________________
१२४
संस्कारपद्धतीगणपति पूजनं पुण्याहवाचनं मातृकापूननं नान्दीश्राद्धं च विदध्यात् । इन्द्रादयः पीयन्तामिति तत्र विशेषः ।
ततः स्थण्डिल द्वय मुदक्संस्थं कृत्वा स्वं स्वमग्निं पत्नीभ्यामानीतं स्थप्डिलयोरुत्तरतः पृथनिधाय दक्षिणस्थण्डिलस्योल्लेखनादिसंस्कार विधाय तत्र द्वितीय विवाहाग्निं संस्थाप्य प्रज्वाल्य परिस्तीर्योत्तरतो दर्भासंस्तीर्य सुवं दर्वीमाज्यस्थाली प्रोक्षणीपात्रमुपवेषं संमार्गदर्भानवज्यं. लनदर्भानाज्यं समिधं चाऽऽसाय पवित्रकरणाद्याज्यसंस्कारान्तं कृत्वाऽऽसादितां समिधमभ्याधाय सुवेण दो चतुर्गहीत्वा द्वितीयभार्यान्वा. रब्धः, ततः खादिया(1)धन्य तमसमिधं शुद्धोदकेन प्रोक्ष्य तस्यां समिधि द्वितीयभार्यान्वारब्धः ॐ अयं ते योनि रयिम् । इति तं समारोपयेत् । ततस्तां समिधं द्वितीयभार्याहस्ते दत्त्वोत्तरस्थण्डिलस्योद्धननादि कृत्वा तत्र प्रथमविवाहानि संस्थाष्प प्रज्वाल्य ॐ आजुह्वानः सु प्र० सीदत । उद्बुथ्य स्वा० तन्तुमेतम् । इति समारूढाग्निकां समिधमभ्याधाये परिस्तीर्य परिषिच्यालंकृस्य पूर्वसंस्कृतादाज्यादन्यदाज्यं संस्कृतं तस्मा. त्पूर्वाज्यावा वेण दी चतुर्ग्रहीतं गृहीत्वा यो ब्रह्मा ब्रह्मण इत्यष्टर्चेनाss. युष्यकल्पपठितेन घृतसूक्तेन पत्नीभ्यामन्धारब्धस्तदाज्यमानिमशति । ॐ यो ब्रह्मा ब्रह्मण उज्जभार माणेश्वरः कृत्तिवासाः पिनाकी । ईशानो देवः स न आयुर्दधातु तस्मै जुहोमि हविषा घृतेन । विभ्राजमानः सरिरस्य मध्याद्रीचमानो घरुचिर्य आगात् । सः मृत्युपाशादपनुद्य घोरादिहाऽऽयुषे नो घृतमत्तु देवः । ब्रह्मज्योतिब्रह्मपत्नीषु गर्भ यमादधात्पुरुरूपं जयन्तम् । सुवर्णरम्भं गृहकर्ममर्चन्तमायुषे वर्धयामो घृतेन । श्रियं लक्ष्मीमम्बिकामोपलाङ्गां षष्ठी च यामिन्द्रसेनेत्युदाहुः । तां विद्यां ब्रह्मगेनि५ सरूपामिहाऽऽयुषे तर्पयामो घतेन ।। दाक्षायण्यः सर्वयोन्यः सयोन्यः सहस्रशो विश्वरूपा विरूपाः । ससूनवः सपतयः सयूथ्या आयुषे नो घमिदं जुषन्ताम् ।। दिव्या गणा बहुरूपाः पुराणा आयुश्छिदो नः प्रमथन्तु वीरान् । तेभ्यो जुहोमि बहुधा घोन मा नः प्रजा रीरिषो मोत वरािन् ।। एकः पुरस्ताय इदं बभूव यतो बभूव भुवनस्य गोपाः । यमप्येति भवन५ सांपराये स नो हवितमिहाऽऽयुषेऽत्तु देवः ।' बसून्रुद्रानादित्यान्मरुतोऽथ साध्यानृभून्यक्षान्गन्धयोश्च पितृ
विवान।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com