________________
अग्निमुखप्रयोगः। चति । अनुमतेऽनुमन्यस्त्रति पश्चादुदीचीनम् । सरस्वतेऽनुमन्यस्वेत्युतरतः प्राचीनम् । देव सवितः प्रसुवेत्यैशानीमारभ्य सर्वतः प्रदक्षिणं परिषिञ्चति । ततो दक्षिणेन पाणिना दाऽऽज्यस्थाल्या आज्यमादाय भूमिष्टमिध्मं मूलमध्याग्रप्रदेशेष्वक्त्वा दवी स्वस्थाने निधाय दक्षिणह. स्तेनेध्ममादाय-अयं त इध्म आत्मा जातवेदस्तेनेध्यस्त्र वर्धस्व चेन्धि वर्धय चास्मान्मजया पशुभिब्रह्मवर्चसेनानायेन समेधय स्वाहा । सव्यान्वारब्धेन दक्षिणहस्तेन मागग्रमभ्यादधाति । जातवेदसेऽग्नय इदं० १. ततो दाऽऽज्यं गृहीत्वोत्तरं परिधिसंधिमनुलक्ष्य तेन दर्वी प्रवेश्य प्रजापतये मनवे स्वाहेति प्रजापति मनसा ध्यायन्मनसैव मन्त्रमुच्चारयन्वायव्यकोणमारभ्याऽग्नेयक्रोणपर्यन्तं संततमजुं दीर्घ जुहोति । प्रजा. पतये मनव इदं० । पुनर्दयोऽऽज्यं गृहीत्वा दक्षिणं परिधिसंधिमनु. लक्ष्य तेन द : प्रवेश्य इन्द्राय स्वाहेति मन्त्रं पठन्नतकोणमारभ्यशानकोणपर्यन्तं संततमजु दीर्घमासीन एवं जुहोति । इन्द्रायेंदें। उभ. यत्र सर्वेषामिध्मकाष्टानामाघाराज्यसंस्पर्शः । इत्याचारावाधार्य । अनये स्वाहा । अग्नावुत्तरार्थपूर्वार्धे जुहोति । अमय इदं० । सोमाय स्वाहा । अग्नौ दक्षिणार्थपूर्धेि जुहोति । सोमायेदं० । इत्याज्यभागौ हुत्वा तयो. मध्ये वक्ष्यमाणाहुतीर्जुहोति । अय सामान्यप्रधानमः । युक्तो वह जातवेदः पुरस्तादग्ने विद्धि कर्म क्रियमाणं यथेदम । त्वं भिषम्मेपजस्यासि कर्ता त्वयागाश्वान्पुरुषान्सनेम स्वाहा । जातवेदसेऽनय इदं । या तिर.. चीनि पद्यसेऽहं विधरणीति । तां त्वा घृतस्य. धारयाऽनौ साधनी यजे स्वाहा । सराधन्या इदं । सराधन्य देव्यै स्वाहा । साधत्यः देव्या इदं० । प्रसाधन्यै देव्यै स्वाहा । प्रसाधन्यै देव्या इदं० । भू: स्वाहा । अनय इदं० । भुवः स्वाहा । वायव इदं० । सुवः स्वाहा । सूर्यायेदं० । भूर्भुवः सुवः स्वाहा । प्रजापतय इदं० । इति सामान्यप्रधाः नहोमः।
ततस्तत्तत्कणो वैशेषिकप्रधानहोमं कुर्यात् । तत उत्तराण्यङ्गानि । इमं मे वरुण चके स्वाहा । वरुणायेदं । तत्त्वा यामि मोषीः स्वाहा । वरुणायेदं । त्वं नो अग्ने स्मत्स्वाहा । अग्नये वरुणाय चेदं । स त्वं : नो न एधि स्वाहा । अग्नये वरुणाय चेदं त्वमग्ने अ० पजा .:. स्वाहा । अयसेऽनय इदं । प्रजापते. यीणा महो। प्रजापतय इ२० . इत्यङ्गन्होमः।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com