SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ संस्कारपद्धनौ ॐ यस्यास्ते अस्याः क्रूर० विश्वतः स्वाहा । निर्ऋतय इदं । ॐ असुन्वन्तम. तुभ्यमस्तु स्वाहा । नितय इदं० । ॐ देवीम० विचष्टे स्वाहा । नितय इदं० । पञ्चमूदकस्पर्शः । ॐ निवेशनः संगमनो० पथीनार स्वाहा । इन्द्रायेदं । ॐ संवरत्रा दधातन० मक्षित ५ स्वाहा । भूमिकर्षकरूपायानय इदं। ॐ निष्कृताहावमट५० अक्षित५ स्वाहा । भूमिकर्षकरूपायामय इदं०। ॐ सीरा युञ्जन्ति० सुम्नया स्वाहा । भूमिकर्षकरूपायामय इदं० । ॐ युनक्त सीरा० मायात्स्वाहा । भूमिकर्षकरूपायानय इदं० । ॐ लागलं पनीरव ५० वाहन स्वाहा । भूमिकर्ष० इदं० । * शुनं नः फाला० मस्मासु धत्त५ स्वाहा । भूमिकर्ष० इदं । ॐ कामं कामदुघे धुव० प्रजाभ्यः स्वाहा । कामदुइ इदं० । ॐ घृतेन सीता मधुना समक्ता० भ्यावत्स्व स्वाहा । सीताया इदं। ततो दव्यामुपस्तीर्य मेक्षणेनैव चरोरुत्तरार्धादङ्गुष्ठपर्वतोऽधिकम. बदाय द्विरभिघार्य न हविः प्रत्यभिधारयति । ॐ यदस्य कर्मणोऽत्यरीरिचं० समर्धयित्रे स्वाहा । इत्यै शान्यां जुहोति । अनये स्विष्टकृत इ० । ततो मेक्षणमनुप्रहत्य संस्रावेणामि जुहोति । ततः शुल्बमहरणादि समानम् । अत्र दक्षिणा धेनुः । दक्षिणादानोत्तरम्ग्रेणानिं दर्भस्तम्ब निधाय ब्रह्म जज्ञानं प्रथमं० विवः । पिता विराजा० वर्धयन्तः । इति द्वाभ्यां तत्र हुतशेष संस्थापयेत् । ततोऽग्निं संपूज्य भस्म धृत्वा भूयसी दत्त्वा यथाविभवं ब्राह्मणान्संभोज्य व.मसाद्गुण्याय विष्णुं स्मरेत् । इत्यगिद्वयसंसर्गविधिः। इति विवाहः । अथ पक्षहोमशेषहोमयोविधिः। आपनिमित्तं प्रतिषत्सायंकालमारभ्य चतुर्दशीसायंकालपर्यन्तममुक. संख्याकान्सायमौपासनहोमानपकृष्य तन्त्रेण व्रीहिभिाध्यामीति सायम् । आपनिमित्तं द्वितीयाप्रातःकालमारभ्य पौर्णमासीप्रातःकालपर्यन्तममु. कसंख्याकान्प्रातरौपासनहोमानपकृष्य तन्त्रेण ब्रीहिभिाध्यामीति प्रातः । शेषहोमविधौ त्वमुकदिनसायंकालमारभ्य चतुर्दशीसायंकालप. येन्तममुकसंख्याकान्सायमोपासनहोमांस्तन्त्रेण श्रीहिभिाष्यामीति सा Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034602
Book TitleSanskar Paddhati
Original Sutra AuthorN/A
AuthorBhaskar Shastri, Sudev Shastri
PublisherVinayak Ganesh Apte
Publication Year1924
Total Pages262
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy