________________
अभिमुखप्रयोगः। अथ राष्ट्रभतः-ऋताप ऋतधामाऽग्निर्गन्धर्वः स इदं ब्रह्मक्षत्रं पातु तस्मै स्वाहा । अग्नये गन्धदायेदं । तस्यौपधयोऽस.रस ऊों नाम ता इदं ब्रह्मक्षत्रं पान्तु ताभ्यः स्वाहा । ओषधीभ्योऽप्सरोभ्य ऊर्य इदं० । स हितो विश्वसामा सो गन्धर्वः स०पातु तस्मै स्वाहा । सूर्याय गन्धर्वायेदं० । तस्य मरीचयोऽप्सरस आयुवो नाम ता इदं ब्रह्मक्षत्रं पान्तु ताभ्यः स्वाहा । मरीचिभ्योऽप्सरोभ्य आयुभ्य इदं० । सुषुम्नः सूर्यरश्मिश्चन्द्रमा गन्धर्वः स इदं० तस्मै स्वाहा । चन्द्रमसे गन्धवायेदं० । तस्य नक्षत्राण्यप्सरसो कुरयो नाम ता इदं ब्रह्मक्षत्रं पान्तु ताभ्यः स्वाहा । नक्षत्रेभ्योऽप्सरोभ्यो बेकुरिभ्य इदं० । भुज्यः सुपर्णो यज्ञो गन्धर्वः स इदं ब्रह्म तस्मै स्वाहा ।भुसु० यज्ञाय गन्धर्वायेदं० । तस्य दक्षिणा अप्सरसः स्तवा नाम ता इदं० ताभ्यः स्वाहा । दक्षिणाभ्योऽप्सरोभ्यः स्तवाभ्य इदं० । प्रजापतिर्विश्वकर्मा मनो गन्धर्वः स०तस्मै स्वाहा । प्रजापतये विश्वकर्मणे मनसे गन्धर्वायदं० । तस्यामान्यप्सरसो वह्नयो नाम ता इदं ब्रताभ्यः स्वाहा । ऋक्सामेभ्योऽसरोभ्यो वह्निभ्यो ३० । ॐ इपिरो विश्व० स० । इपिराय विश्व० यचसे वाताय गन्धवायेदं० । तर पोऽप्सरसो मुदा नाम ता इदं ताभ्यः स्वाहा । अद्भयोऽप्सरोभ्यो मुदाभ्य इदं० । भुवनस्य पते यस्य त उपरि गृहा इह च । स नो रास्वाज्यानि रायस्पोष सुवीय संवत्सरीणा स्वस्ति५ स्वाहा । भुवनस्य पत्य इदं० । परमेष्ठयधिपतिर्मुत्युर्गन्धर्वः स इदं० तस्मै स्वाहा : म युवे गन्धर्वायेदं० । तस्य विश्वमप्सरसो भुवो नाम ता इदं० ताभ्यः स्वाहा । विश्वमा अप्सरोभ्यो भूभ्य इदं०। सुक्षिात: सुभतिर्भद्रकृत्सुवर्वा० तस्मै स्वाहा । पर्जन्याय गन्धर्वायेदं० । तस्य विद्युतोऽप्सरसो रुचो नाम ता इदं० ताभ्यः स्वाहा । विद्युद्भयोऽप्सरोभयो भ्य इदं० । दूरे हेरि र मृडयो मृत्सुगन्धर्वः स इदं० तस्मै स्वाहा । अ डाय मृत्यवे गन्धर्वायेदं० । तस्य प्रजा अप्सरलो भीरुवो नाम ता इ० ताभ्यः स्वाहा प्रजाभ्योऽप्सरोभ्यो भीरुभ्य इदं०। चारुः कृपण. काशी कामो गन्धर्वः स इदं० कामाय गन्धर्वायेदं० । तस्याऽऽधयोs. प्सरसः शोचयन्ती म ता इ० ताभ्यः स्वाहा । आधिभ्योऽप्सरोभ्यः शोचयन्तीभ्य इदं०। स नो भवनस्य पते. इह च । उरुब्रह्मणेऽस्मै क्षत्राय महिशर्म यच्छ स्वाहा । भुवनस्य पत्य इदं । एने जयाद्युपहोमा वैकल्पिकाः ।..
यदस्य कर्मणोऽत्यरीरिचं यदा न्यूनमिहाकरम् । अनिष्टत्स्विष्टकृति
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com