________________
संस्कारपद्धती
गङ्गादिनदीः । ॐ धाम्नो धाम्नो० अघ्नियाव० मुञ्च । सप्तसागरेभ्यो नमः सप्त सागराना० इति तत्रैव सप्त सागरान् । ॐ मेरवे० मेरुमा० इति तदुपरि मेरुम् ।
२८
तत आयुधानि - ॐ गदायै० गदामा० सोमस्योत्तरे गदाम् । ॐ त्रिशूलाय • त्रिशूलमा० ईशानस्यैशान्यां त्रिशूलम् । ॐ वज्राय० वज्रमा० इन्द्रस्य पूर्वे वज्रम् । ॐ शक्तये० शक्तिमा अग्नेराग्नेय्यां शक्तिम् । ॐ दण्डाय० दण्डमा० यमस्य दक्षिणे दण्डम् । ॐ खड्गाय० खड्गमा ० निर्ऋतेनैर्ऋयां खड्गम् । ॐ पाशाय० पाशमा ० वरुणस्य पश्चिमे पाशम् । ॐ अङ्कुशाय० अङ्कुशमा० वायोर्वायव्यामङ्कुशम् । इत्यायुधानि ।
ॐ गौतमाय ० गौतममा० गढ़ाया उत्तरे गौतमम् । ॐ भरद्वाजाय ० भरद्वाजमा० त्रिशूलस्यैशान्यां भर० । ॐ विश्वामित्राय० विश्वामित्रमा० वज्रस्य पूर्वे विश्वा० । ॐ कश्यपाय ० कश्यपमा० शक्तेराग्नेय्यां क० । ॐ जमदग्नये ० जमदग्निमा० दण्डस्य दक्षिणे जम० । ॐ वसिष्ठाय वसिष्ठमा० खड्गस्य नैर्ऋत्यां व० । ॐ अत्रये० अत्रिमा० पाशस्य पश्चिमेऽo | ॐ अरुन्धत्यै ● अरुन्धतीमा० अङ्कुशस्य वायव्यामरु० । इत्यृषीन्
O
1
०
ॐ ऐन्द्र० ऐन्द्रीमा० विश्वामित्रस्य पूर्व ऐ० । ॐ कौमार्यै० कौमारीमा • कश्यपस्याऽऽग्नेय्यां कौ० । ॐ ब्राह्म्यै० ब्राह्मीमा० जमदग्नेदक्षिणे ब्रा० । ॐ वारा • वाराहीमा ० वसिष्ठस्य नैर्ऋत्यां वा० । ॐ चामुण्डायै • चामुण्डामा० अत्रे: पश्चिमे चामु० । ॐ वैष्णव्ये वैष्णवीमा० अरुन्धत्या वायव्यां वैष्ण० । ॐ माहेश्वर्यै० माहेश्वरीमा० गौतमस्योत्तरे माहे० । ॐ वनायक्यै० वैनायकीमा०, भरद्वाजस्यशान्यां वैना० ० । इत्यष्ट शक्तीः ।
एता देवता आवाह्य । ॐ नर्य प्र० ष्ठितामिति प्रतिष्ठाप्य काण्डानुसमयेन पदार्थानुसमयेन वा सर्वा देवताः पूजयेत् । ततस्तदुपरि वेदिपरिमितं श्लक्ष्णं क्षौमं वस्त्रं प्रसार्य बस्त्रस्य समन्तादवध्यर्थं रेखां लिखित्वा तत एकैकाडुलान्तरालान्तिस्रः समन्ताद्रेखा लिखित्वाऽवशिष्टं चतुरश्र प्राश्ञ्चमुदञ्चं त्रेत्रा विभज्य तेषु [] केष्ठषु मध्ये रक्तवर्णचूर्णेन सूर्यस्य वृत्तं पीठमा शेय्यां श्वेतचूर्णेन चतुरश्रं सोमस्य पीठं दक्षिणस्यां रक्तवर्ण
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com