________________
संस्कारपद्धतौद्वान्सर्व स्विष्ट५ सुहुतं करोतु मे । अग्नये स्विष्टकृते मुहुतहते सर्वहन आहुतीनां कामाना समर्धयित्रे स्वाहा । इत्युत्तरार्धपूर्वार्धे पूर्वाहुतितः किंचिद्भूयसीमाहुतिं जुहोति । अग्नये स्विष्टकृत इदं० । तत इध्मसंनहन शुल्वं विस्रस्याद्भिरभ्युक्ष्यानौ प्रहत्य दया परिधीन्परिधानक्रमेणा
ङ्क्त्वा बर्दिभ्यः परिस्तरणेभ्यश्च कांविदर्भानादाय दामग्राण्यनक्ति मध्यानि मूलानि चाऽऽज्यस्थाल्याम् । एवं द्वितीयम् । तृतीयं तु मूलानि मध्यानि चाऽऽज्यस्थाल्यामग्राणि दव्यामिति । एवमङ्क्त्वा ततश्चक तृणमवस्थाप्यान्यानि दक्षिणोत्तराभ्यां पाणिभ्यामुत्तरपरिधिसंधिमनुप्रवेश्यान्तत आयतने पर्यावर्तयति । ततस्विरूध्वमायतन एवाञ्जलिना नीत्वाऽनौ क्षिपति । ततः स्थापिततृणं पहृत्य त्रिरडल्याऽन्ववदिश्य घ्राणे युगपत्संस्पृश्याप उपस्पृश्य तथैव चक्षुपी संस्पृश्याप उपस्पृश्य पृथिवीं संस्पृशेत् । ततो मध्यमं परिधिमग्नौ प्रहत्येतरी परिधी द्वाभ्यां हस्ताभ्यां सहैव प्रहरति ।
ततः प्रायश्चित्तहोमः-कृतस्य कर्मणो न्यूनातिरिक्तदोषपरिहारार्थ प्रायश्चित्तहोमं करिष्य इति संकल्प्य जहयात् । ॐ अनाज्ञातं यदाज्ञातं यज्ञस्य क्रियते मिथु । अंग्न तदस्य कल्पय त्वर हि वेत्थ यथातथ५ स्वाहा । अनय इदं०। पुरुषसंमितो यज्ञो यज्ञः पुरुषसंमितः। अग्ने तदस्य कल्पय त्वहि वेत्थ यथातथ स्वाहा । अनय इदं० । यत्पाकत्रा मनसा दीनदक्षा न यज्ञस्य मन्वते मर्तासः। अनिष्टत्धोता क्रतुविद्विजानन्यजिष्ठो देवा ऋतुशो यजाति स्वाहा । अग्नय इदं० । त्वं नो अग्ने वरुणस्य० स्मत्स्वाहा । अग्नये वरु. णाय चेदं० । स त्वं नो अ० एधि स्वाहा । अग्नये वरुणाय चेदं० । यत इन्द्र भ० जहि स्वाहा । इन्द्राय मघवत इदं० । स्वस्तिदा वि०करः, स्वाहा । इन्द्राय वृत्रघ्न इदं व्यम्बकं य०तात्स्वाहा ।व्यम्बकायेदं० । इदं विष्णु० सुरे स्वाहा । विष्णव इदं । भूः स्वाहा । अनय इदं० । भुवः स्वाहा । वायव इदं । सुवः स्वा० । सूर्यायेदं०1 महः स्वा०। वृहस्पतय इदं० । जनः स्वा० वरुणायेदं० । तपः स्वा० इन्द्रायेदं । सत्य ५ स्वा० विश्वेभ्यो देवेभ्य इदं० । वसुभ्यो रुद्रेभ्य आदित्येभ्यः स्वा० वसुभ्यो रुद्रेभ्य० त्येभ्यः सरसावभागेभ्य इदं० । इति परिधिषु संसावाज्यं जुहोति।
तत उत्तरपरिपेक:-अदितेऽन्वमस्थाः । अनुमतेऽन्वमस्थाः । सरस्वतेऽन्वमस्थाः । देव सवितः प्रासावीरिनि पूर्ववत्परिपेकं कृत्वा
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com