________________
संस्कारपद्धती
आश्वलायनो वरो दाता याजुषो विपरीतं वा तदा वध्वा हस्तोऽय उपरि वरहस्त इत्येवमाश्वलायनरीत्या वरहस्तोऽधो वधूहस्त उपरीत्येवं यांजु. परीत्या वोपर्यधाभावो द्रष्टव्यः । ततः कन्या तारयतु । पुण्यं वर्धताम् । शिवा आपः सन्तु । सौमनस्यमस्तु | अक्षतं चारिष्टं चास्तु | दीर्घमा : श्रेयः शान्तिः पुष्टिस्तुष्टिश्चास्तु । तिथिकरणमुहूर्त नक्षत्रसंपदस्तु । यच्छ्रेयस्तदस्तु । यत्पापं तत्प्रतिहतमस्तु | पुण्याहं भवन्तो ब्रुवन्तु । स्वस्ति भवन्तो ब्रुऋतु । ऋद्धिं भवन्तो ब्रुवन्तु । श्रीरस्थिति भवन्तो ब्रवन्तु ।
११०
ततोऽमुकप्रवरान्वितामुकगोत्रोत्पन्नोऽमुकशर्माऽहं मम समस्त पितॄणामि - त्यादिप्रीतय इत्यन्तं पूर्ववदुक्त्वाऽमुक प्रवरान्वितामुक गोत्रोत्पन्नाय । मुरूमपौत्रायामुक पौत्रायामुकपुत्रायामुकशर्मणे कन्यार्थिने श्रीधररूपिणे वरायामुकरान्वितामुक गोत्रोत्पन्नममुक प्रपौत्रीमयुक पौत्रीममुकस्य मम पुत्री - ममुकनाम्नीं कन्यां वरार्थिनी श्रीरूपिणीं यथाशक्त्यलंकृतां प्रजापतिदेवत्यां प्रजासत्यकर्मभ्यस्तुभ्यमहं प्रतिपादय इत्युक्त्वा सयवाक्षततुलसीपत्रकुशयुतं जलं वरहस्ते क्षिपेत् । ततो वरः ॐ स्वस्तीति प्रतिगृह्णीयात् एवं कन्या तारयत्वित्याद्यों स्वस्तीत्यन्तं वारद्वयं पुनः कार्यम् । ततो दाता
गौरीं कन्यामिमां विप्र यथाशक्तिविभूषिताम् । गोत्राय शर्मणे तुभ्यं दत्तां विम समाश्रय ॥ कन्ये ममाग्रतो भूयाः कन्ये मे देवि पार्श्वयोः । कन्ये मे पृष्ठतो भूयास्त्वद्दानान्मोक्षमामुयाम् || मम वंशकुले जाता पालिता वत्सराष्टकम् | तुभ्यं विप्र मया दत्ता पुत्रपौत्रप्रवर्धिनी ॥
इति पठित्वा ततो धर्मे चार्थे च कामे च नातिचरितव्या त्वयेयमिति श्रावयेत् । वरो नातिचरामीत्यङ्गी कुर्यात् । ततो दाता कृतस्य कन्यादानकर्मणः साङ्गतासिद्धयर्थं यथाविभवकल्पितमिदमग्निदेवत्यं हिरण्यं दक्षिणात्वेन तुभ्यमहं संप्रदद इति वरहस्ते दत्त्वा न ममेति वदेत् । वरस्तु सप्तदश कृत्वोऽपान्य
ॐ दे॒वस्य॑ त्वा सवि॒तुः सर्वेऽश्विनेर्बाहु पूष्णो हस्ता॑भ्यां प्रतिगृह्णामि । राजा॑ त्वा॒ वरु॑णो नयतु देवि दक्षिणेऽमये हिर॑ण्यं तेना॑मृत
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com