________________
चतुतृमार वतहोमप्रयोगः । १३१ यम् । अमुकदिनप्रातःकालमारभ्यामुकपर्वप्रातःकालपर्यन्तममुकसं० पातरौपासन० मीति प्रातः ।
इति पक्षहोमशेषहोमयोविधिः ।
अथाऽऽशौंचे होमविधिः । जननशावाशौचयोर्कत्विगादिना सायंप्रात:मौ कारयेत् । स्वयं एव्यत्यागं कुर्यात् । ऋत्विगभावे त्वाशौच पातात्पूर्व होमान्त उक्तप्रकारे गाग्निसमारोपणं कुर्यात् । सूतकनिवृत्तावुद्धननादि भूसंस्कारं विधाय नत्र स्वयोनित उत्पन्नमग्निं प्रतिष्ठाप्य तत्र समारूढमग्निमुक्तप्रकारेणाघरोप्य प्राणानायम्य देशकालो संकीर्त्य मम नित्य होमातिक्रमजन्यदोंपपरिहारद्वारा श्रीपरमेश्वरप्रीत्यर्थ प्रायश्चित्तपूर्वकमतिक्रान्तहोमान्करिष्य, इति संकल्ल्याऽऽज्यं संस्कृत्य दाऽऽज्यमादाय जुहोति । ॐ मनो ज्योतिर्जुषतामाज्यं विच्छिन्नं यज्ञ समिमं दधातु ।
या इष्टा उषसो निZचश्व ताः संदधामि हविषा घृतेन स्वाहा ॥ मनसे ज्योतिप इदं न मम । ततो होमार्थं ब्रह्मादिद्रव्यमादाय परिसमूइनादि कृत्वाऽतीतकालात्कमेण द्वे द्वे आहुती हुत्वा पश्चात्तत्कालहोमं च कृत्वा परिषेकविसर्गान्तं. कर्मशेष समापयेत् ।
इत्याशौंचे. होमविधिः।
अथ चतुर्होतृसारस्वतहोमप्रयोमः । कर्ता शुक्ल चतुर्दश्यां प्रातरौपासनहोमानन्तरमौपासनानेः पश्चात्सपस्नीक उपविश्या:ऽचम्य प्राण.नायम्य देशकालो संकीर्त्य दर्शपूर्णमास. स्थालीपाकावारभमाणश्चतुर्होतारं सग्रहं होष्यामीति संकल्प्योत्तरेणाग्निं दर्भान्सशस्तीर्य तेषु स्रचं दी वा सुवमाज्यस्थाली प्रोक्षणीपात्रमुपवेष संमार्गदर्भानवज्वलनदर्भानाज्यं समिधं चाऽऽसाद्य पवित्रकरणादि पवित्र अग्नावाधायेत्यन्तं कृत्वाऽग्निमलंकृत्य चि दा वा सकृद्गृहीत्वाऽऽसा. दितां समिधमभ्याधाय पृथिवी होता० बृहस्पतिरुपवक्तेति मनसोक्त्या
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com