________________
१४६
संस्कारपद्धतौहेनाभेनार्चनम् । पितृष्वपि स्वाहाशब्द एव न स्वभाशब्दः । ततो ब्रह्माणं तर्पयामीत्येवं फलोदकेन तर्पणं कृत्वा ब्रह्मणे नमः प्रजापतये नम इत्याहन ब्रह्मादीनुपस्थाप्य सर्वान्विसर्जयेयुः।
ततोऽपरेण वेदिमत्सर्जनाङ्गभूतहोमार्थ स्थण्डिलं कृत्वा गोमयेनोपलिप्योद्धननादिना संस्कृत्य बलवर्धननामानमग्निं प्रतिष्ठापयामीति प्रतिष्ठाप्य प्रज्वाल्य ध्यायेत् । ततः समिनयमादाय श्रद्ध एहीत्यादि प्राणायामान्तं कृत्वोत्सर्जनहोमकर्मणि या यक्ष्यमाणा इत्यादि यज्ञोपवीतधारणान्तमुपाकरणवत्सर्व कुर्यात् । ततः सर्व इषे त्वेत्यनुवाकमधी यते काण्डादीचा पूर्ववत् । तत आचार्य उत्सृष्टा वै वेदास्यहमेकाहं वाऽनध्यायः कार्य इति शिष्यान्वदेत् । ततश्चित्तं च स्वाहेत्यादिपूर्णपात्र. दानान्तं कृत्वाऽग्निं संपूज्य विभूति धारयेत् । ततः स जलसमीपं गत्वा काण्डात्काण्डात्म० वयमिति मन्त्रद्वयान्त एकैकां बहीर्वा दूर्या रोपयन्ति । ततो जलाशयं विलोडनेनोमिमन्तं कृत्वा जलाशयावहिः प्राचीमुदीची वा दिशं यावद्धलं शीघ्रं धावनं कृत्वा गृहमागच्छेयुः । ततः सर्वेऽपूपैः सक्तुभिरोदनेनान्यैश्च व्यञ्जनैः पूजनपूर्वकं ब्राह्मणान्भो. जयेयुः । तत्रापूपाः प्रथमं परिवेषणीयास्ततः सक्तवस्तत ओदनस्ततोs. न्यानि व्यञ्जनानीति परिवेषणे क्रमः । नैवात्र त्रिवृदन्नहोमः । ततः शिष्या आचार्याय हिरण्यं गां वा दक्षिणां दत्त्वा प्रमादादिति विष्णु स्मरेयुः । आचारात्सर्वे सुवृष्टयर्थ पर्जन्यमूक्तानि पठेयुः ।
इत्युत्सर्जनप्रयोगः।
अथ सभादीपदानम् । अस्मिन्दिने पतिमत्यो नार्यः सभादीपदानं कुर्वन्ति । एतच्चाऽऽचार. प्राप्तम् । देशकाला संकीर्त्य मम सौभाग्याद्यभिवृदिद्वारा श्रीपरमेश्वरप्रीत त्यर्थ सभादीपदानं करिष्य इति संकल्प्य गणपतिपूजनं विप्रपूजनं च कृत्वा
भो दीप ब्रह्मरूपस्त्वं ज्योतिषां प्रभुरव्ययः । सौभाग्यं देहि मे पुत्रानवैधव्यं च देहि मे ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com