________________
संस्कारपद्धती
मित्यासाद्य पवित्रे कृत्वा प्रोक्षणीः संस्कृत्य पात्राणि प्रोक्ष्य दव संमृज्याऽऽज्यं संस्कृत्य परिधीन्परिधायादित इति परिषिच्येध्मं मन्त्रेणाभ्याधायाऽऽयादि व्याहृतिहोमान्तं कुर्यात् ।
ततः सर्प गृहीत्वा चितात्रारोप्यापः स्पृष्ट्वा श्रोत्रे स्पृष्ट्वाऽप उपस्पृश्याग्निसमीपमेत्य प्रधानहोमं कुर्यात् । ॐ भूः स्वा० अग्नय इ० । ॐ भुवः स्वा० वायव इ० । ॐ सुत्रः स्त्रा० सूर्याय० । इति दर्याऽनौ व्याहृतिभिराज्येनाऽऽहुतित्रयं जुहुयात् । ॐ भूर्भुवः सुवः स्वाहेति चतुर्थी सर्पमुखे जुहुयात् । प्रजापतय इ० । आज्यशेषं दन्यैव सर्पदेहे निषेचयेत् । ततो हस्तगृहीतैश्चमसजलैः समस्तव्याहृतिभिः पाणिनाऽभ्युक्ष्य, ॐ अग्नेरक्षाणो० रोदह । इत्यायतनस्थमानं सर्वे चितौ प्रक्षिपेत् । ततो दवीं परिधीन्पात्राणि बर्हिथानौ प्रहृत्य तमग्निं प्रदक्षिणीकृत्य सधैं नमस्कृत्य सर्प क्षमस्वेति क्षमाप्यो (पयित्वो ) पस्थानं कुर्यात् । नमो अस्तु सर्पेभ्यो ० इति त्रिभिर्मन्त्रैरुपतिष्ठते ।
४८
ज्ञानतोऽज्ञानतो वाऽपि कृतः सर्पवधो मया । पूर्वजन्मनि वा सर्प तत्सर्वं त्वं क्षमस्व मे ॥ इति प्रार्थयेत् । कर्कोटक नमस्तेऽस्तु शङ्खपाल नमोऽस्तु ते । नागराज महादेव तव रूपाणि ते नमः । अफणाः फणिनो ये च सविषा निर्विषाश्च ये । सर्वे सर्पा वटेशयाः पुण्यमूर्ते नमोऽस्तु ते ॥ त्वयेयं जगती स्वामिन्स्वफणामण्डलोपरि । धृतैकदेशे हाणु तस्मै तुभ्यं नमोऽस्तु ते ॥ त्वया भगवते श्रीमद्वासुदेवाय निर्विषम् । स्वभोगेनैव पर्यडून्मायस्तं भोगिनां वर ।। त्राहि त्राहि महाभोगिन्सर्वोपद्रवदुःखतः । संततिं देहि मे पुण्यां निर्दुष्टां दीर्घदेहिनीम् ॥ पनं पाहि मां भक्त्या कृपालो दीनवत्सल । ज्ञानतोऽज्ञानतो त्राऽपि कृतः सर्पवधो मया । जन्मान्तरेऽथ वैतस्मिन्मत्पूरथ वा विभो । तत्पापं नाशय क्षिप्रमपराधं क्षमस्व मे ।।
इति पुराणमन्त्रैव प्रार्थयेत् । ततः सचैलं स्नानं कृत्वाऽग्निसमीपमागत्य भूर्भुवः मुवरिति क्षीराज्येन तमत्रिं प्रोक्ष्य सर्वे हुते जलेन तमुपश
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com