________________
विवाहप्रयोगः।
१२९ भृगून्साश्वाङ्गिरसोऽथ सर्वान्घृत हुत्वा स्वायुष्यायाम शश्वत् ।।
इत्यभिमृश्यतेनैव सूक्तेन प्रत्यचं स्वाहान्ते तदाज्यं जुहोति । ब्रह्मण इदं० । देवायेदं० । ज्योतिष इदं० । विद्याया इदं० । दाक्षायणीभ्य इदं० । दिव्येभ्यो गणेभ्य इदं० । देवायेदं । वसुभ्यो रुद्रेभ्य आदित्येभ्यो मरुद्भयः साध्येभ्य ऋभुभ्यो यक्षेभ्यो गन्धर्वेभ्यः पितृभ्यो भृगुभ्यः सर्वेभ्योऽङ्गिरोभ्य इदं० । इति क्रमेण त्यागः । पूर्वत्र समन्त्रकपरिपेकत्रोत्तरः परिषेकः कार्यः । ततश्चत्वारि शृङ्गेति ध्यात्वा समिश्रयमादाय श्रद्ध एहीत्यादि प्राणायामान्तं कृत्वा गृह्याग्निद्वयसंसर्गहोमकर्मणि या यक्ष्यमाणा इत्यादिव्याहुत्यन्तमुक्त्वा प्रधानहोमेऽभिं पुरोनुवाक्यायाज्या. भ्यामेकया चाहुत्या यक्ष्ये । अग्निं जातवेदसौ पृथिव्यादीनग्निं वैश्वानरं चैकैकयाऽऽज्याहुत्या यक्ष्ये । निक्रनिं पञ्चभिराज्याहुतिभिर्यक्ष्ये । उदकस्पर्शः । इन्द्रमेकयाऽऽज्याहुत्या० । भूमिकर्षकरूपानिं षड्भिराज्या. हुतिभिः । कामदुघं सीतां चैकैकयाऽऽज्याहुत्या यक्ष्ये । इत्युत्त्वाऽङ्ग. होमे वरुणं द्वाभ्यामित्याद्यात्मन्यग्निग्रहणान्तं कृत्वोत्तरेणाग्निं दर्भान्संस्तीर्य तत्र नुवं दामाज्यस्थाली प्रणीताप्रणयनं प्रोक्षणीपात्रं चरुस्थाली मेक्षणं शूर्प कृष्णाजिनमुलूखलं मुसलमुपवेषं संमार्गदर्भानिध्मं बर्हिरवज्वलनदर्भानाज्यं चाऽऽसादयेत् ।
ततो ब्रह्मवरणादि । चरकल्पेन चरुं श्रपयित्वा सुवदव्यौँ संमृज्याऽऽज्यसंस्कारं कुर्यात् । तत्र पर्यग्निकरणकाले चरुणा सहाऽऽज्यं पग्नि कुर्यात् । ततः परिधीन्परिधाय शृतं चरुमभिघार्योदगुद्वास्य बर्हिषि निधाय परिषेकादिव्याहृतिहोमान्सं कृत्वा प्रधानहोमं कुर्यात् ।
दामुपस्तीर्य मेक्षणेन मध्यात्पूर्वार्धाच्च चरोरङ्गुष्ठपर्वमात्रमवदाय सुत्रेणावत्तमभिघार्य शेषं प्रत्यज्य पत्नीभ्यामन्वारब्धः-ॐ समित संकल्पे० व्याकरम् । ॐ अग्ने पु० धेहि स्वाहेति पुरोनुवाक्यायाज्याभ्यां जुहोति । अग्नय इदं० । ॐ पुरीष्यस्त्व० सदः स्वाहा । अग्नय हदं०
ॐ भवतं नः समनसौ० मद्य नः स्वाहा । जातवेदोभ्यामिदं० । ॐ मातेव पुत्रं० मुश्चन्तु स्वाहा । पृथिव्यादिभ्य इदं० । ॐ यदस्य पारे० वैश्वानरः स्वाहा । अग्नये वैश्वानरायेदं० । ॐ नमः सुते नि० रोहयेम स्वाहा । निर्ऋतय इदं० । ॐ यत्ते देवी० प्रमुक्तः स्वाहा । निर्ऋतय इदं० ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com