________________
विषयः । सदोपवीतिना वद्धशिखेन च भाव्यमिति कथनम् पुरुषापराधे स्मार्त प्रायश्चित्तं कर्मापराधे श्रौतं स्मार्त चेति
कथनम्
....
....
यज्ञियसमिद्व्रक्षकथनम्
समित्प्रमाणलक्षणम् स्मृत्यन्तरे समिल्लक्षणम् सर्वत्र पत्नी दक्षिणभागे क्वचित्कार्ये वामभागेऽपीति कथनम् कटिं बद्ध्वा कर्मकरणे तनैफल्यकथनम्
...
दैवमानुषाद्य लंकारकथनम् स्नानसंध्यादिकमुपोषितेनैव कर्तव्यमिति कथनम् ....
उपोषणाशक्तं प्रति विशेषः... किंचित्कालपर्यन्तं कर्मकरणनिषेधः
उभयोः संध्ययोः कर्मनिषेधकथनम् ..... दैवपित्र्य सौम्य कायाग्नेयतीर्थानां स्थानप्रदर्शनम्
कर्मकाले क्रोधे सति तद्वैफल्यम्
...
( ७ )
...
...
...
....
...
विद्यातपः संपन्नस्य पापिनोऽपि पापसंबन्धाभावकथनम् कर्मकाले पाखण्डिभिः संभाषणं न कार्यम्
पाखण्डिस्वरूपकथनम् विद्यास्थानकथनम्
पाखण्डशब्दार्थकथनम् पुचिकाष्ठपादुकाधारणनिषेधः अकृतसोमयागादिषु पित्रादिषु जीवत्सु आधानवत्पुत्रा
देरनधिकारकथनम् अकृताधानादौ पित्रादौ तदाज्ञया दोषाभावप्रतिपादनम् निमित्तविशेषेषु आज्ञां विनाऽपि दोषाभावः आश्याऽपि क्वचिददोषः कचिच दोष इति कथनम् कर्मकालेऽपभाषणनिषेधकथनम् मन्त्रार्थज्ञानपूर्वकं कर्मकर्तव्य ताकथनम् ऋष्यादिस्मरणमपि कार्यमिति कथनम् ऋष्यादीनामज्ञाने फलाभावकथनम्
Shree Sudharmaswami Gyanbhandar-Umara, Surat
820
1000
...
....
...
...
****
...
...
....
....
...
...
...
....
....
...
6838
...
140
...
४१
४१
४१
४२
४२
४२
४२
४२
४२
४२
.... ४२
४२
....
...
...
...
...
...
....
...
....
....
....
...
....
...
पृष्ठम् । पङ्किः ।
३९
२७
....
३९
४०
.... ४४
...
४०
४०
४०
४१
४१
x x x x
३०
१०
१४
२१
२८
३
६
१८
२३
२६
१२
१६
२१
२३
२५
२८
m
३२
८ .
२२
२५
४४- १७
४४
२४ २७
४४
४५
N
www.umaragyanbhandar.com