________________
संस्कारपद्धतौचैकैक० क्ष्ये । अग्निं द्वाभ्यामाज्याहुतिभ्यां य० । अग्निं वायुं सूर्य प्रजापतिं चैकैक० क्ष्ये । इत्युक्त्वाऽन्वाधानसमिधोऽभ्याधायाग्निं परि. स्तर्यि यावदुपयुक्तानि पात्राण्यासाध पवित्रकरणादि प्रणीतावर्ज पवित्रे अनावाधायेत्यन्तं कृत्वाऽदित इत्यायैः परिषिच्य तूष्णीमेकां समिधमभ्याधाय प्रधानाहुतार्जुहुयात् ।
ॐ भूः स्वाहा । अनय इ० । ॐ भुवः स्वा० । वाय० । ॐ सुवः। सूर्या । ॐ भूर्भुवः सु० । प्रजा० । ॐ भूरनये च पृ० ते च स्वाहा । अनयेऽग्नये पृथिव्यै महते चेदं० । ॐ भुवो वायवे चा० ते च स्वा० । वायवे वायवेऽन्तरिक्षाय महते चेदं० । ॐ सुवरादि० ते च स्वा० । सूर्यायाऽऽदित्याय दिवे महते चे०। ॐ भूर्भुवः सुवश्चन्द्र० ते च स्वाहा। प्रजापतये चन्द्रमसे नक्षत्रेभ्यो दिग्भ्यो महते चे० । ॐ पाहि नो अग्न एनसे स्वा० । अग्नय इ०। ॐ पाहि नो विश्ववेदसे स्वा०। विश्ववेदस इ० । ॐ यज्ञं पाहि विभावसो स्वा०। विभावसव इ० । ॐ सर्व पाहि शतक्रतो स्वा० । शतक्रतव इ० । ॐ पुनरूर्जा नि० श्वतः स्वा० । अग्नय इ०। ॐ सह रय्या० स्परिस्वा० । अनय इ०। ॐ भूः स्वा० । अग्नय०। ॐ भुवः स्वा० । वाय० । ॐ सुवः स्वा० । सूर्या । ॐ भूर्भुवः सु० । प्रजापतय० । इति प्रधानाहुतीर्तुत्वा कृच्छत्रयात्मकं प्रायश्चित्तं चरित्वा परिस्तरणानि विसृज्यादितेऽन्वमश्स्था इत्याद्यैः परिषिच्य ब्राह्मणान्संभोज्य विष्णुं स्मरेत् । होमशेषसमाप्त्यनन्तरं वा कृच्छ्रत्रयम् ।
इति ब्रह्मचारित्रतलोपप्रायश्चित्तस्याऽऽपूर्विकतन्त्रेण प्रयोगः ।
__ अथ काण्डव्रतलोपप्रायश्चित्तप्रयोगः । कृतनित्यक्रियो ब्रह्मचारी प्राङ्मुख उपविश्याऽऽचम्य प्राणानायम्य देशकालौ संकीर्त्य मम काण्डवतलोपजनितप्रत्यवायपरिहारद्वारा श्रीपरमेश्वरप्रीत्यर्थ प्रतिकाण्डव्रतं होमपूर्वकमेकैककृच्छात्मकं प्रायश्चित्तं प्रत्यानायेन वाऽहमाचरिष्य इति संकल्प्योल्लेखनादिविधिना स्थण्डिलसंस्कारं विधाय तत्र विण्नामानं लौकिकमाग्नि प्रतिष्ठाप्य प्रज्वाल्य ध्यात्वा समित्रयमादाय श्रद्ध एहीत्यादि प्राणायामान्तं कृत्वा काण्डव्रतलोपप्रा. यश्चित्तहोमकर्मणि या यक्ष्यमाणा इत्यादि व्याहृत्यन्तमुक्त्वा प्रधानहोमे प्रतिकाण्डव्रतं सवितारं गायन्याऽष्टोत्तरशतसंख्याभिराज्याहुतिभिर्यक्ष्ये।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com