________________
(६)
पृष्ठम् । पङ्क्तिः । ... ३३ २७ ... ३३ .२९ ... ३४ २
C
.... ३४
.
३५
WAD
३
विषयः। स्वस्तिकासनलक्षणम् पद्मासनलक्षणम् अर्धासनलक्षणम् सुखासनलक्षणम् आमनान्याह व्यास: ... निषिदान्यासनानि कर्मकाले हस्तयोर्दर्भधारणं कर्तव्यामिति कथनम् ... पवि: प्रन्थिलक्षणम् ब्रह्मग्रन्थिलक्षणम् पवित्रलक्षणम् ...... ... पवित्र दर्भसंख्याकथनम् ... केषांचित्पदार्थानामयातयामत्वक० वर्यदर्भकथनम् ... देवपित्र्यकर्मणि दर्भग्रहणव्यवस्था समित्पुष्पादीनां ब्राह्मणेन संपादनम् कुशग्रहणविधिकथनम् कुशग्रहणकालकथनम् .... तत्रैव कालान्तरकथनम् ... अत्रासंभवे कालान्तरम् ... निषिद्धेऽपि दिने कुशपुष्पादीनां ग्रहणकथनम् वनस्पतिषु सोमवसतेः कालकथनम् विशेषतः पवित्रलक्षणम् ... तत्रैव वचनान्तरम् .... पवित्रधारणं क कार्यमिति कथनम् पवित्रपाते प्रायश्चित्तकथनम् पवित्रत्यागे विशेषकथनम् कुशाभावे काशादीनां ग्रहणम् हेम्नः पवित्रस्य प्राशस्त्यकथनम् ... जीवत्पितकस्य पादुकादिधारणे निषेधकथनम् ... सर्वकर्मसु एकवस्त्रनिषेधः...
942
1
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com