________________
१३२
संस्कारपद्धतौवाचस्पत वाचो मिन्द्रियाय स्वाहेत्यग्नेर्दक्षिणतस्तिष्ठञ्जुहोति । वाचस्प तये ब्रह्मण इदं० ।
ततः सारस्वतहोमौ । दर्शपूर्णमासस्थालापाकावारभमाणः सारस्वती होमी होण्यामीति संकल्प्योत्तरेणाग्निं दर्भान्संस्तीर्य तेषु सुचं दीं वा सुवमा० प्रोक्ष० उप० अवज्वल० समिद्वयमाज्यं चाऽऽसाद्य पवित्रकर. गादि पवित्रे अग्नाबाधायेत्यन्तं कृत्वाऽग्निमलंकृत्य सुवेण लाच दव्यां वाऽष्टवारं द्वि; गृहीत्वाऽऽसादितं समिद्वयमग्नावभ्याधाय पूर्णा पश्चा. मादयन्ताय स्वाहेत्यर्धाज्येनाग्नेर्दक्षिणतस्तिष्ठन्जुहोति । पूर्णमासायेदं । यत्ते देवा अ० सुवीर ५ स्वाहेत्यवशिष्टेचाऽऽज्येन तथैव जुहोति । अमा. वास्याया इदं ।
इति चत्तु)तृसारस्वतहोमप्रयोगः ।
अथान्वारम्भणस्थालीपाकप्रयोगः । . दर्शपूर्णमासस्थालीपाकावारभमाणोऽन्वारम्भणस्थालीपाकं करिष्य इति संकल्यायिं प्रज्वाल्य ध्यात्वा समिन्नयमादाय श्रद्ध एहीत्यादिप्रा. णायामान्तं कृत्वाऽन्वारम्भणस्थालीपाककर्मणि या यक्ष्यमाणा देवनास्ताः सर्वाः परिन० मि । अग्नाविष्णू एकया चाहुत्या यक्ष्ये । सर. स्वतीमेकया चळ । सरस्वन्तमेकया च० । अनि भागनमेकया चळहुत्या यक्ष्ये । शेषिकजयोपहोमे चित्तं चित्तिमित्यादि प्रजापति चैकैकयाऽऽज्याहुत्या यक्ष्य इत्यन्तमुक्त्वा स्विष्टकृद्धोमेऽनिं स्विष्टकृतं हुतशेपेण यक्ष्य इत्यादि समिदभ्याधानान्तं कृत्वाऽग्निं परिस्तीर्योत्तरेणार्मि दर्भान्सस्तीर्य तेषु स्वयं दामाज्यस्थाली प्रोक्षणीपात्रमुपवेषं हविरासा. दनार्थान्दर्भाशूर्प कृष्णाजिनमुलूखलं मुसलं चरुस्थालीचतुष्टयं मेक्षणचतुष्टयं संमार्ग अवज्वल० आज्यं समिधं चाऽऽसादयेत् । अथवैकैक चरुस्थाल्येकमेव मेक्षणम् ।।
ततोऽग्नेः पश्चात्स्वस्य पुरतः शूर्प निधाय तस्मिन्यवित्रे संस्थाप्य दक्षिणहस्तेन प्रतिदैवतं तूष्णी चतुरश्चतुरो मुष्टीस्तां तां देवतामभिध्याय. निरुप्यान्वावापं कृत्वाऽग्नरुत्तरतो हविः संस्थाप्य प्रोक्षणी: संस्कृत्य पवित्रेण पाणिना हविस्त्रिः प्रोक्ष्य पात्राप्युत्तानानि कृत्वा त्रिः सर्वाभिः मोक्षति । ततः पन्य नेरुत्तरतः कृष्णाजिनावधूननादिफलीकरणान्तमा. यस्थालीपाकवत्कुर्यात् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com