________________
पतः। ॐ देवीम० चष्टे । निर्ऋतये ० नितिमा इति नैर्ऋत्यां नितिम् । ॐ तत्वा या० मीः । वरुगा २० रुपमा० इति पश्चिमें वरुणम् । ॐ वायो श० जसा । वा पवे. वायुमा० इनि वायव्यां वायुम् । ॐ अष्टौं देवा० स्वतिः । अको० अष्ट सूना० इति वायु. सोममध्येऽष्टौ वरन् । ॐ नीलग्री • त्रि.। ते५.५ मिसि । एकादशरुद्रेभ्यो० एकादश. रुद्राना० इनि सोशानयोमध्य एकादश रुद्रःन् । ॐ त्यानु क्ष० ष्टये । द्वादशादिमो . दशाऽऽदित्याना इतीशानेन्द्र. योर्मध्ये द्वादशाऽऽदित्यान् । ॐ या ६० क्षतम् । अश्विभ्यां० अश्विना इतीन्द्राग्न्योमध्येऽश्विनौ । ॐ ओमास० सुतम् । विश्वभ्यो देवेभ्यो विश्वान्देवाना० इत्यनियमयोर्मध्ये विश्वान्देवान् । ॐ अमि त्यं देव५० सुवः । सम्यक्षेभ्यो० सप्त यक्षाना० इति यमनित्योर्मध्ये सप्त यक्षान् । ॐ आऽयं गौः० नसुवः । सर्पेभ्यो० सर्वाना० इति नितिकरुणयोमध्ये सपन् । ॐ ऋतापा.. पान्तु । गन्धर्वाप्ससेभ्यो० गन्धर्वाप्सरस आ० इति वरुणवारको धो गन्धर्व:सरसः । ॐ यदक्र० जातं तेऽर्वन् । स्व.दाय० स्कन्दमा० इति ब्रह्मसोममध्ये स्कन्दम् । ॐ तत्पुरु० हे चक्र० नन्दिः प्रचोदयात् । नन्दीश्वराय. नन्दीश्वरमा, इति स्कन्दमोत्तरता नन्दीश्वरम् । ॐ यत्ते गा० मस्तु । शूलाय. शूलमाः इति नन्दीश्वरकोत्तर : गूलम् । ॐ वार्षिर० पां मृध्रम् । महाकालाय. महाकालमा० इनि इलस्योत्तस्तो महाकालम् । ॐ द्वाविमा यद्रपः । दक्षाय० दक्षा. इति ब्रह्मेशानयाध्ये दक्षम् । ॐ तामभि० से नमः । दुम.ये. दुर्गा. इति ब्रह्मेन्द्रयोमध्ये दुगौम् । ॐ इदं विष्णु० सरे । विष्णवे २० विष्णुपा० इति दुर्गायाः पुरतो विष्णुम् । ॐ उदीर ..वेषु। स्वधाय० स्वधामा० इति ब्रह्माग्न्योमध्ये स्वधाम् । ॐ परं मृ० पीरान् । मृत्युरोभ्यो. मृन्युरोगाना० इति ब्रह्मयमयोर्मध्ये मृत्युरोगान् । ॐ गणानां त्वा० सादनम्: गणपतये० गणपतिमा.. इति ब्रह्मऋत्यांध्ये गणपतिम् । ॐ शं नो देवी० तु नः। अद्भया० अप आ० इस बारुणयोर्मध्येऽप: । ॐ मरुतो० जनः। मरुद्भयो० मरुत आ० इति ब्रह्मवायो मरुतः। ॐ स्योना पृ० प्रथाः । पृथिव्यै० पृथिवीमा० इति ब्रह्मणः पादमूले कर्णिकाधः पृथि। थीम् । ॐ इमं भे १ मया। गङ्गादिनदीयो० गादिनन्दी० इति तत्रैक
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com