________________
विवाहप्रयोगः।
१२७ यजमानः सपत्नीकः प्राङ्मुख उपविश्य देशकालो संकीर्त्य विवा. हाङ्गत्वेन स्थापितानां देवतानामुद्वासनं मण्डपोदासनं च करिष्य इति संकल्प्य गन्धाधुपचारैर्देवत्ताः संपूज्य भगवत्यादीनां मण्डपदेवतानां तैलोद्वर्तनोष्णोदकरनानानि कारयित्वा संपूज्य यान्तु देवगणाः स. इति वेष्टनसूत्रमुच्य पुप्याहवाचनं कुर्यात् । ततो द्विजैरभिषेकः कार्य:। अभिषेकान्ते पुरोधास्तच्छाखादिकं वंशपात्रे निधाय तदुपरि प्रक्षि. साभिषेकजलं सकटुम्बस्य कर्तुः शिरास किंचित्किचित्स्रावयेत् । ॐ प्रनि चेति चेत्येतद्वै सर्व स्वस्त्ययनं यत्मेति चेति चेति तद्योऽस्य प्रियः स्यात्तमेतेनानुमन्त्रयेत प्रति चेति चेति स्वस्त्येव गच्छति
स्वस्ति पुनरागच्छति । इति स्रावणकाले पठेत् । एवं पुनर्द्विः । एतच्चाऽऽचारात् । ततः कर्ता शिरसि बद्धाञ्जलिः-अस्मद्गोत्रे पट्सु पट्सु मासेषु शोभनानि सन्विति भवन्तो ब्रुवन्विति द्विजान्वेदत् । ते च त्वद्गोत्रे षट्सु पट्सु मासेषु शोभनानि सन्त्विति प्रतिब्रूयुः । ततो द्विजान्गन्धपुष्पफलताग्बूलदक्षिणाभिः संपूज्य तदाशिषो गृह्णीयात् । एवं वरपित्राऽपि देव. कोत्थापनं कार्यम् । अन्यदपि स्वस्वकुलधर्मानुसारि सर्व कुर्यात् । इति मण्डपोद्वासनम् ।
अथ द्विभार्यस्यानिद्वयसंसर्गविधिः। कर्ता द्वितीयविवाहहोमकाले वेद्या स्थण्डिलं कृत्वोल्लेखनादिसंस्काराविधाय तत्र पूर्वभार्याया गह्याग्निं योजकनामानमानिं प्रतिष्ठापयामीति प्रतिष्ठाप्य तत्र द्वितीय विवाहहोमः कार्यः स गृह्यानिः । प्रतिगृहीतायां वध्वां भार्यात्वसिद्धिद्वारेत्येतावानेवो. ल्लेखः। गृह्यानरसांनिध्याल्लौकिकायौ क्रियायां तु भवत्येव तस्याप्युल्लेखः। यस्मिन्काले द्वावप्यनी संनिहितो भवतस्तत आरभ्य द्वादशाहं त्रयोदशाहं वोभावप्यनी होमादिभिः पृथक्परिचरेत् । ततस्तदग्रिमे दिने प्रातहोमद्वयानन्तरमानद्वयसंसर्ग कुर्यात् । इदं च परिचरगं द्वादशाहमध्ये त्रयोदशाहमध्ये वा स्थालीपाकस्याप्राप्तो ज्ञेयम् । यदि त्वन्वारमणस्थालीपाकः कर्तव्यो भवति तदा तं कृत्वैव कार्यः ।
ततः प्राङ्मुखः पत्नीभ्यां सहोपविश्याऽऽचम्य प्राणानायम्य देशकालो संकीर्त्य मम गृह्याग्निसाध्यानां कर्मणां तन्त्रेणानुष्ठानसिद्धिद्वारा श्रीपरमेश्वरप्रीत्यर्थ गृह्यानिद्वयसंसर्गमहं करिष्य इति संकल्प्य तदङ्ग
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com