________________
मुखप्रसवोपायः । पत्तस्तूर्यन्तीमथास्या उदरमभिमृशति यथैव वायुः पवते यथा समुद्र एजति । एवं ते गर्भ एजतु सह जरायणाऽवसर्पत्वित्यवावमार्टि' इति ।
प्रसवकाले शिरसा समीप उदकुम्भ निधाय पादयोः समीप औषधिविशेषं च निधाय तूष्णीमुदराभिम कुत्वा मन्त्रेणावमार्जनं कुर्यादित्यर्थः। शास्त्रान्तर उपायान्तरम्...
हिमवत्युत्तरे पार्षे शबरी नाम यक्षिणी।।
तस्या नपुरशब्देन विशल्या भवतु गर्भिणी स्वाहा ॥ अनेनैरण्डतैलं महिषीक्षीरमिश्रितमभिमन्य पाययेदुदरे लापयेचेति । । प्रथान्तरे तु-हिमवत्युत्तरे पार्थ इत्यमुं मन्त्र जपनेकविंशतिदूर्वाड्रैस्तिलतैलमेकपलं प्रदक्षिणमावर्तयनष्टशतं जपित्वा ततैलं किंचित्पाय: यित्वा शेषं योनौ निषेच्य दूर्वाडराकेशेषपग्रहेदित्युक्तम् ।
अन्यच्च वृषस्य मूलं यदि नाभियोनिप्रलोपेतं स्त्री झटिति प्रसूते । तथा कटिस्थः कदलीसुकन्दो वेगात्प्रसूतिं कुरुतेऽङ्गन्नानाम् ॥ इति । शुषः-आडुळसा, इति प्र० तस्य मूलम् । यन्त्रमप्युक्तम्
गजानिवेदा उडुराट्शराङ्का
रसर्षिपक्षा इति हि क्रमेण । लिखेत्प्रसूतेः समये गृहेऽदः
सुखेन नार्यः प्रसवन्ति शीघ्रम् ।। इति । यस्यार्थ:-गर्भिण्या दृष्टिगोचरे देशे समानव कोष्ठकान्कृत्वैशानोतरवायुकोष्ठेबष्टमततीयचतुर्थानकान्पूर्वमध्यमपश्चिमकोष्ठेषु प्रथमपञ्चमनवमाकानामेयदक्षिणनैर्ऋतकोष्ठेषु षष्ठसप्तमद्वितीयाकान्क्रमेण लिलित्वा प्रमूतिसमय एतद्यन्त्रदर्शनेन सुखेन शीघ्र नार्यः प्रसवन्तीति ।
...|
उ०
|
इति सुखप्रसवोपायः॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com