________________
संस्कारपद्धतौब्रह्मलोके च ये सर्पाः शेषनागपुरोगमाः । चमोऽस्तु तेभ्य: सुप्रीताः प्रसन्नाः सन्तु मे सदा ॥१॥ विष्णुलोके च ये सर्पा वामुकिप्रमुखाश्च ये। नमोऽस्तु तेभ्यः मु० ॥ २ ॥ रुद्रलोके च ये सर्पास्तक्षकप्रमुखास्तथा । नमोऽस्तु तेभ्यः सु० ॥ ३ ॥ खाण्डवस्य तथा दाहे स्वर्ग ये च समाश्रिताः। नमोऽस्तु तेभ्यः सु० ॥ ४॥ सर्पसत्रे च ये सर्पा आस्तीकेन च रक्षिताः । नमोऽस्तु वेभ्यः सु० ॥ ५॥ मलये चैव ये सर्पाः कर्कोटप्रमुखाश्च ये। नमोऽस्तु तेभ्यः सु० ॥ ६॥ धर्मलोके च ये सर्पा वैतरण्यां समाहिताः । नमोऽस्तु तेभ्यः सु० ॥ ७ ॥ समुद्रे चैव ये सर्पाः पाताले चैव संस्थिताः । नमोऽस्तु तेभ्यः सु० ॥ ८ ॥ ये सर्पाः पर्वताग्रेषु दरीसंधिषु संस्थिताः । नमोऽस्तु तेभ्यः सु० ॥९॥ ग्रामे वा यदि बाऽरण्ये ये सर्पाः प्रचरन्ति हि । नमोऽस्तु तेभ्यः सु० ॥ १० ॥ पृथिव्यां चैव ये सर्पा ये सर्पा बिलसंस्थिताः । नमोऽस्तु तेभ्यः सु० ॥ ११ ॥ रसातले च ये सर्पा अनन्ताद्या महाविषाः । नमोऽस्तु तेभ्यः सु० ॥ १२ ॥
एवं स्तुत्वा तु नागेन्द्रमाचार्याय निवेदयेत् । । देशकालौ संकीर्त्य कृतस्य सर्पसंस्कारकर्मणः साङ्गतासिद्धयर्थमिमं सुवर्णमयं नागं सकलशं सवस्त्रं सदक्षिणं तुभ्यमहं संप्रददे न ममेति दत्त्वाऽनेन सुवर्णनागदानेनानन्तादयो नागाः श्रीयन्तामिति वदेत् ।
तत आचार्याय गौया । मामाचार्य. च संपूज्येमां सवत्सां कृष्णां गां मुवर्णशृङ्गी रौप्यखुरी ताम्रपृष्ठां कांस्यदोहां सवस्त्रां
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com