________________
संस्कारपद्धतौत्वाष्ट्र इत्यादयः पडनुवाकाः । देवा वै सामिधेनीरनूच्येत्यादिर्निवीतमित्येतस्यानुवाकस्य शेषः । समिधो यजतीत्यादयः षडनुवाकाः। इन्द्रो वृत्र इत्वेत्यनुवाकः । सशान्तिकः परे युवा समिति प्रश्नः। इति प्राजापत्यकाण्डम् । __ अथ सौम्यकाण्डम्-आप उन्दन्तु देवस्य त्वेति प्रश्नद्वयमुत्तमानुवाकवर्जम् । पवमानः मुवर्जन इत्यनुवाकः । ब्रह्म संधत्तमित्यनुवाकः । आददे ग्रावेति प्रश्न उत्तमानुवाकवर्जम् । चित्तिः स्रगितिप्रश्नान्तर्गतस्तरणिरित्यनुवाकः । प्राचीनवशमिति प्रश्नषटकम् । प्रजननमित्यादयस्त्रयोऽनुवाकाः । देवासुराः स प्रजापतिरिन्द्रमित्यादयश्चत्वारोऽनुवाकाः। उभये वा एते ब्रह्मवादिनो वदन्ति कति पात्राणीत्यनुवाकद्वयम् । देव सवितः प्रसुवेत्यादयः षडनुवाकाः । देवा वै यथादर्शमित्यादयोऽष्टानुवाकाः । त्रिवृत्स्तोम इति प्रश्नः । सशान्तिको युञ्जते मनो देवा वै सत्रमासतेति प्रश्नौ । इति सौम्यकाण्डम् । ___ अथाऽऽग्नेयकाण्डम्-धर्मः शिर उद्धन्यमानमित्य नुवाको । कृत्तिकास्व. निमादधीतेत्यादयः पश्चानुवाकाः । इमे वा एत इत्यादयस्त्रयोऽनुवाकाः। भूमि नेत्यनुवाकः । देवासुरास्ते देवा विजयं परा वा एष भूमिभूम्ना चौरिणेत्याहेत्यनुवाकत्रयम् । देवासुरा अग्नीषोमयोरित्यनुवाकः । उप प्रयन्तः संपश्यामीत्यनुवाको। मम नामेत्यनुवाकस्ताः संदधामि हविषा घतेनेत्यन्तः । अयज्ञः संपश्यामि प्रजा अहमित्याहाग्निहोत्रं जुहोतीति त्रयोऽनुवाकाः । युञ्जानः प्रथमं मन इत्यादयः सप्त प्रश्नाः । तत्राऽऽद्यप्रश्नचतुष्टयस्योत्तमानुवाकाजीमूतस्येव यदक्रन्दो नो मित्रो ये वाजिनमग्नमन्व इति पश्चानुवाकांश्च वर्जयेत् । मा नो हिसीजनितेत्यनुवाकादूर्व सशान्तिक आप्यायस्व मदिन्तमेत्यनुवाकः । इयमेव सामेत्य नुवाकादूयं सशान्तिक ईयुष्टे य इत्यनुवाकः । प्रजापतिर्मनसेत्यनुवाकादूचं सशान्तिको ज्योतिष्मतीमित्यनु. वाकः । आयुषः प्राणमिद्गो दधीच इत्यनुवाको । सावित्राणीत्यादयः सप्त प्रश्नाः । तत्र समिद्धो अञ्जन्गायत्री त्रिष्टुब्जगती कस्त्वाऽऽछ्यति प्रजापतेरक्षि पवस्व वाजसातय इत्यनुवाकान् । इन्द्राय राज्ञे सूकर इति चतुर्दशानुवाकारोहितो धूम्ररोहित इति त्रयोदशानुवाकान्स्तेगान्दष्ट्रिाभ्यामिति षोडशानुवाकांश्च वर्जयेत् । अङ्गिरसो वै सत्रमासतति प्रश्नः ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com