________________
०
.
CC
.
.
.
विषयः ।
पृष्ठम्। पङ्क्तिः । सर्वस्य फर्मणो गौणकालकथनम् ... मुख्यकालातिक्रमे गौणकालेऽनुष्ठान-... प्रकारकथनम् ... ....
... २७ १७ प्रधानस्याफरणे तद्विषये विचारः ...
.... २७ २० काम्यकर्मणि विशेषकथनम् प्रतिनिधिस्वीकारानन्तरं मुख्यलाभे विशेषकथनम् सर्वकर्माणि शुद्धात्मना शुद्धदेशादिषु सत्सु कर्तव्यानीति कथनम् .... धर्मदेशकथनम् ... पुराणान्तरे पुण्यदेशकथनम् स्नातस्यैव कर्माधिकारित्वकथनम् .... असामर्थ्ये गौणस्नानकथनम् अहतवासोधारणमहतवासःस्वरूपमहतस्याशुचिस्पर्श शुति कारं चाऽऽह .... ... धौनवस्त्रधरस्यैव कर्मकर्तव्यताक्थनम् एकवस्त्रेण कर्मकरणे निषेधकथनम् .... एकवस्खलक्षणप्रतिपादनम् .. तत्रैव विशेषान्तरकथनम् ... नग्नभेदकथनम्... ... कर्मविषये स्मृत्यन्तरस्थः कश्चिद्विशेषः छललक्षणकथनम् ... छलस्य त्रैविध्यकथनम् .... कचित्पदेशे कर्माचरणनिषेधः द्वीपान्तराललक्षणम् ... तिलकं धृत्वा कर्मकर्तव्यताकथनम् .... मृदा तिर्यपुण्ड्रनिषेधो भम्मनोर्ध्वपुण्डनिषेधश्च कदा केन पुण्डः कर्तव्य इति कथनम् अमोढपादः सन्कर्म कुर्यादिति कथनम् प्रौढपादलक्षणम् कृतावसक्थिकशब्दार्थः ....
Homos &
२
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com