________________
संस्कारपद्धतौ
स्वाऽङ्गुष्ठोपकनिष्ठिकाभ्यामुदगग्रे सग्रन्थिके पचित्रे धृत्वोत्तानाभ्यां प्रागग्राभ्यां पाणिभ्यां प्रणीतापात्रस्था अपस्त्रिरुत्पूय सव्यपाणिना प्रणीतापात्रं धृत्वा दक्षिणेन तत्पात्रमपिधांय नासिकासमं धारयन्त्रस्कन्द. र नुत्तरेणेव हृत्वोत्तरेणाग्निं दर्भेषु सादयित्वोदगग्रैर्दभैरपिदधाति । ततस्ते पवित्रे अपक्षालिते एव प्रोक्षणीपात्र उदगग्रे. निधाय तत्पात्रमद्भिः पूरयेत् । ततस्ता अपः पूर्ववदुत्पूय बिलवन्ति पात्राण्युत्तानानि कृत्वेध्मं विस्रस्य प्राक्संस्थं त्रिः सर्वाभिरद्भिः सपवित्रेण हस्तेन सर्वाणि पात्राणि प्रोक्षति । अमुष्टीकृतेनोत्तानेन हस्तेन जलसेचनं प्रोक्षणम् । तत्तः दर्शमासादितान्समार्गदभांश्च गृहीत्वाऽनौ दक्षिणहस्तेन निष्टप्य प्रासंस्थं दर्भाग्रेरन्तरताऽभ्याकारं प्रत्यक्संस्थं मध्याह्यतो मूलैर्दण्डं च संमृज्य पुनर्निष्टप्य दर्भेषु निधाय संमार्गदर्भानभ्युक्ष्यानावनुप्रहरति । मुष्ट कृतेनावाचीनेन हस्तेन जलसेचनमभ्युक्षणम् । ततो गव्यमाज्यं वहिरेव द्रवीकृत्य पवित्रान्तर्हितायामपरेणान्यायतनं दर्भेषु स्थापिता. यामाज्यस्थाल्यामाज्यं निरुप्योपवेषेणोत्तरपरिश्तरणाबहिरङ्गारानिरुह्य व्यन्तान्कृत्वा तेष्वधिश्रित्याऽऽयतनस्थानों प्रदीपितेदभैरवाचीनज्वालैरुपरि ज्वलयित्वा तान्सव्ये गृहीत्वा दक्षिणहस्तेनाङ्गुठपर्वमात्रं दर्भा. ग्रदयमाज्ये प्रत्यस्य तैरेव दर्भे: प्रज्वालितैत्रिः पर्यग्नि कृत्वा तान्दर्भानुत्तरतो निरस्याप उपस्पृशेत् । तत आज्यं कर्षनिवोदगुद्वास्योपवेषे. पाङ्गारानायतनस्थानौ मेलयित्वोदगग्रे पवित्रे धृत्वा ताभ्यामाज्ये पश्चाद्भागमारभ्य माग्भागं नीत्वा पुनः पश्चाद्भागमानीयोत्पुनीयादित्येवं त्रिरुत्पूय पवित्रयोर्ग्रन्थि सिस्य पवित्रे अग्नावभ्याधाय शम्याकृतिमिः परिधिभिराग्निं परिदधाति । अपरेणाग्निमुदीचीनकुम्बं * मध्यमम् । दाक्षणेनानिं प्राचीनकुम्ब दक्षिणम् । उत्तरेणाग्निं प्राचीनकुम्बमुत्तरम् । तत्र दक्षिणस्य परिधर्मध्यमपरिधिमूलस्योपरि मूलं कर्तव्यम् । उत्तरस्य मध्यमपरिध्यग्रस्याधो मूलम्। परिस्तरणानामुपयेव परिधिपरिधानं कर्तव्यम् । ततोऽग्नेः पश्चाद्भर्मि प्रोक्ष्योदगग्रं बर्हिःसंनहनशल्यं तत्राऽऽम्तीय तदुपरि प्रागग्रमदगपवर्ग बहिरास्तीर्य तत्र दर्वीमाज्यस्थाली च क्रमेणो. दक्संस्थं निदधाति । चरुहोमश्चेत्तमभिघार्याऽऽज्यस्थाल्या उत्तरतो बर्हिग्यासादयाते । ततोऽग्न्यायतनसमन्तादअलत्रयपरिमितं स्थलं त्यक्त्वा परिपिञ्चति । अदितेऽनुमन्यस्वेति दक्षिणतः प्राचीनं परिपि
* कुम्बः स्थूलप्रदेशः।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com