________________
नागवालिप्रयोगः।
४७ तस्मात्प्रदीयते धान्यमतः शान्ति प्रयच्छ मे ॥ इति धान्यस्य । प्रणयः सर्वमन्त्राणां नारीणा पार्वती पथा। तथा रसानां प्रवरः सदैवेक्षुरसो मतः ।। मम तस्मात्परां शान्ति ददस्त गुड सर्वदा । इति गुडस्य । शिवनेत्रोद्भवं रूप्यं पितृणामतिवल्लभम् । मम तस्य प्रदानेन शान्तिरम्तु सदैव हि । इति रौप्यस्य । यस्मादबरसाः सर्वे नोत्कृष्टा लषणं विना ।
तस्मात्तस्य प्रदानेन शान्तिरस्तु सदा सम ।। इति लवणस्य । इति दानमन्त्राः ।
इत्थं पूर्व विधायोक्तदिने सर्पसंस्कारं कुर्यात् । कर्ता प्रातः कृतनित्यक्रियः संभृतसंभारः पुण्यतीर्थादिप्रशस्तदेशं गत्वा सपत्नीकः परिहित धौतवासाः प्राणानायम्य मिश्रितः प्रियजुव्रीहिगोधूमतिलपिष्टरेतदन्यत. मेन पिष्टेन वा सर्पाकृति कृत्वा शूर्पे निधाय सर्प प्रार्थयेत् ।
एहि पूर्व मृतः सर्प अस्मिन्पिष्टे समाविश ।
संस्कारार्थमहं भक्त्या प्रार्थयामि समासतः ॥ इति । ततो भुजंगेशाय विद्महे सर्पराजाय धीमहि । तन्नो नागः प्रचोदयादिति भुजंगगायच्याऽऽवाहनादिषोडशोपचारैः पूजां कृत्वा पुष्पाञ्जलि दत्त्वा प्रणिपत्य भोः सर्पमं बलिं गृहाण ममाभ्युदयं कुर्विति बलिं समर्य हस्तौ पादौ प्रक्षाल्याऽऽचामेत् ।।
ततः प्राणानायम्य संकल्पं कुर्यात् । ममेह जन्मनि जन्मान्तरे वा ज्ञानादज्ञानाद्वा कृतेन सर्पवधेन जनितस्य दोषस्य परिहारार्थ सर्प. संस्कारकर्म करिष्य इति संकल्प्योल्लेखनादिना संस्कृते देशे लौकिकाग्निं प्रतिष्ठाप्य प्रज्वाल्य समित्रयमादाय श्रद्ध एहीत्यादि प्राणयामान्तं कृत्वा सर्पसंस्कारहोमकर्मणि या यक्ष्यमाणा इत्यादि व्याहृत्यन्तमुक्त्वा प्रधानहोमे-- अग्नावप्निं वायु सूर्य चैकैकयाऽऽज्याहुत्या यक्ष्ये । सर्पमुखे समस्तव्याहृतिभिः प्रजापतिमेकयाऽऽज्याहुत्या यक्ष्य इत्युक्त्वा समिधोऽनावाधायानराग्नेय्यां दिशि भनि जलेन मोक्ष्य तत्र चितिं कृत्वाऽग्निं चितिं च तूष्णी परिपिच्याऽऽग्नेय्यग्रकैदर्भः पिण्डपितृयज्ञव. परिस्तीर्यानरुत्तरतो दर्भानास्तीर्य तत्र पात्राण्यासादयेत् । दामाज्यस्थाली प्रोक्षणीपात्रमुपवेषमिध्यं धर्हिः संमार्गदर्भानवज्वलनदर्भानाज्य.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com