________________
नागबलिप्रयोगः। मथ्य जले प्रवाहयेत् । नास्थिसंचयनम् । ततः स्नात्वाऽऽचम्य गृहं ब्रजेत् । त्रिरात्रमाशौचं कर्तुब्रह्मचर्यादिकं च । मतान्तरे स्वेका.
प्रातः सचैल स्नातः कृतनित्यक्रियः सुनातानष्टौ ब्राह्मणानाहूय सर्पस्थाने क्षणः क्रियताम् । ॐ तथा प्रामोतु भवान्मामवानीति । एव. मग्रेऽपि । अनन्तस्थाने० शेषस्था० कपिलस्था० नामस्था० कालिं. कस्था० शङ्खपालस्था० भूधरस्था० इति क्षणं दत्त्वा चतुरश्रमण्डलो. परि गन्धाक्षतयुतजलेनैतैरेव नामभिः पाद्यं दद्यात् । सर्पदं पायमि. त्यादि।
ततस्तेष्वाचान्तेषु स्वयमाचम्य यथाक्रमं प्राङ्मुखानुदक्संस्थानुपचेश्य भूर्भुवः सुवः सर्पदमासनमास्यतामित्यादि, सर्वत्र दर्भद्वयरूपमे. चाऽऽसनं दत्त्वा दर्भयान्तर्हितेष्वष्टसु पात्रेष्वप आसिच्य गायच्या युगपदभिमन्य तूष्णी यवान्गन्धं पुष्पं च प्रक्षिप्य स्वाहाऽा इति निवेद्य सर्पदं तेऽर्ध्यमित्यर्योदकं देवतीर्थेन दद्यात् । एवमनन्तेदं तेऽर्यमित्यादि । सप ते गन्धः, अनन्तष ते गन्ध इत्यादि । सर्पमानि पु० सष धूपः सर्पप दीपः सर्पदं वस्त्रमित्यादि ।
ततः पात्रेवन्नादि परिवेष्य गायध्या प्रोक्ष्य कुशयवजलं गृहीत्वा सायेदमन्न परिविष्टं परिवेक्ष्यमाणं चाऽऽतृप्तेर्दास्यमानं स्वाहा संपद्यतां न मम । एव मनन्तादिभ्यः । ब्रह्मार्पणं० येषामन्नमुदिष्टं तेषामक्षय्या तृप्तिरस्तु । अनेन ब्राह्मणभोजनेन सर्पादयः पीयन्तां न ममेति सकुशयवजलमुत्सृजेत् । ततो ब्राह्मणा भुजीरन् । नात्र बलिदाननिषेधः ।
ततः कर्ताऽऽचान्तेषु विप्रेषु प्रागग्रान्दर्भान्सस्तीर्य तेषु दुधमिश्रौद. नेन सर्पायेमं बलिं समर्पयामि । अनन्तायेमं बलिमित्यादि।ततो बलीन्गन्धपुष्पवस्त्रादिभिः पूजयेत् । ततो ब्राह्मणेभ्यस्ताम्बूलसुवर्णादिदक्षिणादानम् । ततस्तान्क्षमापयित्वा प्रणम्य सुवर्णनागदानं कुर्यात् ।
आचार्य संपूज्य स्वर्णनागमावाहनादिषोडशोपचारैः संपूज्य प्रार्थयेत् । तत्र मन्त्रा :
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com