________________
२६
संस्कारपद्धती
सुप्रसन्नैः प्रकर्तव्यं कर्मेदं विधिपूर्वकम् ॥
इति तान्प्रार्थयेत् ।
अथाऽऽचार्योऽग्न्यायतनस्य पश्चादुपविश्याऽऽचम्य प्राणानायम्य यदत्र संस्थितं भूतं स्थानमाश्रित्य सर्वदा । स्थानं त्यक्त्वा तु तत्सवै कस्थं तत्र गच्छतु ॥ अपक्रामन्तु भूतानि पिशाचाः सर्वतो दिशम् । सर्वेषामविरोधेन वर्म समारभे ॥
इतेि मागादिद्रमेण सर्वतः कर्पपादिकीर्य ॐ शुची वो हच्या मरुतः शु० पावकाः । अभिः शरव्र०हुरुः । उ० व्ययः । इति पञ्चगव्येन सर्वतोभूमि ॐ आपोहिष्ठ मयो० यथा च नः । इति शुद्धोदकेन सर्वतो मोक्ष्य। ॐत्ति न इन्द्रो वृद्ध० दधातु । इनि जपित्वा, देवा आयान्तु यातुधाना अयान्तु विष्णो देवयजनं. रक्षस्वेत्यन्यायतनात्तथामिमममृशेत् ।
तत आयतनं कुशमुष्टिना संमृज्य यथोक्तलक्षणकुण्डसत्रे ब्रह्मविष्णुरुद्राख्ना मेखलादवना आवाह्य गौरी योनिदेवनापावाह्य संपूज्याऽऽयतनं समन्ताद्रङ्गवल्लिकया भूपयित्वा गोमयेनोपलिप्योद्धननादि कृत्वा वरदनामानं मथितं श्रभियागारादाहृतं वाऽभं प्रतिष्ठाप्य चत्वारि शृङ्गेति ध्यायेत्। पुष्टिकामनायां तु बलवर्धननामाऽग्निः । ततो यथोक्तलक्षणं ग्रहपीठं विधाय तत्र सति संभवे सर्वतोभद्रं विरच्य तत्र ब्रह्मादिदेवतास्थापनं पूजनं च कुर्यात् । सर्वतोभद्रापत्रे तु सूर्यादिदेवतानामेव स्थापनं कुदि । मण्डलदेवतास्थापनपक्षे सूर्यादिदेववान्वाधानोत्तरमन्वाधानं कृत्वा प्रत्येक मेकानि जुहुयात् । मेदीनां नमःशध्दरहितः प्रणत्रादिस्वाहाकारान्तैर्नामभिहोमः |
तत्र मन्त्राः — ॐ छ. ह्म जज्ञानं० वित्रः । ब्रह्मणे नमो ब्रह्माणमावाहयामि, इति पीठमध्ये ब्रह्माणम् । ॐ अध्यायस्व गये । सोमाय० सोममा० इत्युत्तरे सांधम् । ॐ अभि स्वा० महे ईशानाय० ईशानमा० इत्यैशान्यानीशानम् । ॐ बो० वलः । इन्द्र य० इन्द्रमा० पूर्व इन्द्रम । ॐ अ० क्राम् । अग्नये अग्निमा० इत्याग्नेय्यामप्रिन् । ॐ यमाय सां - कृतः । यमाय ० यममा० इति दक्षिणे यमम् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
·
,
www.umaragyanbhandar.com