________________
पात्रस्य ।
विवाहप्रयोगः। त्वाश्यां क्यो दात्रे मयो मह्यमस्तु प्रतिग्रहीने क इदं कस्मा अदात्कामः कामाय कामो दाता कामः प्रतिग्रहीता का समुद्रमाविश कामन त्वा प्रतिगृह्णामि कामतत्त एषा ते काम दक्षिणोत्तानस्त्वाऽऽङ्गीरसः प्रतिगृह्णातु । __इति पठित्वा ॐ स्वस्तीति पठेत् । ततो दाता जलपात्रभोजनपात्र. गोमाहिष्यश्वगजदासीदासभूशय्यालंकारादि यथाविभवं संकल्पपूर्वक वराय दद्यात् । तत्र दानमन्त्राः
परापवादपैशुन्यादभक्ष्यस्य च भक्षणात् । उत्पन्नं पापं दानेन ताम्रपात्रस्य नश्यतु ।
इति ताम्रपात्रस्य । यानि कानि च पापानि जन्मोत्थानि कृतानि तु । कांस्यपात्रप्रदानेन तानि नश्यन्तु मे सदा ॥ इति कांस्यपात्रस्य । अगम्यागमनं चैव परदाराभिमर्शनम् । रौप्यपात्रप्रदानेन तानि नश्यन्तु मे सदा ॥ इति रौप्यपात्रस्य । जन्मान्तरसहस्रेषु यत्कृतं पातकं मया । स्वर्णपात्रप्रदानेन तानि नश्यन्तु मे सदा ।। इति स्वर्णपात्रस्य । यज्ञसाधनभूता या विश्वस्याघौघनाशिनी । विश्वरूपधरो देवः भीयतामनया गवा ॥ इति गोः । इन्द्रादिलोकपालानां या राज्यमहिषी प्रिया । महिषासुरजननी साऽस्तु मे सर्वकामदा ॥ इति महिष्याः । महार्णवसमुत्पन्न उच्चैःश्रवसपुत्रक । सोपस्करस्त्वं विप्राय दत्तः शान्ति प्रयच्छ मे ॥
इति खलीनायुपस्करसहितस्याश्वस्य । सुप्रतीक गजेन्द्र त्वं सरस्वत्याऽभिषेचितम् । इन्द्रस्य वाहनं शश्वत्सर्वदेवैः सुपजितम् ।। विप्र तुभ्यं ददामीमं तेन शान्ति प्रयच्छ मे ।। इति गजस्य । इयं दासी मया तुभ्यं श्रीवत्स प्रतिपादिता । सदा कर्मफरी वा यथेष्टं भद्रमास्तु मे ॥ इति दास्याः ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com