________________
संस्कारपद्धती ---
ततः कर्मार्थत्वेन कृतस्तानामलंकृतां भार्यामपरेणार्धि मामस्त्रींमुपवेश्य तस्याः पुरस्तात्पत्पङ्मुखस्तिष्ठनासादितां त्रिश्वेतां पलली गृहीत्वा तयाऽऽसादितमुदुम्बर फलस्तवकं बढफलस्तवकं वा गृहीत्वा ॐ भूर्भुवः सुवः, राकामहरू सुहवार सु० मुवध्यम् । यास्ते राके० रराणा, इति तया शलल्योर्ध्व सीमन्तमुच्चयेत् । केशान्विभजेदित्यर्थः । ॐ सोम एव नो राजेत्याहुब्रीह्मणीः प्रजां विद्वचचक्रा आसीनास्तीरे तुभ्यं गई विश्वाछत त्वया वयं धारा वदन्या इव । अति गाहेमहि द्विषः । इति भार्यामभिमन्त्रयते । ततो ब्राह्मणभोजनं भूयसीदानं च । तव आशिष गृहीत्वा कर्मसाहुण्याय विष्णुं संस्मरेत् ॥ इति सीमन्तोन्नयनप्रयोगः ॥
अथ पुंसवनसीमन्तोन्नयनयोस्तन्त्रेण प्रयोगः ।
तत्र पुंसवनस्य मूत्रविहित कालात्रिक्रमदोषपरिहारार्थे पादकृच्छ्रमर्थकृच्छ्रे वा प्रायश्चितं कृत्वा पुंसवनं सीमन्तेन सह कुर्यात् । तस्यापि कामातिक्रमे पूर्वोक्तं प्रायश्चित्तं कुर्यात् । उभयत्रापि प्रायवित्तात्पूर्व लौकिकानौ समस्याहृतिभिरेकामाहुतिं जुहुयात् ।
तस आचम्य प्राणानामभ्य देशकाखौ संकीर्त्य ममास्यां भार्यायां विद्यमानगर्भस्य पुंस्त्वप्रतिपादन बीजगर्भसमुद्भवैनोनिबईणद्वारा श्रीपरमे श्वरप्रीत्यर्थं पुंसवनं ममास्यां भार्यायां विद्यमानस्यास्य प्रथमगर्भस्य जाने"माणसर्वगर्भाणां च बीजगर्भसमुद्भवैनोनिबर्हणद्वारा क्षेत्र संस्कारद्वारा च श्रीपरमेश्वरमीत्यर्थ सीमन्तोन्नयनं च तन्त्रेण करिष्य इति संकल्पः । पुंसवनसीमन्तोन्नयन कर्मणोः पुण्याहं भवन्तो ब्रुवन्तु । पुंस० नकर्मभ्यां स्वस्ति भ० । पुंस० यनकर्मणोर्ऋद्धिं भ० । पुं० यनकर्मणोः श्रीर० न्तु । इति पुण्माहादिवाक्यानि । द्वितीये प्रतिवचनवाक्य ऋध्येतामिति विशेषः । पुंसवनसीमन्तोन्नयन कर्मणोर्या यक्ष्य ० हीष्यामीत्यन्वाधानवाक्ये | गणेशपूजनादिबलिकरणपुष्याहादिवाचनान्तं तन्त्रेणैव । वैशेषिकधात्रीचतुष्टयहोमस्यापि नाssवृत्तिः । देवताया ऐक्यात् । ततो दधिद्रप्सादिमाशनं सीमन्तोन्नयनादिकं च क्रमेण कार्यम् ।
a
इति पुंसवन सीमन्तोन्नयनयोरतन्त्रेण प्रयोगः ।
अथ सुखप्रसवोपायः ।
तत्रैव गृझे - 'विजनन काले मिसन शिस्त उदकुम्भं विधाय
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com