समूलान्कोमलान्छुभान् । पितृदेवजपार्थे च समादद्यात्कुशान्दिजः । / इति । शातातपः समित्पुष्पकुशादीनि ब्राह्मणः स्वयमाहरेत् । शूद्रानीतैः क्रयक्रीतः कर्म कुर्वन्पतत्यधः ॥ इति । आदिशब्देन दूर्वादि । उत्तरार्धादिदमपि ज्ञायते स्वस्याऽऽहरणाशकतो ब्राह्मणक्षत्रियवैश्याहृतः कर्मकरणे दोषो नास्तीति । कुशः ग्रहणविधिमाह कश्यपः शुचौ देशे शुचिर्भूत्वा स्थित्वा पूर्वोत्त्रामुख्ः। OMkAreNaiva मन्त्रेण कुशान्स्पृष्ट्वा द्विजोत्त्म्ः॥ वीइश्चना सहोत्पन्न परमेष्ठिनिसर्गज । नुद सर्वाणि पापानि कुश स्वस्तिकरो भव ॥ इमं मन्त्रं समुच्चार्य ततः पूर्वोत्तरामुखः । हुंफट्टारेण दर्भास्तु सकृच्छित्त्वा samuddharet ॥ iti / Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #224
--------------------------------------------------------------------------
________________ उपोद्घातः । 37 क्वाप्रत्ययादेव च्छेदनेऽपि पूर्वोत्तरामुखत्वे सिद्धे पुनर्वचनं विशेष. विधिप्रतिपादितधर्मान्तरपरिसंख्यार्थम् । तेन छित्त्वेत्यस्यैव विशेष. विधिप्रतिपादितत्वाच्छेदने निवृत्तिः, शुचौ देशे शुचिर्भूत्वेत्यस्य तु न निवृत्तिर्विशेषविधिप्रतिपादितत्वाभावादिति द्रष्टव्यम् । कुशग्रहणकाल. माहाङ्गिराः अहन्यहनि कर्मार्थ कुशच्छेदः प्रशस्यते । कुशा धृता ये पूर्वत्र योग्याः स्युर्नोत्तरत्र ते ॥ इति । पूर्वत्र पूर्वस्मिन्कर्मणि धृता ये कुशास्त उत्तरोत्तरस्मिन्ननन्तरं क्रियमाणे कर्मणि न योग्या इत्यर्थः । अहन्यहनि कुशच्छेदनासंभवे कालान्तरमुक्तं स्मृत्यन्तरे मासि मास्याहृता दर्भास्तत्तन्मास्येव चोदिताः ॥ इति । अस्याप्यसंभवे विष्णुः दर्श श्रावणमासस्य समन्त्रोत्पाटिताः kushaaH। अयातयामास्ते दर्भा नियोज्याः स्युः पुनः पुनः ॥ इति । अयातयामा अपर्युषिताः । नियोज्या उपयुक्ता अप्यनिषेधेऽन्यत्र प्रयोज्या इत्यर्थः । जाबालि: कुशान्काशांश्च पुष्पाणि गवार्थ च तृणादिकम् । निषिद्ध चापि गृह्णीयादमावास्याहान द्विजः ॥ इति । यस्तुअमायां नैव हिंस्यात्तु कुशांश्च स्मिध्स्त्था। सर्वत्रावस्थिते सोमे हिंसायां ब्रह्महा भवेत् ॥ वनस्पतिगते सोमे यस्तु हिंस्याद्वनस्पतिम् । घोरायां ब्रह्महत्यायां युज्यते नात्र संशयः । / इति । इति निषेधः स यस्मिन्मुहूर्तत्रये बनस्पतिषु सोमो बसति तत्परो न तु कृत्स्नामापर इति योज्यम् । वनस्पतिगतसोमविशिष्ट काले छेइन. निषेधः स लौकिकच्छेदनपरो न विध्मावहिरर्थसमित्कुशच्छेदनपरस्तस्य विहितत्वादिति द्रष्टव्यम् । वनस्पतिषु सोमवासस्य कालस्तु गरुडपुराणेऽभिहितः त्रिमुहून वसत्य त्रिमुहूर्त जले तथा । त्रिमुहूर्त तथा गोषु त्रिमुहूर्तं vanaspatau । / iti / Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #225
--------------------------------------------------------------------------
________________ 28 भट्टगोपीनाथदीक्षितविरचितःइदं चामामारभ्य ज्ञेयम् / मार्कण्डेय: म ब्रह्मग्रन्थिनाऽऽचामेन दूर्वाभिः कदाचन / काशहस्तस्तु नाऽऽचामेत्कदाचिद्विधिशङ्कया / / इति / विशेषतः पवित्रलक्षणं स्मृत्यन्तरे-- व्यङ्गुलं मूलतः कुर्यादम्पिरेकाङ्गुलस्तथा / चतुरालमग्रं स्यात्पवित्रस्य च लक्षणम् / इति / तत्रैव बारेण कुर्याद्रन्थि नु पवित्रस्य विचक्षणः / इति / तारः प्रणवः / रत्नावल्याम्-- द्वयोस्तु पर्वणोर्मध्ये पवित्रं धारयेद्बुधः / इति / पवित्रपातप्रायश्चित्तमुक्तं स्मृत्यन्तरे पवित्रे पतिते ज्ञाते तथा जपमणावपि / प्राणायामनयं कुर्यात्स्नात्वा विमोऽघमर्षणम् // इति / जपेदिति शेषः / अघमर्षणमृतं चेति मन्त्रत्रयात्मकं सूक्तम् / / पवित्रत्यागे विशेष उक्तः स्मृन्यर्थसारे नित्ये नैमित्तिके वाऽपि कर्मोपकरणे द्विजः / धृतं पवित्रं कर्मान्ते ग्रन्थि मुक्त्वैव तत्त्यजेत् / / इति / कुशाभावे स्मृतिसारे-- कुशाभावे तु काशाः स्युः कुशाः काशाः समाः स्मृताः। काशाभावे ग्रहीतव्या अन्ये दर्भा यथोचितम् // इति / / हारीत: कुशाभावे तथा काशा दुर्वा व्रीहियवा अपि / गोधूमाश्चैव नीवाराः श्यामाकोशीरबल्वजाः // मुञ्जा वाऽथ परिग्राह्याः सर्वकर्मसु निश्चितम् / / इति / अत्र श्रीहियवगोधूमनीवारश्यामाकशब्दास्तत्तत्तृणपराः / सर्वपवित त्रेभ्यो हेमपवित्रमतिप्रशस्तमित्युक्तं हेमाद्रौ अन्यानि च पवित्राणि कुशदूर्वात्मकानि च / हेमात्मकपवित्रस्य कलां नाईन्ति- षोडशीम् / / iti / Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #226
--------------------------------------------------------------------------
________________ उपोद्घात्ः। स्मृत्यन्तरे अशून्यं तु करें कुर्यात्सुवर्णकुशरूप्यकैः // इति / रूप्यं रजतम् / रूप्यमेव रूप्यकम् / स्वार्थे कः / वृद्धमनः-- पादुके चोत्तरीयं च तर्जन्यां रूप्यधारणम् / न जीवरिपतृकः कुर्याज्ज्येष्ठे भ्रातरि जीवति / / इति / पादुके काष्ठमय्यौ / निरुपपदप्रयोगेण तत्रैव शक्तिनिरूपणात् / उत्त. रीयमुपवासः / तत्र नोपरिवासोमात्रं किंतु सग्रन्थि परिमण्डलं घस्त्रमुत्तरीयं कुर्याद्वस्त्रोत्तरीयाभावे त्वेकागुलं दयगुलं व्यङ्गलं चतुरङ्गुलं चा सूत्रैरेव कृतं परिमण्डलमुत्तरीयं कुर्यादिति जातूकर्योत्तमुत्तरीय. रूपं निषिद्धम् / एतेनैर--- यज्ञोपवीते द्वे धार्य श्रोते स्मार्ते च कर्मणि / तृतीयमुत्तरीयार्थे वस्त्राभावे तदिष्यते // इति विश्वामित्रोक्तमुत्तरीयस्थामापन्नं तृतीयमुपवीतमपि निपिद्धम् / उपरिचस्वमात्रं तु जीवत्पितृकस्यापि भवत्येव / एकवस्त्रो न भुञ्जीयान कुर्यादेवतार्चनम् / न चार्चयेद्विजानान्यत्कुर्यादेवंविधो न्र्ः॥ इत्येकवस्त्रस्य गोभिलेन कर्मनिषेधात् / अयं च सर्वकर्मसु एकत्र. स्त्रनिषेधो द्रष्टव्यः / भोजनादिग्रहणं तदाहरणार्थमत्यावश्यकत्वा च / नन्वेकवस्त्र इत्येतस्य सामान्यरूपत्वाज्जीवत्पितकस्य सर्वोसरीयबाप इति चेन्न / उत्तरीय शब्दस्य योगाविशेषेऽपि जातक तोत्तरीये रूढिविशेषात् / रूढेश्च योगादलीयस्त्वात् / द्विरात्रादिष्वेवाहीनशब्दवत् / तर्जन्यां प्रदेशिन्यां रूप्यधारणम् / इहापि तर्जन्यां रूप्यधारणस्य विशिटस्यैवोद्देश्पत्वम् / न ब्राह्मणं हन्यादिति ब्राह्मणहन नस्येव / अन्यथा रूप्यमयमणिबन्धालंकारादेरपि निषेधापत्तेः / एतानि जीयांत्पित्रग्रजो न कुर्यादिति वाक्यार्थः / मनुः-- सदोपवीतिना भाव्यं सदा बद्धशिखेन च / विशिखो व्युपवीतश्च यत्करोति न तत्कृतम् / / इति / अत्र सदाशब्देन पुरुषार्थता / पिशिखो व्युपवीतश्चेत्यनेन कर्मा थता / तत्र पुरुपापराधे रमात प्रायश्चित्तम् / कर्मापराधे श्रौत स्मात Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #227
--------------------------------------------------------------------------
________________ भट्टगोपीनाथदीक्षितविरचितः-- चेति नेयम् । प्रतिकर्म शिवाघन्धस्तु न शन्नीयः । उपवीतेऽपि भेदा. पत्तेरिति वर्धमानः । सशिखवपनेन खल्वाटत्वादिदोषेण च विशिखश्चेतदोपायमाह कौथुमिः- यदि तु सर्वथा विशिख एव स्यात्तदा सप्तभिर्दभैब्रह्मपन्धियुत्तां शिखां कृत्वा दक्षिणे फर्ण धारयेदिति । काठकग. ह्येऽपि -अथ चैत्यमादान शिखा स्यात्तदा कौशी शिखां ब्रह्मग्रन्थियुतां दक्षिणे कर्णे निदध्यादिति । गृह्यसूत्रे-मयि दक्षकतू इति जञ्जभ्यमानो जपतीति । इदं च पुरुषार्थ कर्मार्थ चेति ज्ञेयम् । अहीनवत्पुरुपधर्मस्तदर्थत्वादिति जैमिनिरप्येवमेवाऽऽह । यज्ञियसमिधो ब्राह्मे शमीपलाशन्यत्रोधलक्षवैकडून्तोद्भवाः । / अश्वत्थोदुम्बरौ बिल्वश्चन्दनः सरलस्तथा । सालश्च देवदारुश्च खदिरश्चेति यज्ञियाः । इति । फर्मप्रदीपे-- नाडुग्लादधिका कार्या समित्स्थूलतया कचित् । न वियुक्ता त्वचा चैव न सकीठा न पारिता । प्रादेशानाधिका नोना तथा स्यान द्विशाखिका । न सपर्णा समित्कार्या होमकर्ममु जानता ॥ इति । इदं च प्रादेशमात्रत्वं यज्ञयाश्वत्थसमि दावे सूत्रकृता विहितत्वानियतम् । अन्यत्रानियतम् । अन्यथा तत्र तत्र तद्विधानं व्यर्थ स्यादिति द्रष्टव्यम् । स्मृत्यन्तरे---- मादेशमा यः समिधो ह्यखा नैव पारिताः । काम्येषु वश्य कर्मादौ विपरीता जिघांसतः ॥ विशीर्णा विदला ह्रस्वा पक्रा बहुशिराः कृशाः । दीर्घाः स्थूला घुणैर्जुष्टाः कर्मसिद्धिविनाशिकाः । / इति । इन्तुमिच्छा जिघांसा, जिघांसतीति जिघांसन् , तस्य जिघासतः । भाभिचारिके कर्मणि प्रादेशतोऽधिका एव खर्वा एव पारिता एवं समिधो भवन्तीति विपरीतशब्दार्थः । पारिजाते स्मृत्यन्तरे सर्वेषु धर्मकार्येषु पत्ती दक्षिणतः सदा । अभिषके विप्रपादक्षालने वामतो bhavet ॥ iti । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #228
--------------------------------------------------------------------------
________________ उपोद्घातः / घामतो वामभागे / स्मृत्यन्तरे गृहस्थः कुरुते कर्म वैदिकं वाऽथ तान्त्रिकम् / कटिबन्धनसंयुक्तं तत्सर्व निष्फलं भवेत् / / इति / भाचारदर्पणे स्मृत्यन्तरे दैवमानुषत्राः स्युरलंकारा यथायथम् / इति / देवे कर्मणि देवो मानुषे मानुषः पित्र्ये पैत्र इति यथायथशब्दार्थः / मानुषं कर्मोपनयनादि / अग्न्याधानस्य देवत्वादेवालंकारमाप्तौ विशेष उक्तो बोधायनेन-मानुषेणालंकारेणालंकृतौ भवत इति / एतत्स्वरूपं कर्मान्ते बोधायन आह--सर्व एवान्यो मानुषोऽलंकारो'. न्यत्र नलदादा येवैतदुदाहरन्ति स्व जमु हैके प्रतिषेधयन्तीति / वैखा. नसोऽपि हेमभूषणसंपन्नः शुभ्रवस्त्रानुलेपनः / सुगन्धिकुसुमैर्जुष्टो दिव्योऽलंकार उच्यते // स एव पुष्परहितः साञ्जनो मानुषः स्मृतः / एषोऽनुलेपरहितः पत्रोऽलंकार ईरितः // इति / स एव दिव्य एव / एष दिव्यः / वाराहे स्नानं संध्या जपो होमः स्वाध्यायो देवतार्चनम् / उपोषितः सन्कुर्वीत सायंसंध्याहुतीविना / / इति / इदमुपलक्षणमन्यकर्मणाम् / उपोषितः प्रकुर्वीत सर्वकर्माणि संयतः / इति स्मृयन्तरात् / अशक्तं प्रत्यनुग्रहश्चतुर्विशतिमते इक्षुरापः फलं मूलं ताम्बूलं पय औषधम् / भक्षयित्वाऽपि कर्तव्याः स्नानदानादिकाः क्रियाः / / इति / ताम्बूलभक्षणानुग्रहेऽपि विगानादिदानी नैवेदं भवति / कर्मप्रदीपे पेषण्युलूखलग्रावतैलयन्त्रादिषु ध्वनिः / यावत्प्रवर्तते तावत्कर्म नैव समाचरेत् / / चण्डालपतितादीनां शब्दो यावत्मवर्तते / तावत्कर्म न कर्नव्यं मृतिकोदक्यपोस्तथा / / iti / Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #229
--------------------------------------------------------------------------
________________ भट्टगोपीनाथदीक्षितविरचितःप्रथमेनाऽऽदिपदेनेक्षुयन्त्रादीनां ग्रहणम् / उत्तरेणाऽऽदिपदेन म्लेच्छादीनां ग्रहणम् / आचारदर्पणे स्मृत्यन्तरे-- संध्ययोरुभयो व कर्भ कार्य मनीषिभिः // इति / विना वचनमिति शेषः / बोधायनः--निर्वपणसंस्रवणलाजहोमनित्यहोमान्कायेन तीर्थेन कुर्यादैवेन दैविकं पैतृकं पित्र्येण कमण्डलुस्पर्शनं दधिस्पर्शनं चान्नप्राशनं सवग्रहणं दैविकं सौम्येनाऽऽग्नेयेन प्रतिग्रह कुर्यादिति / स्वल्पामुल्योर्मूले कायम् / स्वल्पांगुली कनिष्ठिके / अगुल्य ग्रेषु दैवम् / अङ्गुष्ठमूले पित्र्यमेतदेव पैतृकं ज्ञेयम् / अङ्गुलिमूळे सौम्यम् / करमध्य आनेयम् / आपस्तम्बः-- क्रोधयुक्तो यद्यजति यज्जुहोति यदर्चति / स तस्य हरते सर्वमामकुम्भो यथोदकम् / / इति / वसिष्ठः-- विद्यातपोभ्यां संयुक्तं ब्राह्मणं जपनैत्यकम् / सदाऽपि पापकर्माणमेनो न प्रतियुज्यते / / जापिना होमिनां चैव ध्यायिनां तीर्थवासिनाम् / न संवसन्ति पापानि ये च स्नानाशिनो व्रतैः // इति / अन्य स्मत्यन्तरे पाखण्डिभिः सहाऽऽलापं कर्मकाले विवर्जयेत् // इति / पाखण्डिस्वरूपं लैङ्गे-- घेदवाझव्रताचाराः श्रौतस्मातबहिष्कृताः / पाखण्डिन इति ख्याता न संभाष्या द्विजातिभिः // इति / अमवतेऽपि-- पुराणन्यायमीमांसाधर्मशास्त्राङ्गमिश्रिताः / वेदाः स्थानानि विद्यानां धर्मस्य च चतुर्दश / / इति परिगणितानि विद्यास्थानान्यधिकृत्य-- एतत्सत्यमितश्चान्यत्पाखण्डं बुद्धिकल्पितम् / दैत्यानां मोहनार्थाय महामोहेन निर्मितम् / / इति / पाशब्देन तु वेदार्थः पाखण्डास्तस्य खण्डकाः / इति पाखण्डशब्दनिरुक्तिः / आचाररत्न आपस्तम्बः अग्न्यगारे गवां गोष्ठे ब्राह्मणानां च संनिधौ / Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #230
--------------------------------------------------------------------------
________________ उपोद्घात्ः। आहारे जपकाले च पादुके परिवर्जयेत् ॥ आरुह्य पादुके यस्तु गृहात्परगृहं व्रजेत् । छेत्तव्यौ चरणौ तस्य नान्यो दण्डो विधीयते । इति । पूर्वश्चकारो देवतायतनसंग्रहार्थः । द्वितीयो होमादिसंग्रहार्थः । पाधानवत्सोमयागादावपि. पित्रादिष्वकृतसोगयागादिषु विद्यमानेषु पुत्रादेरनधिकारः । तथा च मण्डन:-- परीष्टिदोषसंप्राप्तौ न यष्टन्य कदाचन । दशेष्टि पौर्णमासेष्टिं सोमेज्यामग्निसंग्रहम् ॥ अग्निहोत्रं विवाहं च प्रयोगे प्रथमे स्थितम् । न कुर्याजनके ज्येष्ठे सोदरे वाऽप्यकुर्वति । / इति । दर्शपौर्णमासयोः पृथगुपादानं कृते पौर्णमासे प्रतिबन्धादिना चाकसदर्शेऽपि दोषं वक्तुम् । एवमग्रे संग्रहाग्निहोत्रयोः कृताधानस्याकृताग्रिहोत्र. स्यापि । विवाहग्रहणं भ्रातमात्रविषयम् । प्रथमग्रहणं पुनराधानादौ पित्रादेरकृतपुनराधानत्वेऽपि पुत्रादेरदोष इति दर्शयितुम् । अपिशब्देन पिता. महः संगृहीतो भवति । सोदर इत्यनेनासोदराणामदोप इति दर्शितम् । अत एव तत्रैवोक्तम्-- क्षेत्रजादावनीजाने विद्यमानेऽपि सोद्रे। नाधिकारविघातोऽस्ति भिन्नोदर्येऽपि चौरसे ॥ इति । पूर्वार्ध क्षेत्रजादीनां पितरमभिप्रेत्य सोदरत्वं द्वितीया दत्तकादीनां मातृतोऽप्यसोदरत्वम् । यागादावप्याज्ञायां न दोष इति सत्रैव--- पिता यस्याग्रजो भ्राता न कुर्याद्वा पितामहः । तपोऽग्निहोत्रं यज्ञं वाऽऽज्ञया कुर्यात्कठाश वात् । / इति । निमित्तविशेषेषु त्वाज्ञां विनाऽप्यदोषः मुमन्तुनोक्तः-- व्यसनासक्तचित्तो वा नास्तिको वाऽथ्वाऽग्र्ज्ः। कनीयान्धर्मकामस्तु आधानमथ कारयेत् । / इति । अग्रज इति पित्रादेरुपलक्षणम् । आधानमिति यागादेः । अथवेति स्मृत्यन्तरोक्तजात्यन्धबधिरपङ्ग्वादिसंग्रहार्थम् । आज्ञायामपि कचिददोषः कचिच्च दोष इत्युक्तं मण्डनेन-- Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #231
--------------------------------------------------------------------------
________________ भट्टगोपीनाथदीक्षितविरचितःज्येष्ठे श्रद्धाविहीने सत्याधेयं तदनुज्ञया । पितुः सत्यप्यनुज्ञाने नाऽऽदधीत कदाचन । / इति । अत्र च पित्रादावधिकारिण्यपि तदाज्ञया पुत्रादिराधानादि कुर्यात् । यद्वा भ्रात्रनुज्ञयव कुर्यात्र पित्रनुज्ञयति तात्पर्यमिति केचित् । अन्ये तु निषेधस्तावत्सविषयस्तत्राधिकारिणि पुत्रादौ विशेषतः प्रतिप्रसवाभावात्पुत्रादेरनधिकार एव । द्विविधोऽनधिकारी जात्यन्धादिर्नास्तिकादिश्च । तत्र जात्यन्धादौ तु पित्रादावनधिकारिण्यपि तदाज्ञयाऽऽधाना. यधिकारः । नास्तिकादौ तु पित्रादावनधिकारिणि सत्यत्यन्तनास्तिक्ये. ताऽऽधानादिक्र्न्न्स्ण्भाव्नानिवृत्ताव्प्य्ग्र्जानुम्त्येवाधिकार्ः। पितुस्त्वतुमत्याऽपि न । अत एव श्रद्धया हीन इत्युक्तम् । एतद्विषयमेव c। दारैस्तु परिविद्यन्ते नाग्रिहोत्रेण नेज्य्या। इति हारीतवचनमग्रजे विवाहामिहोत्रयोर्विशेषाभिधानार्थत्वेन द्रष्टव्यम् । पश्चाद्विवाहे दोष एव । आधानादौ नेति । यदा तु कादाचित्कनास्तिक्येन पित्रादावाधानादिकरणसंभावना तदाऽनुशयाऽपि नाधिकारः । अधिकारिणि तु पित्रादौ दुरापास्त एवानुज्ञयाऽधिकार इति प्राहुः। श्रुतौ-न म्लच्छित नापभाषित म्लेच्छो ह वा एष पदपशब्द इति । यणिस्तर्वाणो नामर्पयो बभूवुः । यद्वा नस्तद्वा न इति प्रयोक्तव्ये यणिस्तर्वाण इति प्रयुञ्जते । यज्ञकर्मणि नापभाषन्त इति श्रुतेः कर्मकाल एवापभाषणनिषेध इति केचित् । तेऽसुरा हेलयो हेलय इति वदन्तः पराबभूवुरित्यकर्मकालेऽपि दोषश्रुतेरकर्मकालेऽप्यपभाषणे दोष इत्यन्ये । मन्त्रार्थ विचारपूर्वकमेव क्रियाः कर्तव्या अन्यथा दोषः । तया च व्यासः मन्त्रार्थमनुसंधाय जपहोमादिकाः क्रिया। मनीषिभिः प्रकर्तव्या अन्यथा नरको भवेत् ॥ इति । ऋष्यादिस्मरणमपि कार्यम् आर्ष छन्दो दैवतं च विनियोगं मनोस्तथा । ब्राह्मणेन प्रयत्नेन वदितव्यं विपश्चिता ॥ अविदित्वा तु यः कुर्याधाजनाध्यापने जपम् । होमसंध्यार्चनादीनि तस्य त्वत्सं फलं bhavet । / Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #232
--------------------------------------------------------------------------
________________ उपोद्घातः । इनि दक्षोक्तेः । तस्य क्र्तुः। अविदित्वा मुनि छन्दो दैवतं योगमेव च । योऽध्यापये द्यजेद्वाऽपि पापीयाञ्जायते हि सः ॥ ब्राह्मण विनियोगं च च्छन्द आर्ष च दैवतम् । अज्ञात्वा पश्च यो मन्त्रे न स तत्फलमश्नुते । / इति चन्द्रिकायां व्यासोक्तेश्च । ऋष्यादिज्ञानस्याऽऽवश्यकत्वं छन्दोगा अप्यधीयते-यो ह वा अविदितायच्छन्दोदेवतब्राह्मणेन मन्त्रेण याजयति वाऽध्यापयति वा स्थाणुवा भवति गर्ने वा पात्यते प्रवा मीयते पापीयान्भवति तस्मादेतानि मन्त्रे विदध्यादिति । आर्षेयमृषिसंबन्धम् । छन्दो गायच्यादि । दैवतं प्राजापत्यादि । ब्राह्मणं विनियोजकं वाक्यम् । तत्रयस्तैत्तिरीयशाखिभिः काण्डानुक्रमणिकायां द्रष्टव्याः । यस्य मन्त्रस्यानेककाण्डेषु पाठस्तत्र विकल्पः समुच्चयो वा । देवता तु मन्त्रलिङ्गाद्वचनबलाद्वा । छन्दस्तु दैवासुरमाजापत्यार्षभेदेन प्रत्येकं चतुर्विधम् । अक्षरभेदाणभेदाभिनं पिङ्गलशास्त्रात्समानन्यायसत्त्व ऋग्वेदानुक्रमणिकातश्च । मन्त्रेषु यत्र स्पष्टं लिङ्ग नास्ति होमादौ तत्राग्निरेव देवता । क्ल्प्सार्कारोक्तेः। कुत्रचिद्वचनवलान्मन्त्रगतदेवतां परित्यज्यान्यदेवतापरत्वमप्यन्द्रीन्यायेन केनापि साम्येनेति द्रष्टव्यम् । ब्राह्मण तु प्रत्यक्षं तत्तन्मन्त्रविषये प्रायशोऽस्त्येव । अप्रत्यक्षं तु कल्पसूत्रकारप्रत्यक्षमिति तद्विधायकवाक्यरूपमेव । विनियोगस्तु सुप्रसिद्ध एव । न च स्मरेदृषि छन्दः श्राद्ध वैतानिके मखे । ब्रह्मयज्ञे वैश्वदेवे तथा तर्पणकर्मणि । / इति कृष्णभट्टीकारधृतसंग्रहवचनाच्छ्राद्धादौ स्मरणं न कर्तव्यमिति केचित् । अन्ये त्वेतस्य वचमो निर्मलत्वादृष्यादिस्मरणमेतेष्वपि कर्तव्यमेव । कुर्वन्ति च सामगाः । न चैते छन्दोगब्राह्मणबलात्कुर्वन्तीति वाच्यम् । निषेधवचनस्य निर्मूलत्वेन याज्ञवल्क्योक्ताद्यस्मरणे दोषस्य प्रबलत्वेन चैतस्य ब्राह्मणस्य होलाकाधिकरणन्यायेन सर्ववेदविषये प्रवृत्तौ बाधक भावात् । तस्मात्सर्वैरप्यविशे. पादृष्यादिस्मरणमेतेष्वपि कर्तव्यमेवेत्याहुः । न च यजुश्छन्दो न विद्यत इति निषेधात्कथं याजुषाणां छन्दःस्मरणमिति वाच्यम् । etasya yaju Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #233
--------------------------------------------------------------------------
________________ भट्टगोपीनाथदीक्षितविरचितः - वेदान्तर्गतय जुष्परत्वेन तदन्तर्गतात्रिपरत्वाभावात् । विद्यारण्यैस्तैत्तिरीय संहितामथमप्रपाठकान्तिमानुवाकव्याख्याने तथा मदनमहार्णवे कूश्माण्डगणहोममन्त्र रुद्रप्रश्नचमकप्रश्नानां कर्मविपाकप्रयोगे तथा कौण्डपेन श्रौत दर्शपूर्णमासादिमन्त्राणां श्रौतकर्मणि च्छन्दसः प्रदर्शनाच्च । न च यावतीषु श्रुतिषु ऋष्यादिप्रदर्शितमस्ति तत्रैवास्तु । अन्यत्र तत्स्मरणे किं प्रमाणमिति वाच्यम् । अतिप्रामाणिकैर्विद्यारण्यमहार्णव कारकोंपादिभिः प्राचीनैस्तदतिरिक्तेष्वप्यृष्यादिस्मरणस्य प्रदर्शितत्वेन तासां श्रुतीनामुपलक्षणपरत्वमेव तैः स्त्रीकृतमित्यस्यार्थस्यावगमात् । सांत्रेष्वृष्यादिस्मरणं नेति प्रयोगपारिजातकारः । यदि कदाचिहण्याद्यस्फूर्तिस्तदा यस्य वाक्यं स ऋषिर्या तेनोच्यते सा देवता यदक्षरपरिमाणं तच्छन्द इति सर्वानुक्रमणिकोक्तमविरोधाद्यजुर्वेदिभिरपि स्वीकार्थम् । तत्र स्मरणे क्रमचतुष्टयम् । ओमित्येकाक्षरं ब्रह्म । अग्निर्देवता । ब्रह्म इत्यार्थम् । गायत्रं छन्दः । परमात्मा स्वरूपम् । सायुज्यं विनियोग इत्यत्र देवता ऋषिश्छन्द इति दर्शनादयमेकः क्रमः । गायत्रिया गायत्री छन्दो विश्वामित्र ऋषिः सविता देवतत्यत्र च्छन्द ऋषिर्देवतेति क्रमदर्शनादयमप्येकः क्रमः । यो ह वा अविदितार्षेयच्छन्दोदैवत ब्राह्मणेनेति श्रुतादृपिछन्दो देवतेत्येवं क्रमदर्शनादयमध्येकः क्रमः । ऋषिदैवतच्छन्दांस्यनुक्रमिष्याम इति सर्वानुक्रमण्यामृषिर्देवता छन्द इति क्रमदर्शनादयमप्येकः क्रमः । इत्येवं क्रमचतुष्टयम् । तत्र तैत्तिरीयैः क्रमचतुष्टयमध्य इच्छया यः कश्चन क्रमः स्वीकार्यः । प्रणव गायत्र्योस्तु क्रमविशेषप्रदर्शनं तयोरेव नान्यत्रेत्येवं स्वीकारेऽन्त्यं क्रमद्वयमेवेति द्रष्टव्यम् । ऋषिच्छन्दःशब्दार्थों निरुक्तकारेण दर्शितः - ऋपिर्दर्शनात्स्तोमान्द दर्शेत्यपमन्यव इति । छन्दांसि च्छादनादिति च । मन्त्रास्तु त्रिविधा :ऋचः सामानि यजूंपीति । तेषां लक्षणमुक्तं द्वितीयाध्याये प्रथमे पादे जैमिनिना -- तेषामृग्यत्रार्थवशेन पादव्यवस्था । गीतिषु सामाख्या । शेपे यजुःशब्द इति । - तच्चोदकेषु मन्त्राख्या । शेषे ब्राह्मणशब्द इति सूत्राभ्यां यथायथं वेदभागयोर्मन्त्रब्राह्मणयोर्लक्षणमुक्तम् । तत्र मन्त्रभागस्यापरोऽवान्तरविभाग ऋगादिरूपः - अहे बुध्निय मन्त्रं मे नोपाय । यमृषयस्त्रविदा विदुः । ऋचः सामानि यज्ञशषि । साहि श्रीरमृता सतामिति मन्त्ररूपवेदे लोके च प्रसिद्धः । तत्र को भाग ऋक्छब्देनोच्यते को वा सामशब्देन को वा यजुः शब्देनेति तत्परिज्ञा .46 Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #234
--------------------------------------------------------------------------
________________ 47 उपोद्घातः / नाय ऋगादिलक्षणमुच्यते / तत्र तेषामग्यत्रार्थवशेन पादच्यवस्थेत्यग्ल. क्षणं सूत्रम् / तेषां मन्त्राणां मध्ये यस्मिन्मन्त्रे पादव्यवस्था स मन्त्र ऋगित्युच्यत इति सूत्रार्थः / ऋचः सर्वम्या विशिष्टेकार्थप्रतिपादकत्वेऽपि प्रतिपादमवान्तरार्थभेदसंभवादर्थव शेनेत्युक्तम् / एतच्च पादव्यवस्था हेतूनां वृत्तवशत्वादीनामुपलक्षणम् / तस्यैव मुख्यतया व्यवस्थापकत्वात् / एतच्च न लक्षणशरीरमविष्टम् / पादव्यवस्थावन्मन्त्रत्वस्यैवानतिप्रसक्तत्वादिति द्रष्टव्यम् / एतावता पादव्यवस्थारूपलक्षणे मन्त्रत्वे सतीति विशेषणं सचित्तम् / मन्त्रत्वविशेषणादेव श्लोके नातिव्याप्तिरिति द्रष्टव्यम् / गीतिषु गीतिविशिष्टमन्त्रेषु केवलासु गीतिषु चापि सामेत्याख्यति / अत्र विचारविस्तार आकरे द्र्स्स्त्त्व्य्ः। शेषे यजःशब्दः / ऋक्सामाभ्यां यदन्यत्प्रश्लिष्टपठितं मन्त्रजातं तद्यजरित्यर्थः / मन्त्रजातमिति ब्राह्मणव्यात्त्यर्थम् / सर्वमन्त्रेष्वादावन्ते च प्रणवो चक्तव्यः / ओमिति ब्रह्म / ओमितीद सर्वमिति श्रुतेः / OMkAramagre प्रयुञ्जीतैष एव हि पुरस्ताद्यज्ञस्य युज्यत एष पश्चात्सर्वे त एष एव यज्ञा यत इत्याथर्वणश्रुतेश्च / एष एव प्रणव एव / सर्वे ते यज्ञा यस्मादत आदौ पश्चाच्च स प्रयोक्तव्य इत्यर्थः / ऋष्यादीनां ज्ञानमात्रमावश्यकं न तु तत्तद्वाचकशब्दोच्चारणमपि / शिष्टा उच्चारणमपीदानी कुर्वन्ति तल्लोक ऋष्यादि ज्ञायतेऽनेनेति ख्यापनार्थम् / इदानीं श्रौत ऋग्वेदिनः शिष्टा ऋष्यादिस्मरणं प्रणवोच्चारणमपि न कुर्वन्ति / तैत्तिरीयास्तु श्रोते गार्बे च न कुर्वन्ति / तत्र ईते न कुर्वन्तु ऋग्वेदिवत् / गायें तु पक्षान्तरस्याभावात्सः कर्तव्यमेवेति यद्युक्तं तदाह्यमिति सुस्थम् / जपान्वर्जयित्वैकश्रुत्यैव सर्वत्र म्न्त्र्पात्थ्ः। तथा च पाणिनिः-यज्ञकर्मण्यजपन्यूङ्खसामस्विति / एकश्रुति दूरासं. बुद्धाविति सूत्रादेकश्रुतीत्यनुवर्तते / कात्यायनस्तु-मन्त्रे स्वरक्रिया यथाम्नातमविशेषाद्भाषिकस्वरो वोपपन्नमन्त्रोपदेशात्तानो वा नित्यत्वा. दिति तानस्वरमेवाऽऽह / कर्मणि प्रयुज्यमाने मन्त्र आन्नातस्वरेण प्रयोगः / कुत एतत् / अविशेषान विशेषोऽवसातुं शक्यतेऽनेन स्वरेणानेन वा प्रयोग इति / तस्मात्समाम्नायस्वरः / एवं प्राप्त आह-- भाषिकस्वरो वोपपन्नमन्त्रोपदेशादिति / वाशब्दः पक्षव्यावृत्तौ / भाषिकस्वरो वा भवति / ब्राह्मणस्वरो न मन्त्रस्वरः / कुत एतत् / उपपनस्वरस्यैव मन्त्रस्य विद्यमानस्वरस्य ब्राह्मणे स्वरान्तरोपदेशो भवति / तस्माद्भा. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #235
--------------------------------------------------------------------------
________________ भट्टगोपीनाथदीक्षितविरचितः - | षिकः स्वरः । एवं प्राप्त उत्तरमूत्रम् - तानो वा नित्यत्वादिति । वाशब्दः पक्षान्तरपरिग्रहे । नैतदस्ति यद्भाषिकः स्वर इति । किंतु तानेन प्रयोगः । एकश्रुत्या प्रयोग इत्यर्थः । कुत एतत् । स्मर्यते ह्येवम्-- एकश्रुति दूरात्संबुद्धी, यज्ञकर्मण्य जपन्यूङ्ख सामस्वित्येवमादिवर्जितानां मन्त्राणामेकश्रुत्या तानेन प्रयोगो नित्यत्वात् । नित्यं वैदिकं वचनं स्मृतीनां तन्मूलं तत्वादिति व्याख्यातृभिर्व्याख्यातम् । द्वादशाध्याये तृतीयपादे भापास्वरोपदेशेष्वैश्वत्मवचनप्रतिषेधः स्यात् । मन्त्रोपदेशो वा न भाषिकस्य प्रायापत्तेर्भाषिकश्रुतिः । विकारः कारणाय । इति त्रिभिः सूत्रै जैमिनिना- युक्तम् । भाषास्वरशब्देन 48 छन्दोगा व चैत्र तथा घाजसनेयिनः । उच्चनीचस्वरं प्राहुः स वै भाषिक उच्यते ॥ इति वचनलक्षितो ब्राह्मणस्वर उच्यते । तदुपदेशेषु प्रवचन सिद्धस्वर - स्रापदविधाने प्रवचनसिद्धगिरापदस्येव निवृत्तिः स्वादिति तानो वा प्रावचनो वेति कात्यायनप्रातिशाख्यसूत्रात्पक्षे चातुस्वर्यमपि । ऐकश्रुत्यस्वरूपमाहाऽऽश्वलायनः -- उदात्तानुदात्तस्वरितानां परः संनिकर्ष ऐकश्रुत्यमिति । दर्शपूर्णमासयाजमानसूत्रे - प्रत्यगाशिषो मानकर्मकरणाञ्जपति तथोपदिश्यमानानुपतिष्ठतेऽनुमन्त्रयतेऽभिमृशति जपनीति चेति । मन्त्रप्रयोक्तरात्मानं प्रत्यागच्छन्तीति प्रतीच इष्टप्रार्थनास्ताः प्रतिपाद्यत्वेन येषां मन्त्राणां ते तथा प्रत्यक्षं मह्यं स्यादित्यात्मनामित्वं तान्मन्त्रान्यजमानो जपति । यजमान एव जपत्येवेति चोभयं नियम्यते । क्र्म्बाह्य्। चेष्टा तस्याः करणत्वेन प्रतीतास्ते कर्मकरणास्ते हि तूष्णीकक्रियासु प्राकृतासु विहितास्त्रेव प्रत्यगाशिषो मन्त्रसाकाङ्क्षासु लिङ्गेन तत्र क्रियाप्रतिपादकत्वाल्लक्षणया गच्छन्त्येव । ये त्वकर्मकरणास्तेषः तूष्णीकाः क्रियाः प्रतिगमने सामर्थ्यं नास्ति । दीक्षणीयेष्टित्रदेव जपस्यास्स्रादुपकारत्वेऽपि यजमान संस्कारत्वमपि । अत एव स्वसंस्कारव्यतिरिक्ते कर्मणि प्रतिनिधिः प्रवसतो यजमानस्यग्विक्ष्यते । जपस्य संस्कारक - त्वान्न तत्र प्रतिनिधिरिति स्वस्यैव भवसतो जपो वक्ष्यते । तदेवं जपस्यास्स्रादुपकारकत्वे संपादित एवोपपद्यते । अत्रायं फलितोऽर्थः - अविहितानां जपार्थतया विधिर्जपतीत्येव कल्प्यो यजमानकर्तृकः साक्षात्प्रत्यक्षजपविधिविहितानां विनियोगं जपतीति चेत्यनेन वक्ष्यति । अतो ज्ञायतेऽत्र विधिः कल्प्य इति । उपतिष्ठत इत्यादिषु tathetyanena japadharma Shree Sudharmaswami Gyanbhandar-Umara, Surat * www.umaragyanbhandar.com
Page #236
--------------------------------------------------------------------------
________________ उपोद्घातः । वत्त्वं यजमानकर्तृकत्वं चातिदिश्यते । उपतिष्ठत इत्यादीनां जपवाचकस्वेऽपि शब्दान्तरैरर्थभेदात्कर्मभेदो ज्ञेयः । यथा धात्वनुशासन सूत्रेषु यज दाने, हु दाने, डुदाञ् दाने, इत्यादीनां समानार्थत्वेऽपि रूढ्याऽर्थभेदादपर्यांयत्वेन शब्दान्तरैः कर्मभेद एवमन्यत्रापि । सर्वत्रो पस्थानादिषु जपत्वे सत्यपि चासाधारण्येन व्यपदेशा भवन्तीति न्याया न्नागृहीतविशेषणान्यायेन चोपसर्गविशिष्टैर्धातुभिर्विशिष्टमेव वाच्यमिति विशिष्टानामेव व्यपदेशः । उपस्थानमनुमन्त्रणमभिमन्त्रणमभिमर्शनमिति । केवलेस् पूर्वोत्पादके मन्त्रोच्चारणे तु जर इति व्यपदेशः । उबारणप्रधानता तु सर्वत्र न व्यभिचरतीति युक्ततरं सूत्रमिति व्याख्यातृभिर्व्याख्या तम् । चकार इतिकरणस्य प्रत्येकं संबन्धार्थः । अविज्ञातस्वरा ये मन्त्रास्त एकश्रुत्यैव वक्तव्या इति जयन्तः । परिभाषासूत्रे - यज्ञकर्मार्था मन्त्रा रूपविप्रतिषेधालौकिकेषु यथा गृह्णामि ते सुप्रजारत्वाय हस्तमिमां खनाम्योषधिम् । वह वषां जातवेदः पितृभ्य इति यथोपदिष्टं ब्राह्मणवन्तो यथारूपभितर इति । यथारूपमितर इत्यनेनाविनियुक्तानां विनियोगः सामान्यतः प्रदर्श्यते । अन्यच्च तत्रैव - उपाश्शु यजुर्वेदेन क्रियतेऽन्यत्र प्रत्ररसंवादाश्रावणसंप्रेषेभ्य उच्चैरितराभ्या सर्वेरुपाशु ज्योतिष्टोमे प्रागश्रीषोमीयादिति । सर्वे जुर्वेदर्वेद सामवेदैः । उपांशुलक्षणं प्रातिशाख्येकरणवदशब्दममनःप्रयोग उपांश्विति । परिभाषासूत्रे - - यावदर्थोऽपट - ज्यते स एको मन्त्र इति । यावदित्यस्य यावतेत्यर्थः । सुपां सुलुगित्यनेन सुपो लुक् । तथा -- आदिप्रदिष्टा मन्त्रा भवन्त्युत्तरस्याऽऽदिना पूर्वस्यान्तं विद्यादिति । तथा मन्त्रान्तेन कर्म संनिपातयेदिति । मन्त्रान्त्याक्षरोच्चारणसमकालं कर्मारम्भ इत्यर्थः । अत्राऽऽपस्तम्बो विशेषमाह-- आघारे धारायां चाऽऽदिसंयोग इति । तथा -- एकमन्त्राणि कर्माणीति । अत्राऽऽपस्तम्बो विशेषमाह -- अपि संख्यायुक्तानीति । वायुपुराणे - मन्त्रो मन्त्रयतेर्धातोर्ब्राह्मणो ब्रह्मणोऽणनात् ॥ इति । अत्र मन्त्रयतिरर्थाविष्करणरूपार्थे वर्तते साक्षात्परम्परया वाक्येन चेति ज्ञेयम् । ब्रह्मणो वेदस्याणनाद्विधानादित्यर्थः । सूत्रलक्षणमपि tatraiva-- Shree Sudharmaswami Gyanbhandar-Umara, Surat 49 www.umaragyanbhandar.com
Page #237
--------------------------------------------------------------------------
________________ भट्टगोपीनाथदीक्षितविरचितःअल्पाक्षरमसंदिग्धं सारवद्विश्वतोमुखम् । अस्तोभमनवयं च सूत्रं सूत्राक्दो विदुः ॥ इति । अस्तोभं निरर्थकाक्षररहितम् । अनवद्यमनुपमम् । वेदार्थबोधनात् । यत्र व्याचष्ट इति शब्देन विधिस्तत्र वाक्यश ए पाठो नियतः । यत्र मत्रकृता सातत्येन मन्त्रः पठ्यते तत्र संनत एव पाठो niytH। ena. danyatra स्वादनियम इति व्यवस्था द्रष्टव्या । परिभाषासूत्र-यत्रका स्मिन्द्रव्ये चेष्टापृथक्त्वेनाओं निष्पद्यते सकृदेव तत्र मन्त्रं याद्यथा प्रोक्षणे यूपच्छेदने चेति । त्रिः प्रोक्षतीत्युदाहरणम् । द्वितीयोदाहरणं सामर्थेनाभ्यासप्रदर्शनार्थ व्यक्त्येकत्वप्रदर्शनार्थ च । पात्राणीति जात्या पात्रत्वेन समुदायस्य क्रोडाकारेणैकशब्दत्वादेकत्वम् । न त्वेकवचनान्तत्वेनैव व्यक्त्येकत्वेनैव वा, उदेश्यकाचनस्याविवक्षितस्वात् । यथा बर्हिरासाद्य प्रोसनीति बर्हिःशब्देनकधःण क्रोडीकृतमेकं द्रव्यामिति । तथा द्रव्यपृथक्त्वेऽभ्यावर्तते यथाऽऽज्य ग्रहणे लवने स्तरणे चेति । यदप्याज्यशब्देनैकमेव द्रव्यं तथाऽपि षोडशाऽऽज्यानि भवन्तीत्यवान्तरद्रव्यदः । बहिलनातीत्यादौ द्रव्यैकत्वेऽपि मुष्टिमात्रस्यावयवत्वे सनखं मुष्टिं दातीति विधानात् । बहिषा बेदिं स्तृणाती. त्येकद्रव्यत्वेऽपि विधातु पञ्चधातु वेति विभागेन स्तरणविधानात् । धातो धातौ मन्त्रमावर्त यतीत्यग्रिम सूत्रं तु बर्हिषः संसद्रव्यस्यैकत्वेन द्रव्यपृथक्त्वेनाऽऽवृत्त्यप्राप्तावपि निधनोपाधिना द्रव्य पृथक्त्वं मा भूरिकतु धातूपाधिनैवेतिनियमार्थमुक्तम् । अत्र भरद्वाजो विशेषमाह-- मन्त्रव्यवाये मन्त्राभ्यासो द्रव्यपृथक्त्वेऽर्थपृथक्त्वे देशपृथक्त्वे च यथा कण्डूयनस्वमनदीतरणाभिवर्षणामध्यप्रतिमन्त्रणानीति । जैमिनिमते तु न । तथा चैकादशाध्याये चतुर्थपादे तत्सूत्रम्-कण्डूयने प्रत्यङ्गं कर्मभेदात् । मत्रार्थस्तु कण्डयने प्रत्यङ्ग मन्त्रावृत्तिः स्यात्कर्मभंदादिति । अपि वा चोदनक्यादेकाम्य स्यादिति । अपि वेति पूर्वपक्षव्या. वर्तकः । दुःखान भिन्नत्वेऽपि तदपनयनं सर्वमेव विवक्षितं न तु स्वरूपेण चिकीर्पितम् । आत्मानं कण्डतिदःखाक्षिप्तचित्तमपनीतकण्डदुःखं कर्तु कण्डूयनं क्रियते । तेन यावता दुःखेनानपनीतेनाऽऽत्मनि दुःखं भवति तावत्समपनेतुमभिसंशय कण्डयनमपक्रमत इति कृत्वा चोदनक्यं भवति । तत ऐककर्म्यमेव भवति । नाप्यङ्ग संस्कारो येन तद्भदाद्भेदः स्यात् । यावदपनीतं दुःखमा Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #238
--------------------------------------------------------------------------
________________ उपोद्घातः । / ल्मनस्तावत्सपिनयनाभिसंधानपूर्वककडूयनोपक्रमका प्रयुक्तो मन्त्रोऽगृह्यमाणविशेषत्वात्तन्त्रं भवतीति । तथा तत्रैव स एव स्वप्ननदीतरणाभिवर्षणामध्यप्रतिमन्त्रणेषु चैवमिति । एवमित्यनेनः चोदनैक्यादित्यस्यानुवृत्तिः । अत्राप्यभिसंधानव सर्वत्र चोद क्यं द्रष्टव्यम् । शुल्बवेष्टने प्रतिधातु मन्त्रावृत्तिः । मध्य आवेष्टनक्रियायाः संधानमन्त्रेण व्यवधानात् । द्रव्यपृथक्त्वे दर्शितव । अर्थः प्रयोजनं तस्य पृथक्त्वे कृष्णाजिनावानमवहननार्थ पपणार्थ चेति । देश पृथक्त्वे-दक्षिणक.पा-- लयोग उत्तरकपालयोंगे चेति । परिभाषासूत्रे- अर्थपृथक्त्वात्काड्यन-- मन्त्रोऽभयावर्तत इति । अत्र कालव्यवाय कृतमर्थपृथक्त्वं द्रष्टव्यम् । तथा-परायान्केन क्रियेरन्यथा कपालेनोपर पति यजमानेन संमिता-- दुम्बरी भवतीति । परार्थस्तुपोपवापः स एके व कपालेन कर्तव्यः । नानायजमानेष. कर्मसु द्वादशाहादिषु, कर्मफलार्थ प्रवृत्तानां यजमानानां मध्य एकेन यजमानेनौदुम्बरीमानं कर्तव्यम् । तावतव शास्त्रार्थो निष्पन्नो भवतीत्यर्थः । इतिशब्दः प्रकारार्थः । तथा-उत्तरत उपचारो विहार इनि श्रुतिरेव । उत्तस्त उपचारों यज्ञ इति शाखान्तरे । तसिस्तृतीयार्थे । विहारस्य य उत्तरभागस्तेनोप. समीपे चारो गमनागमनका यत्र । न. दक्षिणभागेनेत्यर्थः । अनिर्दिष्टदेशाः क्रिया. विहारस्योत्तरतः कार्याः । पिच्यास्तु क्रिया दक्षिणतो विहारस्य । दक्षिणावद्धि पितृणामिति वाक्य शेषादित्यापस्तम्बसूत्रव्याख्यातारः । तथा--प्राङ्न्यायान्युदङ्न्यायानि वा. प्रदक्षिणं यज्ञ कर्माणि करोतीति । माच्दश्चि वाः कर्माणि संतिष्ठेरनिति श्रुतेः । प्रामपवर्गाण्युदगपवर्गाणि वा. करोतीति समाप्तिर्निर म्यते । तथा प्रादक्षिण्यं niymyte.| काल्यायनेन. चाऽऽवृत्तौः सामन्ते माउच्युदञ्चि प्रदक्षिणमिति श्रुत्यनुसारेणोक्तम्प्राइच्युदच्यावृत्तौ सामन्ते च प्रदक्षिणमिति । कर्मावृत्तों प्राङ्. न्यायानीत्यादि । सामन्तें समन्ताद्विहिते कर्मणि प्रदक्षिणमिति निय्म्ः। तेन न सर्वत्र प्राङ्न्यायान्युदङ्न्यायानीति । नापि प्रदक्षिणमिति किंतु, पूर्वोक्तव्यवस्थयेति व्याख्यातारः । नीयन्ते परिसमाप्यन्ते यानि तानि । यै.ग्रहणं वैतानिककर्ममात्रग्रहणार्थम् । या स्मृतिः पित्र्येषु. दक्षिणापवर्गाण्यप्रदक्षिणं कर्माणीति सा स्मार्तेष्वेव । अत्र यज्ञग्रहणेन प्रत्यक्षदर्शितश्रुत्य नुसारेणाविशेषेण देवपिन्य पु माङ्न्यायान्युतङ्न्या. यानि वा प्रदक्षिणमिति च नियम्यत इति । तथा-समालजातीककम Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #239
--------------------------------------------------------------------------
________________ भट्टगोपीनाथदीक्षितविरचिन:नसमेति कृतमकमपवर्जयतीति । सजातीये विजातीये कर्मणि संस्कार्येषु पदार्थेषु मध्य एकमेकमेव पदार्थमनुक्रमेण सजातीयेनैकेनैव कर्मणाऽनुसमेति संवघ्नात्यनन्तरं तथैव विजातीयेनापीति । सोऽयं पदार्थानुसमय इति व्यपदिश्यते क्रमविशेषः । अथ पदार्थानुसमय उच्यते कृत्स्नमित्यादिना । चतुरो मुष्टीनिर्वपति कपालान्यष्टावुपदधातीत्यायुदाहरगम् । तथा संयुक्तानि त्वकापवर्गाणि यथाऽवदानप्रदाने उद्वपनं निष्पवनं चेति प्रधानसंनिकर्षात्क्रियन्त इति । कात्यायनोऽपि-तुल्यसमवाये सामान्यपूर्वमानपूर्व्ययोगादित्यनेन पदार्थानुसमयं प्रदर्शितवान् । नैककर्पणि संबन्धादित्यनेन निर्वापकपालोपधानादावपि पदार्थानुसमयप्राप्तिं निवा. रितवान् । ग्रहणसादनावदानेषु तु वचनादिति मूत्रण पदार्थ मेदेऽपि संयुक्तत्वेन काण्डानुसमय एवैतेनिति प्रदश्यते । न द्रव्यभेदे गुणयो. गादिति वात्स्य इत्यनेन सप्तदशसु प्राजापत्येष्ववदानस्य प्रदानान्तता व्यावत्यते । सूत्रे-न यज्ञाङ्गेनाऽऽत्मानमन्यं वाऽभिपरिहरतीनि । यज्ञानेन रफ्यादिनाऽऽत्मानमन्यं वाऽभिलक्षीकृत्याऽऽगच्छल्लोष्टादि न परिहरति दूरी करोति । तथा शूर्पादिना धूमादिवाधाऽपि न परिहर्तव्या नापि मक्षिकादिनिवारणम् । आत्मसहचरितो जीव एवान्यो गृह्यते । तेन यज्ञपात्रज्ञपात्राणां मक्षिकादिनिवारणे न दोषः । अस्मरणेन परिहारे कृते सर्वप्रायश्चित्तं कुर्यादिति । तथा न विहारादुपपर्यावर्तत इति । न विहारादपच्छिद्य वर्तत इत्येक वाक्यम् । अपच्छेदनं व्यावर्तनं पृष्ठतः करणमिति यावत । तथा चाऽऽश्वलायन:-विहारादब्यावृत्तिस्तत्र चेत्कर्मेति । द्वितीयं वाक्यं विहारं प्राप्य न पर्यावर्तन इति । ल्यलोपे पश्चमी । आत्मानं परीत्य नाऽऽवर्तत इति । स्पटमेतदुक्तं वोधायनेन--- यदि प्राङ्दक्षिणेनांसेन पर्यावर्तते यदि प्रत्यङ्सव्येनेति । भरद्वाजोऽप्येवम् । तथा चाऽऽत्मानं मध्ये कृत्वा न पर्यावर्तनीयमित्यर्थः । कात्यायन:- गाईपत्याहवनीयो न व्यवेयाद्विवृत्याऽऽनृत्य वेतरथाऽऽवृत्तिरतीत्य निष्क्रमणमुत्तरत उपचारो यज्ञो दक्षिणतो ब्रह्मयजमानयोरासने पश्चाद्यजमानो वदिस्पगिति । परिभाषामूत्रे-अन्त. राणि यज्ञाङ्गानि बाह्याः कर्तार इति । अन्तराणि यज्ञाङ्गानीत्यत्र केपामित्यपेक्षायामग्नीना प्राधान्यादुपस्थितिस्तेपामन्तराणि । अन्तरशब्द: परिधानवाची । ततस्तु परिधानमिव संलग्नानि समीपस्थानीत्यर्थः । बाह्या वहिर्भवाः । केभ्य इत्याकाङ्क्षायां यज्ञाङ्गभ्य इत्युपस्थितत्वात् । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #240
--------------------------------------------------------------------------
________________ 53 पोद्घाता। यतस्तान्यन्तराणि समीपस्थानि तेषामनीनां च मध्ये कर्तभिन संचरगी. यमित्यर्थः । वर्तणां मध्ये य्ज्मानोऽन्त्र्ः। ततः पत्न्येव बाह्या। ताभ्यामध्वर्युरेव । तेभ्यो ब्रह्मव । ततो होतैव । तत उद्गातैन । एवमन्य उतरो. त्तरं यथायथम् । यज्ञाङ्गानि कर्तव्यतिरिक्तानि सर्वाणि यज्ञार्थद्रव्याण्य. भिधीयन्ते । पारिशेष्यादेव कातणां वाह्यत्वे सिद्ध बाह्याः कर्तार इति वचनं यजमानपन्योरपि बाह्या ऋत्विजो भवेयुरिति ख्यापनार्थम् । तथविजामपि परस्परं जघन्यो ब.ह्य इति । उक्तं चाऽऽश्वलायनेनउत्तरेण होतारमतिब्रजेदक्षिणेन दण्डं हरेदिति । एतत्सर्व बोधायनः स्पष्टमाह-न मन्त्रवता यज्ञाङ्गेनाऽऽत्मानमभिपरिहरेदभ्यन्तरागि यज्ञागानि बाह्या ऋत्विजः पत्नीय जमानावृत्विरभ्योऽन्तरा यज्ञाङ्गेभ्य आज्यमाज्या षि हविर्यः पशः पशोः सोमः सोमादग्नयो यथाक्रममृत्विजो न विहारादभिपर्यावर्तेरन्प्राङ्गच्छन्दक्षिणमंसमभिपर्यावर्तयेल. वङ्गच्छन्सव्यमिति । तथा प्राचीनावीती पिच्याणि करोति यज्ञोपवीती दर्शपूर्णमासयोरग्निहोत्रे चानियमोऽन्यत्रेति । दर्शपूर्णपासाग्निहोत्रेभ्योऽन्येषु कर्मसु पित्र्येषु यज्ञोपवीतीत्यनियमै नियमो नास्ति । यथा स्मत्या प्राप्तं तथैवेति । यत्र प्राचीनावीतिता स्पष्टमुक्ता तत्रैव । अन्यत्र सर्वत्र यज्ञोपवीतितवेति । मानुषेषु कर्मसु गार्थेषु निवीतिता द्रष्टव्या । एवं यत्र स्पष्टं वचनं तत्रैवाप्रादक्षिण्यं नान्यत्रैत्यपि द्रष्टव्यम् । तथा चोदना. संयोगात्प्रधानान्येककालानि तेषां विभवन्ति तन्त्रमङ्गान्यविभवन्त्या. वर्तन्त इति । तथा नानाकालेष पृथग्यः प्रधानस्य कालः सोऽङ्गाना स देशः स कर्ता सोऽनिरिति । तथा-आधानप्रभृति यावजी पात्राणि धार्यन्ते तेषां प्रतितन्त्र सस्कारोऽभ्यावर्नत इति। तथा यजुदेनाध्वर्यः करोत्यग्वेदेन होता सामवेदेनोद्गाता वचनलक्षणा इतरे यथाऽश्वमेधे पशुकस्विति । तृतीयप्रश्ने-अन्यस्मिश्च द्रव्ये तेनार्थेन संयुज्यमाने धर्मावश उत्करे वाजिनमासादयत्यश्वे पशूनियुञ्जन्ति परिधी पशुभियुञ्जन्तीति । तत्रैव दविहोमान्व्याख्यास्यामो जुहोतीति चोद्यमाने दर्विहोमो यत्र च स्वाहाकारस्तास्तूष्णीकेनाऽऽज्येन सकृद्गहीतेनाग्रेणाऽऽहवनीयं परीत्य द्क्स्सिन्न्त्स्तिस्स्त्थ्जुह्वाऽऽह्व्नीयेऽध्व्र्यु। स्वाहाकारेण जहोति द्विप्रभृतिष्वाहतिगणेषु प्रत्याहति गृहीत्वा प्रत्याहुति समिधोऽभ्याधाय विग्राहं जुहोति यत्र मन्त्रगणेन कर्म चोदयेत्यतिमन्त्रं तब जहुयादिति । इदं दर्विहोमधर्मविधायकं सूत्रम् । अस्मिन्सूत्रे ya: Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #241
--------------------------------------------------------------------------
________________ भट्टगोपीनाथदीक्षितविरचितः -- श्रीः स दर्शपूर्णमासप्रकरणगत इति तूष्णीकेनापूर्वदर्विहोमेषु प्राप्तिरत उक्त तूष्णीकेनेति । तूष्णीको मन्त्रवर्जितः । यथा स्मार्तो भवति तथे त्यर्थः । एतन्मूलमनन्तरं वक्ष्यते । तत्राऽऽज्यद्रव्यमनादेशे । एतद्वा अग्नेः प्रियं धाम यदाज्यमित्यर्थवादात् । अपि खलु क्षिप्रसंस्कारमाज्यं ब्रुवत इति बोधायनोक्तंश्चाऽऽज्यश्ब्दस्य जातिवाचित्वेऽपि वचनात्संस्कारोऽस्त्येव । विशेषानभिधाने सकृद्ग्रहणम् । चतुरुद्वेषी 3 द्विर्जुहोषी 3 इत्यर्थवादे द्विरुनयनं द्विहोंमे विनियुक्त मत्तु रुन्नयने द्विरुन्नयनमधिकमित्युक्तं सकृद्धोमे सकृदेवेत्यतोऽत्र सकृदिति । स्रुत्रेणाऽऽज्यस्थाल्याः. सकृद्गहतेइन । ऐष्टिकाज्याभावे सर्वत्र स्मार्तावृत्ताऽऽज्यं संस्कृत्य तेन. होमाः कार्याः । अनन्तरोदाहृतद विहोमविधायकात्सूत्रात् पुनराहारमाज्यं त्रिरुत्पूयेति गृह्यसूत्रस्थेनाऽऽज्यग्रहणेन श्रीतेऽपि यत्र तूष्णीकेनेत्तु च्यते .. तत्राप्येतस्यैव प्राप्तिर्न तु दार्शपूर्णमासिको मन्त्रवर्जित इति ज्ञापितोऽयमर्थः । भरद्वाजोऽपि श्रौतष्वपि दविहामेषु स्यातवृत्ताऽऽज्य संस्कारमाह--- तिरः पवित्रमाज्यं निरूप्यात्पूय खुवं जुहूं च निष्टप्य संमृज्य चतुर्गृहोतेन स्रुचं पूरयित्वा द्वादशगृहीतेन वा पूर्णाहुतिं जुहोति सप्त ते अग्ने. समिधः रूप्त जिह्वा इत्येतामनुद्रुत्य स्वाहाकारेण जुहोति हुतायां पूर्णाहृतौ वरं ददातीति पूर्णाहुतिविधिमुक्त्वाऽऽह । एवमेत्रात ऊर्ध्वं दर्वि होमेषु. निर्वपत्युत्पुनाति निष्टपति संमाष्टर्यन्ततः स्वाहाकारं ददाति याव्यति निगद्य जुहोत्येते दर्विहोमा भवन्ति याच कु.होळीत चोदयतीति । प्रथमप्रश्न--आहवनीय आहुतयो जुढा हूयन्त इति । भरद्वाजः --यत्र कृचाभै परिवतीर्थ होतव्यमिति । परिमृज्य परिपिचति यथा प्रस्तादित्यभिका-र्थ सूत्रोक्ताज्ज्ञापकात्परिषेकावुभयत्र । यदि शतिवशेन कठिनं चेदाज्यं तदाऽऽघारसांतत्याद्यर्थं प्रकृतकर्म संबन्ध्यग्निसमीपस्थापनेनैव विलीनं: कार्यमिति युक्ततरम् । प्रायोगिकास्तु ताम्रादिनिर्मिततदग्निसंतप्तदण्ड.संयोगेन दिलीनं कुर्वन्ति तद्वहिरन्यानयनतद्दण्डप्रविष्टतद्न्यवयवनाशादिदूणापत्तरन्याय्यमिति प्रतिभाति । जुहोतिचोदनाया स्वाहाकारस्तस्य प्रदानार्थत्वादिति प्रसिद्धमेव । स च मन्त्रान्ते । मन्त्रान्ते नित्यः स्वाहाकार इति गृह्यसूत्रेण श्रतेऽपि प्रवृत्तेर्ज्ञापनात् । न च गृह्यसूत्रोक्त परिभाषया. कथमत्र प्रवृत्तिज्ञापनमिति वाच्यम् । मन्त्रान्ते स्वाहाकारो नित्यो गा. इत्यर्थस्यावश्यं स्वीकर्तव्यतया तेनैवार्थाच्छ्रौते स्वाहाकारो नित्यो न: भवति । अनित्यस्त्वत्राप्यस्त्येवेति प्रवृत्तिज्ञापन संभवात् । piye yatra 54 Shree Sudharmaswami Gyanbhandar-Umara, Surat -- www.umaragyanbhandar.com
Page #242
--------------------------------------------------------------------------
________________ उपोद्घातः । स्वधाकारौ न पठ्यते तत्रापि स्वाहाकार एवं न स्वधाकार इति भाष्यकृता नित्यग्रहणप्रयोजनं दर्शितम् । गार्ख एवैतद्भवतीत्येतयर्थं दर्शयितुं गृह्यसूत्रे विधानं न तु स्वाहाकारस्यापि विधानम् । वाक्यभेदापत्तेः । अतः स्वाहाकारं सिद्धवत्कृत्वैव तत्र नित्यत्वविधानं क्रियत इत्यत्रश्य = मेष वक्तव्यम् । एवं च श्रौत स्वाहाकारमाप्तिः सिद्धा भवति । परं तु यत्र पित्र्यमन्त्रे स्वधाकारो न पठ्यते तत्र स्वाहाकार एवेति श्रते न भवति किं तु तत्र स्वधाकार एवेति । वायव्याया अजायां वशाया यागे जयाभ्यातानराराष्ट्रभृद्धोमा विहितास्तत्रान्तिमाभ्यातानहोमे स्वधाकार एव तस्यापाठस्. पे न स्वाहाकारः । एवं चानित्यत्वं स्वाहाकारस्येति युक्तमेव । अत्रापि गार्ह्यपरिभाषार्थप्रवृत्तिरिष्ठा स्यात्तदाऽचैव परिभाषा कृता स्यात् । श्रौते कृप्तानां परिभाषाणां तु गा प्राप्तिः श्रतमध्ये गृह्यसूत्रानानबलादाकाङ्क्षितत्वात्पूर्वत्र कृतानां परिभाषाणामुत्तरत्रानुवृत्तेर्यक्ति सहत्वाच्च । समिदाधाने तु न स्वाहाकारः । तस्य जुहोतिचोदितत्वा भावात् । समिघमाधाय हुत्वोपस्थाय देति ब्रह्मत्वसूत्र आधामहोमयोः पृथग्ग्रहणादेव ज्ञायते यत्र जुहोतिचोदना नारित तत्र स्वाहाकारः कुत्रापि नास्तीति । यत्रास्ति पाउन स्वाहाकारस्तेऽपि दर्विहोमा एव । अम्यत्र स्वाहाकारे श्रद्धाज, ड्यमनेन परिहृतम् । सूत्रान्तरे किंचिन्मूलं दृष्ट्वा कल्पयन्ति ! यथाऽऽपस्तम्बेन सूक्तवाक्ये न स्वाहाकार इत्युक्तं तदरमत्सूत्रकारस्य पक्षे तु न चाऽऽशङ्का न चोतरम् । आश्वलायनमते तु मन्त्र आदौ मध्येऽपि स्वाहाकार सत्वेऽन्ते स्वाहाकारो न भवतेइ । तथा च तत्सन चेन्मन्त्रे पठित इति । अन्ते स्वाहा शब्द सत्ये ऽपि मन्त्रान्ते या वह्निजाया सा तु मन्त्रस्वरूपिणी । त्द्न्तैऽन्य्। प्रयुञ्जीत होमार्थं सा प्रकीर्तिता ॥ 55 इति शक्तिसंगमतन्त्रवचनादम्योऽपि स्वाहाशब्दों मन्त्रान्ते स्वाहाशब्दसत्रेऽपि तान्त्रिकैरेव प्रयोज्यो न वैदिकैरिति द्रष्टव्यम् । कात्यायन:गार्हपत्ये संस्कारा इति । प्रतिसपमाद्याः संस्कारा भवन्तीति शेषः । स एव--- घृतमाज्ये लिङ्गासस्य होमोऽनादेश इति । धर्मसूत्र - नमोक्षितमिन्धनमग्नावादध्यादिति । अग्निरोधने विशेषस्तत्रैव । न चैनमुपथमेदिति । अप्रयत इत्येव । एनमग्निमप्रयतो नोपधमेदिति । प्रयतस्य मं Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #243
--------------------------------------------------------------------------
________________ भट्टगोपीनाथदीक्षितविरचितःदोष इत्य के । अपर आहुः : रखेन नोपधमेस् । नानि मुखेनोपश्मदिति मानवे दर्शनात् । स्मृत्यन्तरे तु मुखेमोपधमैदग्निं मुखादमिरजायत । / इति विधानादुभयोर्विकल्प इति । अपर AI-वाजसनेयके श्रौत. प्रकरण मुखादग्निरजायत तस्मान्मुखेनोपसमिध्यत इति दर्शनाच्छोते मुखेनोपधमनमन्यत्र स्मातः प्रतिषेध इति । अन्ये तु वैणवेनाऽऽयसेन वा समुघिरेणोपधमनमिच्छन्ति । एवमग्नेर्मुखव्यापारस्यान्वयाच्छ्रतिरप्यनु. गृहीता भवति । आस्यबिन्दूनां पतनशङ्काभयात्प्रतिषेधस्मृतिरपीति । संग्रह धमनीमन्तरा कृत्वा तृणं वा काष्टमेव वा । मुखेनोपधमेदगि मुखादगिरजायत । / देणारमिप्रमतत्वाद्वेणुरग्नेश्च पावनः । तस्माद्वेणुधमन्यैव धमेदान विचक्षणः ॥ इति । श्रतिरपि-तेजो वै वेणुस्तेजः प्रवर्यस्तेजसैव तेजः समर्धयतीति । अत एवाणुस्पर्शनिषेध उक्तः । स्मृत्यन्तरे-न वेणुनाऽपिं संस्पृशे. दिति । संस्पर्श निषिद्धे किमु वक्तव्यमभ्याषाननिषेध इति । अन घान्याह देवल: वस्त्रेण वाऽथ पणेन paannishuupsydaarubhiH| न कुर्यादग्निधमनं न कुर्याद्वयजनादिना । इति ॥ संग्रहे-- पर्णेन धमने व्याधिः शूर्पण धननाशनम् । पाणिना मृत्युमामोति दारुणा कान्तिनाशनम् ॥ वस्त्रेण स्त्रीविनाशः स्यादास्येनाऽऽयुःक्षयो भवेत् ॥ इति । यत्तु मुखेन धमनक्रियेति मुखधमनस्य कलिवर्जनं तत्साक्षान्मुख. धमनस्यैव न तु धमनीमन्तरा कृत्वेत्यनेन विहितस्यापीति द्रष्टव्यम् । आज्याहुतीनामतिबाहुल्य एकाज्यस्थाल्यसंभवेनानेका महत्य आज्यस्थाल्य उपयोक्तच्याः । प्रदर्शितं चास्त्याचार्येण-असंभवाद्वा यथास्. श्वमेधे पमुकर्मस्वित्यनेन सूत्रेण । तावतीषु स्थालीषु पृथक्पृथक्समन्त्रं निर्वापादि । अथवैकस्यामेव पृथक्पृथनिर्वापः कार्य्ः। प्रायोगिकास्तु संस्कृते स्थालीगताच्य एव लौकिकं सर्पिरानीय tena karma kurvanti / Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #244
--------------------------------------------------------------------------
________________ उपोद्घातः । भरद्वाजः-ज्वलत्येव सर्वा आहुतीर्जुहुयादिति । ज्वलतीत्यग्निविशेपणम् । प्रवृत्ते कर्मणि नियतस्य काल आगते नियतं कर्तव्यमेव । अकरणे दोषः स्यादित्याह कात्यायन:-प्रवृत्ते नियतं दोषविशेषादिति । तथा स एव-खातलूनच्छिन्नावहतापष्टदुष्टदग्धेषु यजुष्क्रियासंभवादिति । आपस्तम्ब :-मन्द्रेण प्रागाज्यभागाभ्यां प्रातःसवने च मध्यमेन प्राक्स्विष्टकतो माध्यंदिने च ऋष्टेन शेषे तृतीयसवने च वाक्संद्रवश्च तद्वदिति । आदितस्त्रयश्चकारास्तत्तत्सवनमध्यवर्तिनां पाश. कानां च तत्तत्स्वरमाप्त्यर्थाः । पत्नीसंयाजानां सवनस्वरो न भवति । पशुवत्पत्नीसंयाजा इति वचनात् । वाचो गतिक्सिंद्रवः । विलम्बितो मध्यमो द्रुत इति । मन्दादिवत्सवनानुक्रमेण प्रागाज्यभागानुक्रमेण च वि. लम्बितादयो भ्व्न्तीत्य्र्थ्ः। चशब्दस्त्वेतेषु स्थानेषु स्वरान्तरोपदेशात्माकृ. तस्वरो यथा निवर्तते तथा विलम्बितादयो न निवर्तन्त इति नियमार्थः । यथा सामिधेनीप्रभृत्युपांशु यजतीति । पौनराधेयिक्यामुरसि मन्द्रं कण्ठे मध्यमं शिरसि तारमिति । प्रातिशाख्ये मन्द्रमध्यमताराणां लक्षणान्यु. क्तानि । तारः क्रुष्टः क्रौञ्च इति पर्यायाः । आश्रुतादीनामुच्चैःस्वर. विधानार्थमेतेषां मूत्राणामारम्भः । स एव-जुहोतीति चोद्यमाने सर्पिराज्यं प्रतीयादध्वर्यु कर्तारं जहूं पात्रं व्याप्तायां सुवेणेति । भरद्वाजो विशेषमाह-प्रचरण्या सोम इति । तथाऽन्यमप्याह विशेषमाप. स्तम्बः-होत्रायाजमानेषु समुच्चय इति । होत्रा इति होतृकर्तृकाः क्रियमाणानुवादिनो मन्त्रा अभिधीयन्ते । याजमाना ये नैकवेद आनाताः । होत्राश्च याजमानाश्च होत्रायाज्मानाः। तेषु होत्रायाजमानेषु समुचयो वेदितव्यः । उच्छ्यस्व वनस्पत इति यूपोच्छ्यणार्थी ऋचो होतः मुब्रह्मण्यानुमन्त्रणं स्तोत्रानुमन्त्रणं चाऽऽश्वर्यव औद्गात्रे च वेदे यज. मानस्य च समुच्चीयते । तथा स एव विकल्पो याज्यानुवाक्यानाम् । याज्यानुवाक्ययोरपि हौत्रवत्प्राकृतस्य समुच्चयस्यायमपवादः । द्वादशाध्याये तृतीयपादे जैमिनिरपि-हौत्रास्तु विक्ल्पेर्नेकार्थ्त्वात्। क्रियमाणानुवादित्वात्समुच्चयो वा हौत्राणामिति । हौत्रा होतसंबन्धिनो ये मन्त्रास्ते त्वेकार्थत्वादेककार्यत्वादिकल्पेरन् । एकेन मन्त्रेण कार्यसिद्धावितरण न कार्यमस्तीति युक्तस्तत्र विकल्पः । एवं क्रियमाणानुवादिष्वपि प्राप्तौ तन्निरासाय क्रियमाणानुवादित्वादित्येत्सूत्रम् । अध्वर्युक्रियमाणकर्मानुवादिनो मन्त्रा उच्छ्यस्व वनस्पत इत्यादयस्तेषां तु क्रियमाणानुवादित्वा. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #245
--------------------------------------------------------------------------
________________ 58 भट्टगोपीनाथदीक्षितविरचितःसमुञ्चय एव हौत्रत्वेऽपि नतु विकल्प इत्यर्थः । क्रियमाणानुवादिनस्त्वत्र. यणा क्रियमाणस्य कर्मणः स्मृत्य्विच्छेदार्थाः। अविच्छेदश्वाऽऽन्तादपेक्षित इति सर्वेषां समुच्चय इति । एकफलावच्छिन्नानेकक्षण. निचयरूपत्वादुच्छ्यणानिक्रियायाश्चरमक्षणपर्यन्तं स्मृतेरपेक्षितत्वात्स्मृत्यविच्छेदः सप्रयोजनो भवतीति द्रष्टव्यम् । प्रथमाध्याये सूत्रेऽपि-समभ्युच्चीयेरन्हौत्राण्यन्यत्र याज्यानुवाक्याभ्य इति । एकमन्त्राआण कर्माणीति सूत्रेण प्राप्तमेकमन्त्रत्वं तद्धोत्रेऽपोद्यते । हौत्रत्वाधाज्यानुवाक्या. स्वपि प्राप्तौ तां वारयितुमन्यत्र . याज्यानुवाक्याभ्य इति । सूत्र एव क्रियमाणे हौत्राण्युच्यन्त इति मन्त्रान्तेन कर्म स्ण्निपात्येदित्य्स्याप्वाद्ः। आपस्तम्बः-संख्यासु च सद्वदिति । दक्षिणासु वक्ष्यमाणासु समुच्चयस्यापवादः । संख्यामु निर्दिष्टासु तद्वद्दक्षिणाभूतानां द्रव्याणां विकल्प इत्यर्थः । सप्तकविंशतिः षष्टिः शतं द्वादशेति । तथा स एव-क्रयपरिक्रयसंस्कारेषु द्रव्यसमुच्चय इति । क्रयः सोमक्रयः । तत्राजाहिर. ण्यादिद्रव्याणां समुच्चयः । परिक्रयो दक्षिणादानम् । तत्र बहुनां द्रव्याणां विनियुक्तानां समुच्चयः । यथाऽऽधाने मिथुनौ गावी ददाति चासो ददातीति । त्रैधातवीयायां हिरण्यं ददाति ताय' ददाति धेनुं ददातीति । संस्कारो दीक्षितसंस्कारः । तत्र दण्डमेखलादीनां स्मुच्च्य्ः। तथा स एव-रौद्रराक्षसनरृतपैतृकच्छेदनभेदननिरसनात्माभिमर्श नानि च कृत्वाऽप उपस्पृशेत् । उत्तरत्त उपचारो विहारो नाग्नेरपपर्यावर्तेत न विहारादिति । रुद्रो देवता यस्य तत्प्रधानं वा कर्म रौद्रम् । रक्षासि देवता यस्य तत्प्रधानं वा कर्म राक्षसम् । निऋतिर्देवता यस्य तत्प्रधानं वा नैरृतम् । पितरो देवता यस्य तत्मधानं वा कर्म पैतृकम् । छेदनं द्वैधीकरणम् । भेदनं विदारणम् । रोद्रेणानीकेनेत्यत्र नोदकोपस्पर्शनम् । अनीकविशेषणत्वात् । बहुवचनान्तेऽपि रुद्र. शब्द उदकोपस्पर्शनम् । यथा रुद्रास्त्वा परिगृह्णन्त्वित्यत्र रौद्रत्वात्क. मण इति केचित् । अन्ये तु रुद्रप्राधान्याभावात्तदनुपकारकेऽस्मिन्कर्मणि नोदकोपस्पर्शनम् । ब्राह्मणे घस्थादिभिर्देवतोपकारश्रवणादिति वदन्ति । अपरे तु एकस्मिन्नेव रुद्र उपस्पर्शनमित्युपदेश इति वदन्ति । बहुवच. मान्ते रुद्रशब्द उदकोपस्पर्शनं नेच्छन्ति सत्र किं मूलमिति चिन्त्यम् । न च रौद्रत्वे वहत्वैकत्वयोर्विशेषोऽस्ति । न च रुद्रो वै क्रूर इत्येकस्यैव क्रौर्याभिधानान बहूनामिस्ययमेव विशेप इति वाच्यम् । क्रूरसमुदाय Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #246
--------------------------------------------------------------------------
________________ उपोद्घातः । स्या क्रूरत्वे नियामकाभावात् । तस्माद्रा घासुका इति बहुष्वपि दर्शनाच्च । पित्रादिष्वपि तथा प्रसङ्गेन पितृभ्यस्त्वा पितृन्जिन्वेत्यत्र तदभावप्रसङ्गादिति ज्ञेयम् । रक्षसां भागधेयमित्यत्रोपस्पर्शनं कर्तव्यम् । तुःफलीकरणेदेवा हविर्यज्ञेभ्यो रक्षांसि निरमजन्नस्मान्महा यज्ञादिलि बढचश्रुतिदर्शनात् । वैश्वानरे हविरित्यत्रोपस्पर्शनं भवति पिततिकारस्वान्मन्त्रस्य । शुन्धन्तां लोक इति पैतृकम् । तथा पितृगा5 सदनमसीति । सर्वरौद्रे सर्वराक्षसे सर्वनैऋते सर्वपित्र्ये नाऽऽवर्तते । यत्र द्रादीनां नरन्तर्येण करणं तत्रापि न प्रतिरौद्रं न प्रतिराक्षसं न प्रतिनतं न प्रतिपित्र्यम् । अत एव सकृदुपस्पर्शनम् । अतः पित्र्ये बलिहरण उपस्पर्शनं न । कृत्व रौद्रं बलिहरणमुपस्पृशेत् । प्रतिदिशं केशच्छेदने वपने पत्रनान्त एवोपस्पर्शनम् । निरसने वाक्यान्तरोपात्तेऽपि भवत्युपस्पर्शनम् । य. था वेदिकरणानि संन्यस्तानीत्यत्र । चकारः स्मार्तस्य केशाधुपालम्भनिमित्तस्य स्ण्ग्र्हार्थ्ः। अथवा भरद्वाजोपदिष्ठावलेखनपरिलेखनयोर्बोधायनोपदिष्टखननस्य च संग्रहार्थः । अनि पृष्ठतः कृत्वा यत्पर्यावर्तनं तदपपर्यावर्तनम् । अग्नेरभिमुखमेव क्रियासु प्र्याव्र्तेतेत्य्र्थ्ः। विहारादपि न पर्यावर्तेत । महा. वेद्यनावप्रणीते विहारं पृष्ठतः कृत्वा पर्यावर्तनप्रतिपेधार्थमारम्मो न विहारादित्येतस्य मुत्रस्य । बोधायन:-उत्तरत उपचारो विहारस्तथाऽपवर्गो विपरीतं पित्र्येषु पादोपहतं प्रक्षालयेदनमुपस्पृश्य सिचं वाऽप उपस्पृशेत् । एवं छेदनभेदनखनननिरसनपैतृकराक्षसनतरौद्राभिचरणीयेष्वप. उपस्पृशेदिति । सिग्वस्त्रदशा । योऽस्मान्द्वेष्टि यं च वयं द्विष्म इत्यादीन्यभिचरणीयानि तेष्वित्यर्थः । सर्वत्रोपस्पर्शशब्दस्योपस्पर्शस्त्वाचमन मितिकोशादाचमनमर्थों यद्यपि तथाऽपि उपस्पृश्याऽऽचम्येत्यग्निष्टोमयाजमानमूत्राल्लिङ्गात्तु स्पर्शमात्रमेवार्थः । यदि तत्रोपरपर्शशब्देनास्स्चमनं विवक्ष्येत तदाऽप उपस्पृश्याऽऽचम्येत्यत्राऽऽचन्याऽऽचम्येति द्विराचम्येत्येव वा लाघवाब्रूयात् । तस्मादेवमत्र ज्ञायत उपस्पर्श शब्देन स्पर्शनमवति । कात्यायन:-रौद्र राक्षसमासुरमाभिचारिकं मन्त्रमुक्त्वा. पिच्यमात्मानं चाऽऽलभ्योपस्पृशेदप उपस्पृशेदप इति । चशब्दात्कर्म च. कृत्वेत्य स्यार्थस्य लाभः । दर्शयति चैवं श्रुति:-रूद्रियेणेव वा एनदचारिषुः शान्तिरापस्तदद्भिः शान्ल्या शमयतीति । द्विरुक्तिः प्रश्नसमाप्तिद्योतनाय । स्मृत्यन्तरे Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #247
--------------------------------------------------------------------------
________________ भट्टगोपीनाथदीक्षितविरचितःछेदने भेदने चैव निरासे खनने तथा / आत्माभिमर्शने चैव निरस्याप उपस्पृशेत् // इति / याज्ञवल्क्य: रौद्रपित्र्यासुरान्मन्त्रांस्तथा चैवाऽऽभिचारिकान् / व्याहत्याऽऽलभ्य चाऽऽत्मानमपः स्पृष्ट्वाऽन्यदाचरेत् / / इति / व्याहृत्योक्त्वा / अन्यत्कर्म / कात्यायन: पित्र्यमन्त्रानुद्रवण आत्मालम्भे तु दक्षिणे / अधोवायुसमुत्सर्गे प्रहासेऽनृतभाषणे / / मार्जारमूषकस्पर्श आक्रोशे क्रोधसंभवे / निमित्तेष्वेषु सर्वेषु कर्म कुर्वन्नपः स्पृशेत् / / इति / अनुद्रवणं पठनम् / आक्रोशो रोदनम् / क्रोधसंभव उपस्पर्श किसु वक्तव्यं क्रोधोत्पत्तावित द्रष्टव्यम् / अनाऽऽत्मशब्देन हृदयम् / दहं विपाप्मं परवेश्मभूतं यत्पुण्डरीकं पुरमध्यसरस्थम् / तत्रापि दहं गगनं विशोकस्तस्मिन्यदन्तस्तदुपासितव्यम् / / इति उपनिषदि परमात्मनः सर्वव्यापित्वेऽप्युपासनोपयोगित्वेन हृदयस्यैवाधिष्ठानत्वोपवर्णनादात्मनः साक्षादभिमासंभवात् / बोधायन:एकैकस्योदककमण्डलुरुपात्तः स्यादाचमनार्थ इति / लाट्यायनद्राह्यायगौ-सर्वेषां यज्ञोपवीतोदकाचमने नित्ये कर्मोपयतामव्यवायोऽव्यात्तिश्च यज्ञाङ्गैरिति / अव्यावृत्तिरिति पदच्छेदः / आश्वलायन:एकाङ्गवचने दक्षिणं प्रतीयादनादेश इति / चक्षुरादेरनङ्गत्वात्तेष्वयं नियमो नास्ति / अवयवविशेषाश्रया हि शक्तयश्चक्षुरादय उच्यन्ते नावयवाः / एतन्मूलभतं ज्ञापकं त्वथास्यै मण्डलागारच्छायायां दक्षिणस्यां नासिकायामजीतामोषधी नस्तः करोतीत्यत्र दक्षिणग्रहणम् / छन्दोगपरिशिष्टे यत्रोपदिश्यते कर्म कर्तुरङ्ग न तूच्यते / दक्षिणस्तत्र विज्ञेयः कर्मणां पारगः करः // इति / शाङ्खाचन:-आचमनप्रभति येनाधिकरणेन संयुज्येत न तेन व्यावतेत न च व्यवेयादित्यावृतां लक्षणोद्देश उत्तरत उपाचार iti / Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #248
--------------------------------------------------------------------------
________________ उपोद्घात्ः। छन्दोगपरिशिष्टे यत्र दिनियमो न स्याजपहोमादिकर्मसु । तिस्रस्तत्र दिशः शम्ता ऐन्द्री सौम्यपराजिता ॥ इति । एन्द्री प्राची । सौम्युदीची । अपराजितैशानी । दिनियमो दिगाममुखतानियमो यत्र नोक्तस्तत्र प्राच्युदीच्यैशान्यन्यतमदिगभिमुखता भवेदित्यर्थः । सूत्रकारेण विशेपानुक्तेस्त्रितयमप्यभिमतं न तु तस्य नित्याः प्राञ्चश्चेष्टा इत्याश्वलायनोक्तवत्माङ्मुखकरणं चानादेश इति लाट्यायनद्राह्यायणोक्तवच्च प्राङ्मुखतैव भवतीति द्रष्टव्यम् । छन्दोग. परिशिष्टे आसीन ऊर्वः प्रह्वो वा नियमो यत्र नेहशः । तदासीनेन कर्तव्यं न प्रह्वेन न तिष्ठता । / इति । ऊर्ध्वस्तिष्ठन्नित्यर्थः । न चैतस्य शास्त्रस्य सर्वत्र स्वीकार आसीनः प्रणवे प्रणवे समिधमादधातीत्यत्राऽऽसीनग्रहणस्य वैयापत्तिरिति वाच्यम् । एतस्याऽऽसीनग्रहणस्य महाग्निचयनविशिष्टे क्रताचारोहणतिष्ठत्तयोः समिदाधान इच्छातः प्राप्तयोरासीनग्रहणं निय्मार्थ्म्। आसीन एव प्रणवे प्रणवे समिधमादधातीत्येवं रीत्या सार्थक्यसंभवे. नैतस्य शास्त्रस्य महाग्निचयनरहिते क्रतो सर्वत्र स्वीकारे बाधकाभावात् । तेन महाग्निचयनविशिष्टे क्रतावन्यत्रानियमः । महानिचयनरहिते क्रतो तु विशिष्टवचनं विना सर्वत्राऽऽसीनतैवेति सिद्धं भवति । देवकर्मणि रजतं न देयमित्याह श्रुतिः-यदश्वशीर्यत तद्रश्2अत हिरण्यमभवत्तस्माद्रजत5 हिरण्यमदक्षिण्यमश्रुज हि यो बर्हिषि ददाति पुराऽस्य संवत्सराधे रुदन्ति तस्मादर्हिषि न देयमिति । बर्हिषि यज्ञे । बैजचापोऽपि शिवनेत्रोद्भवं यस्मात्तस्मात्तत्पितृवल्लभम् । अमङ्गलं तद्यत्नेन देवकार्येषु वर्जयेत् ॥ इति । व्यास: दानं प्रतिग्रहो होमो भोजनं बलिरेव च । / साङ्गुष्ठेन सदा कार्यमसुरेभ्योऽन्यथा भवेत् ॥ इति । साङ्गुष्ठेनाङ्गुलिसंगताङ्गुष्ठेनेति हेमाद्रिः । बौधायन: भोजनं हवनं दानमुपहारः प्रतिग्रहः । बहिर्जानु न कार्याणि तद्वदाचमनं स्मृतम् ॥ iti । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #249
--------------------------------------------------------------------------
________________ 62 भट्टगोपीनाथदीक्षितविरचितः-- स्मृत्यन्तरे कुत्सिते वामहस्तः स्याद्दक्षिणः स्यादकुत्सिते ॥ कुत्सितममेध्यम् । अकुत्सितं मेध्यम् । कुत्सिताङ्गस्पर्शो वामहस्तेन कर्तव्यो दक्षिणेनाकुत्सिताङ्गस्पर्श इति तात्पर्यार्थः । ते च मेध्यामध्ये श्रृती प्रदर्शिते--ऊध वै पुरुषस्य नाभ्यै मेध्यमवाचीनममेध्यमिति । नाभ्य नाभ्या इत्यर्थः । नाभिस्पर्श तु दक्षिणवामयोपिकल्पः । तस्या मध्यवर्तित्वेनोभयधर्माकान्तत्वात् । प्रधानसंकल्पदिनादव्यवहितपूर्वस्मिन्दिनेऽपराहे नान्दीश्राद्धं कार्यम् । नान्दीमुखाह्वयं प्रातरानिकं त्वपराहक इति विष्णुनाऽऽनिकनान्दीश्राद्धस्यापराह्नकर्वव्यतोक्तेः । न च प्रधानसंकल्पदिनापराह्न एव क्रियाऽस्त्विति वाच्यम् । प्रधानसंकल्पस्य पूर्वाह्न. एव कर्तव्यत्वेनासंभवात् । न च कर्ममध्य एवापराहे क्रियाऽस्त्विति वाच्यम् । गत्यन्तरसंभवेन बोधायनेन नान्दीश्राद्धस्य पूर्वदिने कर्तव्यताया गृहासूत्रे स्पष्टतयोक्तत्वेन च श्रौतकर्ममध्ये स्पानुष्ठानस्यायुक्तत्वात् । एतेन औतापानमध्ये स्मार्तस्य नान्दीश्राद्धस्यानुष्ठानं वदन् रामाप्डारः परास्तः । नान्दीश्राद्धापूर्व मातृपूजनमवश्यमेव कर्तव्यम् । तथा च कूर्मपुराणम्-- पूर्व तु मातरः पूज्या भक्त्या तु sgnneshvraaH। पुष्पधूपैः सनैवेधैर्गन्धाधैर्भूषणैरपि । पूजयित्वा मातृगणान्कुर्याच्छाद्धत्रयं बुधः ॥ इति । एतस्मादचनान्मातृकापूजने नान्दीश्राद्धाङ्गता । अस्मिन्पक्षे पृथङ्न संकल्पवाक्य ऊहः । मातृकापूजनस्य करणं चापराह्न एवेति । गणशः क्रियमाणानां मातृणां पूननं सकृत् । सकृदेव भवेच्छाद्धमादौ न पृथगादिषु । / इति । ब्रह्मपुराणे पृथग्ग्रहणाल्लिङ्गादनङ्गन्त्वमपि । अस्मिन्पक्षे संकल्पवाक्ये पृथगुल्लेखः । पूर्वाह्न एव क्रियेति ज्ञेयम् । अस्मिन्नान्दीश्राद्धे क्रतुदक्षसंज्ञका विश्वेदेवाः । इष्टिश्राद्धे क्रतुर्दक्ष इति वचनात् । इष्टिश्राद्धं कर्माङ्ग श्राद्धमिति हेमाद्रिणा व्याख्यानात् । वाक्यमप्युदाहृतं तेन निषेककाले सोमे च सीमन्तोन्नयने तथा । ज्ञेयं पुंसवने श्राद्धं कर्माङ्गं वृद्धिवत्कृतम् ॥ iti । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #250
--------------------------------------------------------------------------
________________ 62 उपोद्घात्ः। इदं च जीवत्पितुरपि । तथा च मैत्रायणीयपरिशिष्टम् - उद्वाहे पुत्रजनने पित्र्येष्टयां सौमिके मखे । तीर्थे ब्राह्मण आयाते पढेते जीवत्तः पितुः । / इति । अस्मिन्नान्दीश्राद्धे शालायनमत्रोक्तामूलदर्भविधिरेच न तु ब्रह्माण्डोक्तदूर्वाविधिः । स तु विवाहादौ क्रियमाणे नान्दीश्राद्ध इति व्यवस्था निबन्धकारैरुक्ता साऽप्य्नुस्त्व्या। असकृद्यानि कर्माणि क्रियन्ते कर्मकारिभिः । प्रतिप्रयोग नैताः स्युर्मातरः श्राद्धमेव च । / आधानहोगयोश्चैव वैश्वदेवे तथैव च । बलिकर्मणि दर्शे च पूर्णमासे तथैव च ॥ नवयज्ञे च य ज्ञज्ञा वदन्त्येवं मनीषिणः । एकमेव भवेच्छ्राद्धमेतेषु न पृथक्पृथक् ॥ इति कात्यायनवचनेषु प्रथमः श्लोकोऽपराभ्यामुक्तानांमाधानादीनां के पांचिदेव वाऽऽवृत्तावपि नान्दीश्राद्धं नाऽऽवर्तत इत्येतत्परतया व्यवस्थाप्यते । आधान इत्यादिश्लोकद्वयं पूर्वोक्तकर्मणामेव विवरणार्थ न पृथग्वाक्यम् । अतो ज्योतिष्टोमादिषु प्रतिप्रयोगं भवत्येव कर्माङ्ग वृद्धिश्राद्धमिति ज्ञेयम् । शक्तो सत्यां बोधायनोक्तं रात्रावुदकशान्तिप्रतिसरबन्धात्मकं कर्मद्वयमपि क्रमेण तन्त्रेण वा कर्तव्यम् । ततः शक्ती सत्यामङ्कुरारोपणमपि तदुक्तं कार्यम् । शौनकः-- आधानं गर्भसंस्कारं जातकर्म च नाम च । हित्वाऽखुरारोपणं स्यादन्यत्र शुभकर्मसु ॥ आधानमन गर्भाधानमेव । गर्भसंस्कारसाहचर्यात् । सद्यो वाऽङ्कुरा. रोपणमिति पक्षे द्वितीयदिने पुण्याहवाचनात्पूर्वमनन्तरं वा कार्यम् । ततः प्रधानसंकल्पदिवसे गोमयेनोपलिप्तायां रङ्गवल्ल्या भूपितायां तोरणैण्डितायां शालायामिष्टदेवान्संपूज्य शिष्टानामनुज्ञां गृहीत्वा तत्संनिधौ कर्म कुर्यात् । आदौ कर्माङ्ग स्नान कार्यम् । शिरःस्नातः कर्म कुर्याप्दैवं पित्र्यमथापि वा ॥ इति स्मृत्यन्तरात् स्मृत्यन्तर eva Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #251
--------------------------------------------------------------------------
________________ 64 भट्टगोपीनाथदीक्षितविरचितः-- सर्वेषु धर्मकार्येषु पन्नी दक्षिणतः सदा / अभिषेके विप्रपादक्षालने वामतो भवेत् / / इति / संभवे बोधायनसूत्रोक्त पवनमन्त्राचमनमन्त्रप्रोक्षणान्यपि कार्याणि ऋत्विम्भिर्यजमानेन पन्या च / आदौ गणपनिपूजनं कर्तव्यं निर्विघ्नार्थत्वात् / न ऋते त्वत्क्रियत इति लिङ्गात् / नार्चितो हि गणाध्यक्षो यज्ञादौ यत्सुरोत्तमाः / तस्माद्विघ्नं समुत्पन्नं मत्क्रोधजमिदं खलु / / इति पद्मपुराणाच / तत्तः पुण्याहवाचनम् / गर्गः गर्भाधानादिसंस्कारोष्विष्टापूर्तक्रतुष्वपि / वृद्धिश्राद्धं पुरा कार्य कर्मादौ स्वस्तिवाचनम् // इति / मार्कण्डेयः देवार्चनादिकर्माणि तथा गुभिवन्दनम् / कुर्वीत सम्यगाचम्य प्रयतोऽपि सदा द्विजः // इति / मयतोऽपि शुद्धोऽपीत्यर्थः / स्मृत्यन्तरे स्त्रीणां चैवाथ शूद्राणां सकृदाचमनं भवेत् / / इति / यत्पुरुषाणां त्रिवारं तदेव / एतच्च द्विवारं तथा स्मृत्यन्तरे सर्वकर्मस्वप्याचामेदादौ द्विश्चान्ततो द्विजः / / इति / संध्यासमुच्चायकोऽपिरत्र ज्ञेयः / याज्ञवल्क्यः -- स्नात्वा पीत्वा क्षुते सुप्ते भुक्ते रथ्योपसर्पणे / आचान्तः पुनराचामेजपहोमार्चनेषु च / / इति / बोधायन: भोजने हवने दान उपहारे प्रतिग्रहे / हविर्भक्षणकाले च द्विदिराचमनं स्मृतम् / / इति / हारीत:___ सपवित्रः सदर्भो वा कर्माङ्गाचमनं caret // iti / Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #252
--------------------------------------------------------------------------
________________ उपोद्घातः । चिदारमनापवादमाहो त्र:__ मधुपर्के च सोये च प्राणाहतिषु चाप्सु च । आस्यहोमेषु सर्वेषु नच्छिष्टो भवति द्विजः । / इति । नोच्छिष्ट इत्यनेनाच्छिष्टत्वाभावे चोधिते तनिमिक्षाचमनादिकमप्यत्र नास्तीत्यात्सिध्यतीति द्रष्टव्यम् । वृहन्मनु: _ प्राणानायम्य कुर्यात सर्वकर्माणि संयतः । / इति । कम्प्रदीपे देवार्चने जो होमे स्वाध्याये पितृकर्मणि । स्त्राने दाने तथा ध्याने प्राणायामास्त्रयस्खयः ॥ इति । वोधायन: भोजन हवनं दानमुपहारः प्रतिग्रहः । बहिर्जानु न कार्याणि तद्वदाचमनं स्मृतम् । / इति । ईश्वरं ध्यात्वा कर्म कुर्यात् । तथा च दोधायनः कर्मान्तसूत्रे-क उ रूल यज्ञ इति पुरुष इतीति । अत्र यज्ञस्य कर्मरूपत्वेनासंदिग्धत्वाचं तत्स्वरूपचिषयः प्रश्नः किंतु र ज्ञाधिदेवत्तविषयः । अत एव पुरुष इती. त्युत्तरम् । पुरुष इति विष्णुरुच्यते यतः सर्वात्मा । तथा च परिभाषा याम्-पुरुषो वै र.ज्ञो यज्ञो वै विष्णुः पुरुषः । पुरुष एवेदः सर्वमिति चति । अत्र यज्ञशब्दश्छत्रिन्यायेन वषट्कारमदानरहितकर्मवाच्यपि । मुख्यस्तु सवषट्कारप्रक्षेपे क.मणि । चपट्कारप्रदाना यजतयः स्वाहाकार प्रदाना जुहोतय इति कात्यायनः । वायुपुराणे तु--- पशूनां द्रव्य हविपामृवसामयजुपां तथा । ऋस्विजा दक्षिणानां च संयोगो यज्ञ उच्यते । / इति यज्ञशब्दार्थ उक्तः सोऽप्यविरुद्ध एव । परं त्वेताशे कर्मगि मुख्य इति तात्पर्य कलयं परस्पराविरोधाय । सूत्र.न्तरेऽपि-ईश्वरं यक्षरे ध्यायेदिति । यक्षरश्.ब्देन हृदयमुच्यते । तदेतत्रयक्षरं हृदयमिति बृहदारण्यकात् । यज्ञशब्दस्य विष्णारपि प्रवृत्तिः । वैदिकनिघण्टावपि दर्शनात् । यज्ञो वै विष्णुरिति श्रुतेश्च । तथा च यज्ञरूपस्यैव विष्णोरभि. ध्यानम् । तच्च रूपं हरिवंशपद्मपुराणयोः वेदपादो यूपदंष्टः क्रतुहस्तश्चितीमुखः । अनिजिह्नो धर्मरोमा ब्रह्मशीर्पो महातपाः । / Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #253
--------------------------------------------------------------------------
________________ भट्टगोपीनाथदीक्षितविरचितःअहोरात्रेक्षगो दिव्यो वेदान्तश्रुतिभूषणः । सुवतुण्डश्चाऽऽज्यनासः सामघोषस्वनो महान् ॥ धर्मसत्यमयः श्रीमान्क्रमविक्रमसत्क्रियः । प्रायश्चित्तनखो धीरः पशुजानुर्महाभुजः ॥ औदात्रान्त्रो होमलिङ्गः फलबीजमहौषधिः । वाय्वन्तरात्मा मन्त्रस्फिम्विकृतः somshonnitH॥ वेदीस्कन्धो हविगन्धो हव्यकन्यातिवेगवान् । उपाकर्मोष्ठचिबुकः प्रवग्यावर्तभूषणः ॥ नानाछन्दोगतिपथो गुह्योपनिषदा समः । छायापत्नीसहायो वै मेरुशृङ्गमिवोच्छितः ॥ इति । स्मृत्यन्तरे त्रिमात्रः प्रणवो वाच्यः कर्मारम्भे म्नीस्सिभिः॥ इति । सुमुखश्चैकदन्तश्चेत्यादीनि द्वादश नामानि मङ्गलार्थ पठेत् । gaNeza'purANa उक्तत्वात् । एवमन्यानपि श्लोकान्मङ्गलार्थ पठेत् । मार्कण्डेयः संकल्प्य विधिवकुर्यात्स्नानदानव्रतादिकम् ॥ इति । रमृत्यन्तरे संकल्प्य विधिवत्कुर्यात्स्नानदानव्रतार्चनम् । जपं होमं च यागं च विवाहादि च मङ्गलम् । / इति । विष्णुरपि संकल्प्य च यथा कुर्यात्स्नानदानव्रतादिकम् । अन्यथा पुण्यकर्माणि निष्फलानि भवन्ति हि ॥ इति । यथा यथावदित्यर्थः । पुण्येत्युक्ते जनादौ दृष्टार्थे न संकल्पः । कालहेमाद्री ___ स्मरेत्सर्वत्र कर्मादौ चान्द्रसंवत्सरं सदा ॥ इति । देवल: मासपक्षतिथीनां च निमित्तानां च सर्वशः । उल्लेखनमकुर्वाणो न तस्य फलभाग्भवेत् । / iti । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #254
--------------------------------------------------------------------------
________________ उपोद्घातः । चशब्दाद्वारादेर्ग्रहणम् । तथा च गर्ग : तिथिनक्षत्रवारादि साधनं पुण्यपापयोः । वर्षमासादिकानां च निमित्तानां च सर्वशः । / उल्लेखनमकुर्वाणो न तस्य फलभाग्भवेत् ॥ इति । 67 निमित्तपदं वर्षमासादिविशेषणमिति केचित्तन्न । संक्रमादिनिमित्तानुल्लेखापत्तेः । अन्ये तु निमित्तत्वं वर्षमासादिविशेषणमनिमित्तवर्षमासाद्यनुल्लेखार्थम् । चकाराद्वहणादिग्र णम् । निमित्त पदेन निमित्तत्वावच्छिभग्रह इत्याहुः । दपि न । चद्वयेन विशेषणत्वाप्रतीतेः । रुर्वश इत्यनेन निमित्तत्वावच्छिन्न ग्रहाच्च । एवं च पृथग्वर्पमासादिग्रहो निमितार्थ वा वर्षमासादिशब्दोल्लेखनार्थ वा । व्यतीपाताद्यनेकनिमित्तक एकस्याप्यनुल्लेखे तन्निमित्तकस्नानादि पुनः कार्यमिति हेमाद्रिः । अत्र केचिद्रहणादिनिमित्तस्य वर्षमासपक्षतिथ्यादिकालविशेषमात्रस्य प्रयागादिदेशविशेषमात्रस्य चोल्लेखः कार्यो न तु व्यापकानामयनमध्यदेशादीनामित्याहुः । अन्ये तु यथा प्रयागादिषु तीर्थेषु पुण्येष्वायतनेषु चेति - मात्स्ये प्रयागादिविशेपस्याङ्गत्वबोधकं तथैवाऽऽर्यावर्तः पुण्यभूमिमेध्यं विन्ध्य हिमालयोरिति भविष्योत्तरवचनमार्यावर्तादिसामान्यस्यापि । तत श्राङ्गत्वाविशेषादार्यावर्ताद्युल्लेखोऽप्यावश्यकः । अन्यथा प्रयागाद्युल्लेखोऽपि न स्यादित्याहुः । कालस्य तदर्थत्वमुलेखेनैव । उक्तं च वालहेम: द्रौ-- --- उद्देशेन हि तादर्थ्यं कालस्य तु विविच्यते ॥ इति । तिथिवारनक्षत्राद्युल्लेखविषये केचिन्नवीना आह: - यावन्ति कर्माधिकरणीभूतानि तिथिवारनक्षत्रादीनि तावतां सर्वेषामेकोल्लेखो नत्वारम्भमात्राधिकरणीभूतानां तावतामनन्वयापत्तेरिति । अनियतदिवसादिसाध्येषु कर्मसु तु सामान्याकारेणैवोल्लेखो नतु तत्तद्रूपेण । असंभवात् । इत्येवंप्रकारेणैव निर्वाहः । प्रायोगिकास्त्वारम्भमात्राधिकरणीभूतानामेव तिथिवारनक्षत्रादीनामुल्लेखं कुर्वन्ति । जातक.: : 1 उक्त्वा तचत्कर्मफलं कर्म संकल येधः ॥ इति । दर्शपूर्णमासादियाजमान सूत्रेऽपि समस्ते क्रतावर्थं श्रूयमाणं यजमान. वादयते तथा नित्येषु यज्ञाङ्गेषु यानि तु कामयतिः श्रावयंति Shree Sudharmaswami Gyanbhandar-Umara, Surat - www.umaragyanbhandar.com
Page #255
--------------------------------------------------------------------------
________________ भट्टगोपीना दीक्षितविरचितःयथाऽऽघारस्वोर्खतायां नीदस्तायां चार्थवादा इतरे तथाऽन्येषु यज्ञाड्रेष पुतीपातीं करोति प्रजयवैनं पशुभिः पुरीषन्तं करोति याफ मिनोति सुवर्गस्य लोकस्य प्रजात्या इथे त्वोजें वेति शाखामाछिनतीपमेद यजमाने दातीति । समस्ते नियतेऽनियते च साक्रतो ऋतशब्दपुरस्कार पत्विस्विविभिर्विहितर्विकर्तृके कर्मणि । तस्मादमिहो. त्रस्य यैक्रतोरित्यारस्य तस्मात्पशुबन्धस्य यै.क्रतोरित्येवमन्तेनाग्निहोत्रदर्शपूर्णमासचातुर्मास्यपशनामक्रतुरूप.णामपि ऋतुशब्देन गाणेनाप्यु. पाचानामिह ग्रहणम् । ज्योतिष्टोमस्य तु मुख्यत्वेनोपात्तस्य । यागविशेष एव स पशुके सोमाख्ये ऋतुशब्दो याज्ञिकप्रसिद्धया रूपः । वेदे च वाज्पेये। तस्माद्वाजपेये सर्वे यैतवोऽवरुध्यन्त इत्यादौ । ततोऽन्यत्र पञ्चमहायज्ञेषु यज्ञसत्रशब्द गौणः । प्रकृते मुख्यमात्रनले हृविज्ञयाजमानकर्मविधानं विरुध्येत । तरमाद्गौणमुख्यानां ग्रहणम् । यहं व्याख्यास्याम इत्यत्र विधिलक्षगानि कर्माणि कर्मभिनिःश्रेयसमित्यादौ च प्रयुक्तौ यज्ञशब्दका मैशब्दावपहाय ऋतुशब्दं प्रयुञ्जानेनाऽऽचार्यगर्विसाध्यान्येव कर्माणि व्रतुशब्देन गृहीतानीति गम्यते । अर्थ मदं भूयादित्ययते तदर्थ फलमिति यावत् । तं कृतौ साध्यं विधिश्रत्येष्टसाधनयोग्यपरया नियतेष श्रेइयसं लिङ्गलहकृतया विश्वजिदादौ स्वर्ग रात्रिसत्रादौ प्रतिष्ठादि कामादिषदवद्वाक्यसहकृतया च वायव्य 5 श्वेतमालभेत भूतिकाम इत्यादौ भन्यादिकमर्थत्वेनाऽऽवेदितं यजमानः कामयते । न च वर्तमानापदेशादनुवादः कामस्येति वाच्यम् । नियोजनस्वादानर्थक्यमेक स्यात् । तस्मात्कामये तेति विधौ प्रयोगोऽप्राप्तत्वात् । न च फलकामनायां विधिरस्ति कामनेच्छा तु वस्तुसौन्दर्यादिज्ञानादेव जायते न तु विधिना । विलिन फले प्रवर्तकः । अत एक फलांशे भावनायास्तु प्रत्ययो न विधायकः । इत्युक्तम् । तस्मात्फलसाधने विधिरित्येव वाच्यम् । नत्र वाचिको यः कामाभित्तयोऽप्राप्तः स एव कामयतिना विहितः । तं यजमान एवेत्ययं निययोऽपि युज्यते । यद्यपि नानावेदसतं फलं तथाऽपि नविरिभः संकल्पनीयं समाख्याग बाधात् । अत एव यो यक्ष्य इत्युक्वेत्यनाऽऽत्मनेपदं श्रूयते । उक्त्वेत्यनेन संकल्पस्य वाचिकत्वमुक्तं तदेवप्रया यजमानकर्म श्रुत्यैवोक्तं तेन यज्ञे प्रवत्स्यमानत्वेन न यजसानो न चारब्ध यज्ञो यजमानः स्याकिंतु यक्ष्यमाणोऽतोऽनेन यज्ञेन Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #256
--------------------------------------------------------------------------
________________ उपोद्घातः । यक्ष्य इति कृत्वाचिक संकल्पः । तत्र श्रूयमाणं फलमनि कामनाविषयस्वेनानुवदेदमुककाम इति तद्वाक्यशेषत्वेन । अन्यथा तत्फलस्यानन्वये संकल्पवाक्यम् समर्थ स्यात् । यागेन भावयिष्य इत्युक्ते किमित्याकाङ्क्षा जायते तत्पूरणायामुककाम इति वक्तव्यमित्यर्थः । अत एवान्यफलकमणि ऋतिकर्तृत्वविधानार्थं यजतीति परस्मैपदनिर्देशः । समस्ते साझेओऽपि क्रतौ साध्यत्वेनेष्टं भावयेदित्युक्तं तच्च यज्ञारम्भे प्रधान फ लमङ्गारम्भे चाङ्गप.लमित्युक्तं भवति । तुशब्देनोत्सर्गबाघो न सर्वत्रा ङ्गेष्वर्थवादैः फलकल्पना नाप्यङ्गेषु पलश्रुतिरर्थवाद एवेति किंतु नित्येषु फलनिरपेक्षया विधिश्रुत्वा फलवत्मधानाङ्गेषु तथा नियतेषु फलभावेऽपि नियमेनानुष्ठेयेषु यज्ञाङ्गेषु यज्ञफलवत्तया फलवत्सु यान्ययमानानि पुरुषेण नित्याङ्ग साध्यानि कामयतिधातुः श्रावयत्यभिधयैव बोधयति तान्येवाङ्गफलानि नान्यानि तान्येव यजमान एवं कामयत इति । उदाहरणमाह-यथाऽऽयारस्पोर्ध्वतायां नीचैस्तायां चेत्येतेनोव माघारयेत्स्वर्गकामस्य न्यञ्चं दृष्टिकामस्येति । यथा यजगन एत्र 69 काम ते तथा यान्कामयेत यजमानः सं भावयत्येनानिति व्याहृतिविधाने स्थानविशेषलक्षणो गुणो यजमान फलार्थं विधीयमानो यजमानेनैव कामयितव्यः संकल्पेनेत्यर्थः । एत्सूत्रे नियमविधानेन फलितां परिसंख्यां दर्शयति- अर्थवादा इतर इति । अधारस्येत्यनुवर्तते । आघारगतगुणविध्यर्थवादा इतर इत्यर्थः । यथा संततमाघार यतीत्यत्र प्राणानामन्नाद्यस्य संतत्या इत्येवमादयोऽर्थवादा आघारयौ - स्तथाऽन्येष्वपि नियतेषु यज्ञाङ्गषु प्रकारान्तरसिद्धा अर्थवादा ए त्याह-- तथाऽन्येषु यज्ञाङ्गेपु पुरीपवतीं करोति प्रजयैवैनं पशुभिः पुरीपवन्तं करोतीत्यादिना जमाने दधातीतीत्यन्तेन । इतीति नानाप्रकाराणामर्थवादाना ग्रहणार्थम् । अन्यच्च याजमानसूत्रे - द्रव्यसं कल्पनं यजमानस्य दक्षिणादानं ब्रह्मचर्य जपाचेति । यज्ञाङ्गभूतं द्रव्यं सिद्धं जात्यादिना पश्चादङ्गत्वेन तत्तदविहितमपि नविग्भिः संकरूप्यं तत् । न हि तत्र तत्र पेढे संपादनं विधीयतेऽपि तु सिद्धस्याङ्ग तातो द्रव्यकल्पनं पूर्वमर्थसिद्धं रुत्तु स्वार्थसिद्धयर्थं यजमान एव कुर्यात् । नहि तंत्र ऋत्विजो दक्षिणालोमेन प्रवृत्ताः स्वयं व्ययं कर्तुं प्रभवन्ति । अत आज्यत्री हितण्डुल पशुगोजावादीनां संपादनं यजमानः स्वद्रव्यव्ययेन साक्षाद्वाऽन्येन वा संपादयेत् । अत्र यजमानग्रहणं Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #257
--------------------------------------------------------------------------
________________ 70 भट्टगोपीनाथदीक्षितविरचितःसंकल्पे प्रवर्तमानस्य द्रव्यप्रकल्पनं मा भूत् किंतु संकल्पात्पू मेव यक्ष्यमाणस्येति । यजमानपदं द्रव्यप्रकल्पनपन न संबद्धमिति पुनरग्रिमै. रेव संबन्धो यथा स्यादिति सप्रयोजनम् । दक्षिणादानादित्रयेण संबपत उत्तरत्रानुवर्तते च । दक्षिणादानं स्वत्वत्यागरूपं नास्वामिनः संभवति । सामर्थ्यमपि श्रुत्या बाध्यतेऽनडान्होत्रा देय इत्यादिना । अष्टाङ्गमै. थुनत्यागो ब्रह्मचर्यम् । तद्यजमानसंस्कार एव । समाख्यायाः सामन बाधात् । ऋत्विजां हि ब्रह्मचर्याभावेऽपि कर्तृत्वसंभवात् । तस्माद्दीक्षा. संस्कारवत्स्वामिनः संस्कार इति भवत्यदृष्टार्थः संस्कारो यजमानस्यैव । अत एव लिङ्गेन समाख्यावाधे सति योऽस्याग्नीनाधास्यमानो भवति स एतां रात्रिं ब्रह्मचर्य परतीत्यध्वयोर्ब्रह्मचर्यविधानम् । आश्वलायनस्तु ऋत्विजामपि ब्रह्मचरं माह-न मांसमश्नीयुन स्त्रीमुपेयुरा क्रतोरपवर्गादिति । अपवर्गः समाप्तिः । अष्टाङ्गमैथुनं दक्षेण प्रदर्शितम् स्मरणं कीर्तनं केलिः प्रेक्षणं गुह्यभाषणम् । संकल्पोऽध्यवसायश्च क्रियानिर्वृत्तिरेव च ॥ एतन्मैथुनमष्टाङ्ग प्रवदन्ति मनीषिणः । विपरीतं ब्रह्मचर्यमेतदेवाष्टलक्षणम् ॥ इति । अभिलापपूर्वक स्मरणकीर्तनप्रेक्षणानि निषिद्धानि । केलिः परिहासादिवाह्यचेष्टा । गुह्यभाषणं संभोगार्थ रहोमन्त्रणम् । संकल्पो मानसं कर्म । अध्यकप्तायः संभोगनिश्चयः । क्रियानिवृत्तिः क्रियानिष्पत्तिः । यत्र कुत्रापि वेदे पठिनानां मन्त्राणां जपः पन्या अपि । वक्ष्यति च धर्मषु न हि मढविप्रवासे स्त्रिया नैमित्तिके दाने स्तेयमुपदिशन्तीति तस्या अपि स्वाम्यमस्त्येवेति प्रवराति यजमाने दक्षिणादानं पत्न्याऽपि कार्यम् । वरो देय्ः। छिन्दत्माणि दद्यादित्यादिना विहितं स्कन्नादिनिमित्तं दानमपि दक्षिणाशब्देन ग्रह्य प्रदेयमात्रग्रहणात् । अन्यच्च मूत्रे-प्रत्यगाशिषो मन्त्रानकर्मकरणाञ्जपति तथोपदिश्यमानानुपतिष्ठतेऽनुमन्त्रयते'. भिमन्त्रयतेऽभिमृशति जपतीति चेति । दर्शितव्याख्यानमेतत्सूत्रम् । अन्यच्च सूत्रे-यावदुक्तं कर्माणि करोतीति । यजमान एवोपस्थानादि. जपानामङ्गभूतानि कर्माण्यपि यावदुक्तमनतिक्रम्य करोति pratyagAzIma'trairutsargeNa जपस्तैः कर्माणि यावद्विहितान्येव करोति । अस्माभिर्यावस्कर्तव्यं यजमानस्योच्यते तावदेव तेन कार्य न यजमानकाण्डविहितं Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #258
--------------------------------------------------------------------------
________________ 71 उपोद्घातः । सर्वमिति । अन्य सूत्रे-यावदुक्तं पत्न्याः कर्माणि ब्रह्मचर्य जपाश्चति । दंपत्योरविशेषेण प्राप्तानि याजमानकर्माणि पत्न्या नियम्यन्ते । कुतो यदि याजमानं कर्म सर्व तस्या अपि स्यात्तदा पत्न्यवेक्षत इत्य नर्थक स्यात् । अतो ज्ञायते यावदुक्तमेव तया कार्यमिति । अत्र यावदुक्तमेव कर्माणीति नियमो न तु याव दुक्तं कर्माण्ये वेति । न ब्रह्मचर्यजपपरिसंख्यति वक्तुमुक्तं ब्रह्मचर्य जपाश्चेति । ब्रह्मचर्य तद्यजमानब्रह्मचर्येणात्तिस्या अपि सिद्धमेव तथाऽपि मनोविकारमपि निरुध्यादिति वक्तुं पुनर्वचनम् । पत्न्याः प्रत्यगाशिषां मन्त्राणां याजमाने न विनियोग इति तेषां लिङ्गेन जपार्थोऽयमारम्भः । jpshbdenopsthaanaadikmaan| स्वस्याः प्रत्यगाशिपो नियन्त इति । स्त्रीणा, प्यधिकार उक्तो धर्मः सूत्रे-जायापत्योर्न विभागो विद्यते पाणिग्रहणाद्धि सहत्वं कर्मसु तथा पुण्य क्रियासु द्रव्यपरिग्रहेषु चेति । कात्यायनोऽपि--ब्राह्मणो'. मीनादधीत स्वर्गकामो यजेतेति विशिष्टलिङ्गश्रवणास्त्रिया अनधिकारे प्राप्त आह-स्त्री चाविशेषाद्दर्शनाच्चेति । स्त्री चाधिक्रियते । कुत एतत् । अविशेषात् । यस्माच्छयमाणमपि लिङ्गं न विशेषप्रत्यायक भवति । अतो न पुंसामेवाधिकार इति । उद्दिश्यमानविशेषणं ह्येतत्स्वर्ग: कामो यजेतेति विधिसंस्पर्शाभावात् । अविवक्षितं लिङ्ग संख्या c। यत्र पुनर्विधिसंस्पर्शोऽस्ति तत्र लिङ्ग संख्या चेत्येतद्द्यं विवक्षितमेव । यथा पशुमालभेतेत्यत्र तद्विशेषणं पुं त्वमेकत्वं चोभयं विधीयते विशिष्टपश्वा. लम्भोऽन्यथा न भवति । तस्मात्स्त्रिया अप्यधिकारः । दर्शनाच्च दृश्यते चायमों यथा स्त्रिया अप्यधिकार इति । मेखलया यजमानं दीक्षयति योकत्रेण पत्नीमिति योक्त्रविधिपरे वाक्ये पन्या अप्यधिकारं दर्शयति । सा च पुंसा सहाधिक्रियते न पृथक् । क्रियाफलं च सक. लमेकैकस्य भवति न विभागेन स्वर्गकामो यजेतेत्यनेन यथा यजमानोऽभिधीयत एवं पत्न्यपीति । यथा यागेन यजमान फलं साधयति तथा पत्न्यपीति । वाक्यान्तरेण सह क्रियाऽनयोः । तथा च श्रवणम् नास्ति स्त्रीणां पृथग्यज्ञो न व्रतं नाप्युपोषणम् । शुश्रूषयति भर्तारं तेन स्वर्गे महीयते । / इति । तस्मादुपनीताधीतानां त्रैवर्णिकानां तज्जातिस्त्रीणां च ब्राह्मणविहिते. वाधानाग्निहोत्रदर्शपूर्णमाससोमादिकस्विधिकार iti siddham । jaimi. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #259
--------------------------------------------------------------------------
________________ 72 भट्टगोपीनाथदीक्षितविरचितः-- निरपि-लिङ्गविशेषनिर्देशात्पुंयुक्तमैतिशायन इति । स्वकार इत्यत्र दुस्त्वस्य कृत्यर्थत्याद्विवक्षितत्वमिति स्त्रिया नाधिकारः । भार्या पुत्रश्च दासश्च त्रय एवाधनाः स्मृताः । इति स्मरणाच्चति प्राप्ते प्रकृत्यर्थत्वेऽप्युद्देशविशेषणत्वादविवक्षितमेवं पुंस्त्वं क्लीवाद्यर्थत्वात्त संख्यातुल पत्वमेत्र । न चाधनत्वं पित्रादिदत्तसं. भवात् । धर्म चार्थे चेत्यादिवचनाच्च । पत्नी शब्दस्य यज्ञ योगे निष्पत्तेः । भार्या पुत्रश्चेति घचनं त्वरवातन्त्र्य परम् । तस्मास्त्रिया अप्पधिकार इति सिद्धान्तः । सूत्रार्थस्तु स्वर्गकाम इति लिङ्गत्रिशेपनिर्देशात्पुमधिः कारकमैतिशासन आर्यों मन्यते । स्वमते तु संख्यावद विवक्षितमिति स्त्रिया अप्यधिकार इति । अन्यच्च जैमिनिः-स्ववतोस्तु वचनादैककर्2या स्यादिति । स्त्री पृथगेव यजेत न तु पत्या सह । यजेतेत्येकत्वस्य कर्तरि विवक्षितत्वादिति प्राप्ते यजमानप्रयोगे पल्याज्यावेक्षणादेः पत्नीपयोगे च यजमानावेक्षणादेलोपप्रसङ्गात् । ऋत्विन्यायेन पल्धुपादाने स्वामि. वचनपत्नीयजमानशब्दानुपपत्तेः संसृष्टद्रव्ययोर्विभागनिषेधाच्च न पृथग्यष्टत्वं किंतु सहैव दंपत्योरेककर्तृत्वं तदैक्याच्च यतेत्येकवचनमग्नी. पोमा देवतेतिवदिति सिद्धान्तः । सूत्रार्थस्तु स्ववतोः स्त्रीपुंसयोर्द्रव्यवतोराज्यावेक्षणान्वारम्भादिवचनादैककम्य सहप्रयोगः स्यादिति । आधा. नादिवत्सोमात्पूर्व कर्मोपयुक्तान्मन्त्रान्भार्याऽप्यधीते पितुः पत्युवतिग्भ्यो वा सकाशात् । इदं चार्थत एव सिद्धम् । अथ संकल्पवाक्ये मतभेदेन प्रकारः । नित्ये कौमारिलनने तावदधिकारवाक्यचादितफलाभावेऽपि मन्त्रलिङ्गार्थवादादिबहुवाक्यपोलोचनयोपात्तदुरितक्षय एव फलत्वेन परिकल्पित इति तदनुरोधादुपात्तदुरितक्षयार्थ ज्योतिष्टोमेन यक्ष्य इति नित्ये ज्योतिष्टोमे संकल्पः । etadubhayamata'pi नैमित्तिकेऽपि यत्र जाने. ध्यादौ फलश्रवणं तत्र निमित्तफलसंवलिताधिकारात्पुत्रजन्यनिमित्तं पुत्रगतपूतत्वादिकामो जातेष्टया यक्ष्य इत्यादि संकल्पः । यत्र तूपरागे स्नायादित्यादौ निमित्तमात्रश्रवणं तत्रोपरागनिमित्तं स्नानं करिष्य इत्या. दिसंकलयः । काम्ये त्वधिकारवाक्यातिपादितफलोद्देशेन वृष्टिकाम: कारीयर्या यक्ष्य इत्यादिसंकल्प iti sNkssepH। vistarastu matadvaye sarvazaktya. धिकरणे तिर्यगधिकरणे च द्रष्टव्यः । शारीरकभाष्ये तु जन्नाद्यस्य यत इति सूत्रे यतो वेत्यादिविषयवाक्यव्याख्याने ब्रह्मणः सकाशादेव prapa Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #260
--------------------------------------------------------------------------
________________ उपोद्घाता। जातमुत्पन्नं यथा मृदः सकाशादुत्पन्नो घटः स्वोपादानं मृदमत्यक्त्वा जीवति प्रलीयमानोऽपि मद्येव प्रलीयत एवं ब्रह्मणः सकाशाज्जातं जगदपि ब्रह्मात्यक्त्वा जीवति प्रलीयमानं च ब्रह्मण्येव प्रलीयत इत्यु. क्त्वोत्तरशास्त्रसंदर्भेण ब्रह्माणि समन्वयादिकं प्रतिपाद्य ब्रह्मार्पणबुद्धयैव कर्माणि कर्तव्यानीत्युक्तम् । ततश्च श्रीपरमेश्वरप्रीत्यर्थ ज्योतिष्टोमेन यक्ष्य इत्यादिस्वाभीष्टसदाशिवगजानननारायणाशुपाध्यवच्छिन्नपरमेश्वरमीत्युदेशेन संकल्पः कार्यः । यद्यपि संकल्पः कर्म मानसमित्युक्तं तथाऽपि श्रीतकर्मसु वाचिकोऽपि । यो यक्ष्य इत्युक्त्वा न यजते त्रैधा. तीयेन यजेतेति श्रुतावुक्त्वेत्युक्तेः । अत्र जलहस्तत्वांद्याचारात् । परिशिष्टे यन्नाऽऽम्नातं स्वशाखायर्या पारक्यमविरोधि यत् । विद्वद्भिस्तदनुष्ठेयमग्निहोत्रादिकर्मवत् । / इति । शाखान्तरोपसंहारे यथोपदेशं कुरुत इति वैश्वदेवसूत्रमपि प्रमाणम् । वैश्वदेव एव यथोपदेशकरणनियमादन्यत्रैवोपसंहारो न वैश्वदेवे । स च पाक्षिक एव । स च सूत्राविरोधेन । यत्र शास्त्रान्तरीयपक्षस्य कण्ठोक्त्या निषेध एवशब्दश्रवणं वा तत्र तु नैवोपसंहारः । प.रक्यमविरोधि यदि. त्यनन्तरोदाहृतपरिशिष्टवचनात् । न च शास्त्रान्तरोक्तप्रधानाङ्गानां स्वशास्त्रत आधिक्ये तस्याप्युपसंहारः पक्षे स्यादिति वाच्यम् । बह्वल्पं वा स्वगृह्योक्तं यस्य यावत्प्रचोदितम् । तस्य तावति शास्त्रार्थे कृते सर्व कृतं भवेत् ॥ इति वचनेन तन्निरासात् । गृह्यग्रहणस्य श्रौतकर्मोपलक्षणार्थत्वात् । न चैवं कस्याप्युपसंहारो माऽस्त्विति वाच्यम् । यथोपदेशं कुरुत इत्यनेन शास्त्रान्तरीयोपसंहारस्य वैश्वदेवातिरिक्तस्थले प्रवृत्तेरुक्तत्वात् । तत्रेयं व्यवस्था । यत्र स्वशास्त्र सामान्यत उक्तं तद्विषये शास्त्रान्तरे स्वसूत्रावि. रुद्धं प्रकृतीपयोगि किंचिदधिक मुक्तं चेत्तावन्मानं ग्राह्यमेव । यथा सामा. न्यतो दभैरग्नीपरिस्तुणातीत्युक्ते दर्भसंख्याविशेषस्वीकारः । स्वशास्त्रा. पेक्षया शास्त्रान्तरे विशेषो विकृतौ यः सोऽपि स्वीकार्य एव । यथा दीक्षणीयेष्टयादौ प्रधानस्वरविशेषः । अयं वापरो विशेषः । स्वशास्त्रो. क्तेषु शास्त्रान्तरोक्तोपसंहारपक्षे तदुक्तेषु च पक्षेषु मध्ये यो हौत्रशास्त्रैक. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #261
--------------------------------------------------------------------------
________________ भगोपीनाथदीक्षितविरचितः - वाक्यतापत्र औगात्रशास्त्रैकवाक्यतापनो वा तत्तद्विषये भवति स एव प्राय इति सर्व रमणीयम् । बृहन्नारदीये विष्यर्पितानि कर्माणि सकलानि भवन्ति हि । अनर्पितानि कर्माणि भस्मान न्यस्तहव्यवत् । / नित्यं नैमित्तिकं काम्यं यच्चान्यन्मोक्षसाधनम् । अर्पितं विष्णवे सर्व सात्त्विकं सफलं भवेत् । / इति । विष्णुस्मरणात्सर्वं पूर्ण भवति । तथा च स्मृतिः प्रमादाकुर्वतां कर्म प्रच्यवेताध्वरेषु यत् । स्मरणादेव तद्विष्णोः संपूर्ण स्यादिति श्रुतिः । / इति । अनाज्ञातादिमन्त्रत्रयजपवैष्णव्यग्नपव्याहृतिजपाः सर्वसंधानार्थं वक्तव्याः । तथा च स्मृत्यन्तरे अनाज्ञातादित्रितयं वैष्णवी मृचमेव च । समस्तव्याहृतीश्चैत्र जपेद्यज्ञस्य पूर्तये ॥ इति । सर्वयाज्ञिकोपयोगायायमुपोद्धात उक्तः । अयं दर्शपूर्णमासाद्यर्थोऽपि भवति । न तु केवलं सोमार्थ एवेति द्रष्टव्यमिति दिक् । / इति श्रीमदोकोपाह्वश्रीगणेशदीक्षिततनूजगोपीनाथदीक्षितविरचि ज्यमाणसूत्रव्याख्यानोपयोगिसर्वशेषभूतोपोद्धातः smaaptH। - - Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #262
--------------------------------------------------------------------------
________________ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com