________________
सीमन्तोत्रमनप्रयोगः। शर्करायव सिलैः समांशकालिकेण सह भक्षितैः स्त्रियाः। नास्ति गर्भपतनोद्भवं भयं पापभीतिरिव तीर्थसेवनात् ॥ इति । तण्डुलीयजटा तण्डुलजामूलम् । माक्षिकं मधु ।
इति गर्भस्रावहरोपायः।
अथ सीमन्तोन्नयनप्रयोगः। सच सीमन्तोनयनं चतुर्थादिमासेषु प्रसवपर्यन्तं कार्यम् । इदं सकदेव कर्तव्यं न तु प्रतिगर्भम् ।
कर्ता ज्योतिर्विदादिष्टे मुहूर्ते कृतनित्यक्रियःः प्राङ्मुख उपविश्य स्वस्य दक्षिणतो भार्यामुपवेश्याऽऽचम्य प्राणानायम्य देशकालौ संकीर्त्य ममास्यां भार्यायां विद्यमानस्यास्य प्रथमगर्भस्य जनिष्यमाणसर्वगर्भाणां च पीजगर्भसमुद्भवैनोनिबर्हणक्षेत्रसंस्कारद्वारा श्रीपरमेश्वरप्रीत्यर्थं सीमन्तोनयनाख्यं कर्म करिष्य इति संकल्प्य गणपतिपूजनं पुण्याहवाचनं मामृकापूजनं नान्दीश्राद्धं चोक्तरीत्या कुर्यात् । अत्र धाता प्रीयतामिति विश्वेषा। ___ तस औपासनाग्निं मङ्गलनामानमनुसंदधन्यज्वाल्य ध्यात्वा श्रद्ध एहीत्यादि प्राणायामान्तं कृत्वा सीमन्तोषयनहोमकर्मणि या यक्ष्यमाणा इत्यादि व्याहृत्यन्तमुक्त्वा वैशेषिकप्रधानहोमे-धातारं चतसृभिराज्याहुतिभिर्यक्ष्ये । अङ्गाहोमे-वरुणं द्वाभ्यामित्यादि । पात्रासादने विश्वेतां शललीमुदुम्बरफलस्तबर्फ वटफलस्तवकं वा दामाज्यस्थाली प्रणीता. प्रणयनं प्रोक्षणीपात्रमुपवेषं संमार्ग० भष. इध्मं पहिराध्यमित्येतान्यासादयेत् । ततो ब्रह्मपरणादि व्याहृतिहोमान्तं कृत्वा प्रधानहोमं कुर्यात् ।
ॐ धाता ददातु नो रयिमी. नत्स्वाहा धात्र ३० । ॐ धाता प्र० धेम स्वा० धात्र इ० । ॐ धाता ददातु नो रयिं प्रा० सः स्वा० धात्र ३० । ॐ धाता ददातु दा० षाः स्वा० धात्र इदं० । इति चतस्र आहुती . स्वेमं मे वरुणेत्यङ्ग होमादि संस्थाजपान्तं समाप्य त्रिवृदन्नहोमं पुण्याहा. दिवाचन विधाय धाता प्रीयतामिति वदेत् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com